Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
Catalog link: https://jainqq.org/explore/018035/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ A Catalogue of Manuscripts in the Jain Bhandars at Jesalmere Page #2 -------------------------------------------------------------------------- ________________ GAEKWAD'S ORIENTAL SERIES Published under the Authority of the Government of His Highness the Maharaja Gaekwad of Baroda CATALOGUE OF MANUSCRIPTS AT JESALMERE Vol. XXI. Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ जेसलमेर जैनभाण्डागारीयग्रन्थानां सूचिपत्रम् A Catalogue of Manuscripts in the Jain Bhandars at Jesalmere Compiled by C. D. DALAL, m.a., and Edited with Introduction, Indexes and Notes on Unpublished Works and their Authors by LALCHANDRA BHAGAWANDĀS GANDHI Jain Pandit, Central Library, Baroda. CENTRAL LIBRARY BARODA. 1923 Page #5 -------------------------------------------------------------------------- ________________ Published by Newton Mobun Dutt, Curator of State Libraries, for the Government of H. H. the Maharaja Gaekwad of Baroda. Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-Sagar Press, 23, Kolbhat Lane, Bombay. Price Rs. 3-4-0. Page #6 -------------------------------------------------------------------------- ________________ ... नाम. सङ्केतसूचनम् शुद्धिपत्रकम् Preface प्रस्तावना ९-१५ अप्रसिद्धग्रन्थ- ग्रन्थकृत्परिचयः १७-७० जैन सिद्धान्तग्रन्थाः ( अङ्गोपाङ्ग-मूलसूत्रछेदसूत्र - व्याख्या- प्रकीर्णकादयः ) १७ - २५ २५-२७ २७-२९ जैनन्यायग्रन्थाः जैनवादग्रन्थाः बौद्धन्यायग्रन्थाः... नैयायिक प्रन्थाः . वैशेषिक-साङ्ख्यग्रन्थाः... वेदान्त - सर्वदर्शनसङ्ग्रहः जैनद्रव्यानुयोगः ... जैनगणितानुयोगः जैनचरणकरणानुयोगः अलङ्कारग्रन्थाः कोशग्रन्थाः ... *** ... ... 018 जैनोपदेशग्रन्थाः जैनधर्मकथा - चरितानुयोगः जैनेतरकथा व्याकरणप्रन्थाः काव्यग्रन्थाः छन्दोग्रन्थाः *** ... ... ... ... ... ... ... ... 000 ... ... ... ... ... ... ... ... ... ... ... ... नाटकम् प्रकीर्णग्रन्थाः कल्प-मन्त्र- ज्योतिः - शकुनादिग्रन्थाः ६६ ६७ स्तुति - स्तोत्रादिग्रन्थाः . गुर्जर भाषाग्रन्थाः हिन्दीभाषाग्रन्थः त्रुटितपत्रादिपरिचयः ६७-६८ ... विषय-सूची । ... पृष्ठे . ... ર ३-४ 5-8 २९-३१ ३१-३२ ३२ ३३ ३३-३४ ३५ ३५-३७ ३७-४२ ४२-५५ ५५ ५५-५८ ५८-६१ ६१ ६२-६३ ६३ ६४-६५ ६५-६६ ६८ ६९-७० नाम. बृहद्भाण्डागारीयतालपत्रपुस्तकानां सूचिपत्रम् बृहद्भाण्डागारीयकागदपुस्तकानां सूची तपागच्छभाण्डागारीय तालपत्र पुस्तकानां सूची तपागच्छभाण्डागारीयकागदपुस्तकानां सूची डुङ्गरजी यतिसङ्ग्रहस्य पुस्तकानां सूची थी ( थाह) रुशाहभाण्डागारस्य पुस्तकानां सूची परिशिष्टम् (जेसलमेरुमन्दिरस्थशिलालेखाः ) पार्श्वजिनालयप्रशस्तिः शान्ति जिनालयप्रशस्तिः ... 200 ... 600 ... 000 सम्भवजिनालयप्रशस्तिः लक्ष्मीकान्तप्रासादप्रशस्तिः अष्टापदप्रासादप्रशस्तिः... शतदलकमललेखः ... ... ... ... ... 000 ... ... ... ... ... ... ... ... 236 पृष्ठे . ... लोनपुर मन्दिरान्तर्गत लेखाः 75 जेसलमेरु जैन मन्दिरान्तर्गत लेखाः सुपार्श्वजिनालयप्रशस्तिः सूचिपत्रनिर्दिष्टग्रन्थानां वर्णानुपूर्व्या सूची ग्रन्थकर्तॄणां तग्रन्थनामोपेता ... सूची सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची ... 1-44 45-50 51-52 53-55 56-59 60-62 63-80 63-64 65-66 66-69 69-70 70-71 71-75 75-77 77-80 81-88 89-93 94-101 Page #7 -------------------------------------------------------------------------- ________________ सङ्केत- सूचनम् । A. एशियाटिक सोसाइटी बेंगाल - रिपोर्ट - पुस्तकानि । ( Notices of Sanskrit Mss.) B. ब्रिटीशम्युझियम केटलॉग - पुस्तकम् । (Catalogue of the Sanskrit Mss. in the British Museum . ) C. सेन्ट्रल लायब्रेरी बरोडा - संस्कृतपुस्तकालयस्था प्रतिः । D. डेक्कन कॉलेज-सं. पु. रिपोर्ट - पुस्तकम् । (Descriptive Catalogue of the Government Collections of Mss. deposited at the Deccan College, Poona.) H. जैनमुनिवर्यहंसविजयसङ्ग्रह सत्काऽत्रत्यजैनज्ञानमन्दिरस्था प्रतिः । I. इण्डिया ऑफिसकेटलॉग- पुस्तकम् । (Catalogue of Sanskrit Mss. in the India Office Library. ) K. प्रवर्तककान्तिविजयमुनिराजसङ्ग्रह सत्काऽत्रत्य जैन ज्ञानमन्दिरस्था प्रतिः । M. पंन्यासमोहनविजयमुनिराजसङ्ग्रहसत्काऽत्रत्य जैन चित्कोशस्था प्रतिः । M. L. मद्रासगवर्मेन्टलायब्रेरी - सूचिपत्रम् । (Catalogue of Mss. collected for the Government Oriental Ms. Library, Madras ). P. पत्तनभाण्डागार - सूचिपत्रम् (अनयैव संस्थया मुद्राप्यमाणम्. ) P. P. प्रो. पिटर पिटर्सनस्य रिपोर्ट - पुस्तकानि । ( Reports of operations in search of Sanskrit Mss. in the Bombay Circle.) R. डॉ. रामकृष्णभाण्डारकरस्य रिपोर्ट - पुस्तकम् । ( Report on the search for Sanskrit Mss. in the Bombay Presidency.) S. प्रो. श्रीधरभाण्डारकरस्य रिपोर्ट - पुस्तकम् । ( Report of a second tour in search of Sanskrit Manuscripts made in Rajputana and Central India.) ख. खरतरगच्छपट्टावली ( क्षमाकल्याणीया ) बृ. बृहट्टिपनिका ( जैनसाहित्य संशोधकसंज्ञकत्रिमासिकपत्रस्य प्रथमवर्षीयद्वितीयपुस्तके मुद्रिता) ही. पं. हीरालालद्वारा जैन श्वेताम्बरकॉन्फरन्ससंस्थया कारिता जेसलमेरभाण्डागारीयसूची | Page #8 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् । पृष्ठे पड्तो अशुद्धम् अव्यस्थितायां ०प्रतिकृत् १२ पावितो सं. १५१९ (2)गुणः नेत्रादु० सं. नधु० चतुष्पादिका शाब्दोपामना० ०पाध्यायो च० स्वारोऽहं शुद्धम् अव्यवस्थितायां प्रतिष्ठाकृत ७२ पाठितो सं. १५१२-१९ गुणैः नेत्रादु(?). टी. सं. नट्यु. चतुष्पदिका शाब्दोपमाना० ०पाध्यायश्च० स्वारोह ०वृत्तिः, सुलसाख्यानं च श्रूयते १४०७ शिष्या ०वृत्तिर्वर्तते १४०६ शिष्यः स्थास्य ०स्यास्य १६? सप्तदश० सम्भाव्यते उन० षोडश. सम्भाव्यते; यतोऽनेन सं.१५१६वर्षे विद्याविलासप्रबन्धःप्रणीतः श्रूयते। एकोन० सु(श्रुत!). विचार-चतुर्विध०(१)इत्यादिषु तपोटमतकुट्टन-प्रायश्चित्तविधान विहाय प्रायोऽन्यानि स्वागमिकजिनप्रभसूरिकृतानि श्रूयन्ते । स० विचारचतुर्विध०(1) १५-१७ १७ कारो ०कार: साह(1). साद्व० Page #9 -------------------------------------------------------------------------- ________________ , " , 14 26 27 धनेश्वरसूरि [राजशेखर] मिथ्यात्व० धनेश्वरसूरि (? श्रीचन्द्रसूरि) [देवभद्र ?] मिथ्यात्व [ तिमिर ]. प० ४ 363 वृत्ति ०वृत्ति (मु०) (मु०) [लवु] [लघु] 40 10 135 , 25 17 24 25 33 29 20 35 10 43 18 , 30 45 11 56 27 ०व्यया. दुस(ज). नियम... सोदर्यः श्री. जिनेश्वरसूरि सन्त० सत्ययोवि(वि) व्यया(व्यपेता). दु(स)ज. नि(जि)यम... सोदयः(य)श्री. जिनरत्नाचार्य सन्त(स्तात्त). सत्पयोवि० Page #10 -------------------------------------------------------------------------- ________________ PREFACE. THE HE Jain Bhandars in Jesalmere have long been famous throughout India. They appear, however, to have escaped the notice of Western scholars until Colonel James Tod drew attention to their importance. In Travels in Western India (1829), a delightful work which deals largely with the sacred places of the Jains and which deserves to be reprinted, he remarks: "Until we have some insight into the subterranean 'bindar' of Anhulwarra, and a more extended knowledge of the Oswals of Jessulmer, with access to its library, which is equally numerous and probably more select than that of Pattun; above all, until we have formed some acquaintance with the dignitaries of the Jain sect and their learned librarians, we are not in a condition to appreciate the intellectual riches of the Jains, and can only pity the overweening vanity which has prompted the assertion that the Hindus possess no historical records, and which seeks to quench the spirit of enquiry by proclaiming such research a vain labour." The first Europeans to have examined these bhandars were Dr. Bühler and Dr. Jacobi. In a short letter to the 'Indian Antiquary Dr. Bühler says: "I have succeeded in seeing a portion of the famous Bhandar of the Osval Jains of this town, and have obtained already results which repay me for the tedious journey, and the not less tedious stay in this country of sand, bad water and guinea worms. A large portion of the Bhandar consists of palmleaf Mss. dated from circa 1140 to 1340 A. D. We have worked six days in the Bhandar and have not yet done......The Panch of the Osval, to whom the great Bhandar belongs, is very tough, and requires frequent admonitions from the Rawal, but I believe finally we shall see everything." Dr. Bühler was under the impression that he had seen all the contents of all the bhandars. As a matter of fact, he inspected (1) III. pp. 89-90. Page #11 -------------------------------------------------------------------------- ________________ 2 only a small portion of one, viz, the Bada (Big) Bhandar, the con tents of which he estimates as about 400 or so, whereas even Professor S. R. Bhandarkar knew of 2,200 works in the Big Bhandar. In a letter written in Bikanir to the Berlin Academy," and dated February 14th, 1874, only fourteen days after his communication to the Indian Antiquary, Dr. Bühler remarks: "In Jessalmir, which was founded about the middle of the twelfth century...there is a large colony of Jains......A temple was built under the pontificate of Jina Bhadrasuri, to which were gradually added six other temples. Through this temple and the wealth of the Jain community...... Jessulmir has obtained a high fame as one of the principal seats of the Jain faith. Especially, however, is the renown of the Bhandar everywhere celebrated, which according to the statements of the Gujaratis, surpasses all similar Bhandars in the world. It was therefore one of the chief objects of my journey to obtain admittance to this Bhandar, and to make its contents accessible to science. After some trouble I succeeded in solving the mystery, and it turns out that the magnitude of the Bhandar has been very much exaggerated, but its contents are nevertheless of great value." About thirty years after Dr. Bühler's visit, he was followed by Professor Shridhar R. Bhandarkar, who has given us the result of his labours in the "Report of a second tour in search of manuscripts in Rajputana and Central India in 1904-5 and 19056," published in 1909. About the same time the Jain Swetambar Conference was collecting materials for its "Granthavali," which also appeared in 1909. Professor Bhandarkar's Report is a very interesting and important one. However, it is somewhat unfortunate that he placed so much reliance on a catalogue of Jesalmere manuscripts compiled by one of the Conference pandits, and has thereby occasionally been led into error, for, as the Conference itself confessed in its "Granthavali," the catalogue was a very faulty and imperfect piece of work. In the present Catalogue an attempt has been made to rectify these errors.. The "Descriptive Catalogue" now offered to the public is believed to be pretty exhaustive, and to mention all the important palm leaf and paper manuscripts in Jesalmere. It is the work of a scholarly young Jain, the late Mr. C. D. Dalal, Sanskrit Librarian, Baroda Central Library. Mr. Dalal was well equipped for his arduous task. He was held in high esteem by the learned (1) Vide Indian Antiquary, IV, pp. 81-83. Page #12 -------------------------------------------------------------------------- ________________ 3 of his community, and had been touring in Western India, doing similar research work in the Jain bhandars of Pattan, Baroda, Cambay, Ahmedabad, Chhani and elsewhere. Moreover, for some years he had been engaged in handling, collating and cataloguing the manuscript collection of the Baroda Central Library. During his visit to Jesalmere in 1916 he carefully examined all the contents of the Big Bhandar and of three other bhandars. Acknowledgment is due to the Agent-General for Rajputana, the Residents at Bikanir and Jesalmere, the Jesalmere Darbar and the Panches and Yatis of that city, for assistance given to him during his visit. During a brief of three space scholar this brilliant years young found time to edit wholly or in part no less than fourteen works in the Gaekwad's Oriental Series, only one half of which, however, had been published at his death. It is feared that his incessant labours seriously weakened his health, never very robust, and indirectly shortened his life. It is unfortunate that he never found time to prepare the press copy of this Catalogue. At his death in October 1918 only rough and undigested notes were available, a portion being in pencil which had somewhat faded. However, every effort has been made by the compiler to make the List as complete and correct as possible, and he alone is responsible for the Sanskrit Preface, Introduction and Appendices. A Descriptive Catalogue of the Jain Bhandars of Patan, together with Mr. Dalal's report on his work in that town, is in hand, and will appear in due course in the Gaekwad's Oriental Series. N. M. D. Page #13 -------------------------------------------------------------------------- ________________ Page #14 -------------------------------------------------------------------------- ________________ प्रस्तावना. प्रतपुस्त करनान्वेषिणः प्राज्ञवतंसाः ! प्रमोदं प्रावन्तु प्रतिभावन्तो भवन्तोऽद्याद्ययावदप्रकाशितरहस्यस्य प्रचुरप्रयासेनाध्यप्राप्यदर्शनस्य गुप्तिगुप्तजीर्ण विशीर्णलुप्तावशिष्टस्य जेसलमेरु दुर्गस्थजैनभाण्डागारीय दुष्प्रापमन्थरल• सङ्ग्रहस्य प्रारम्भप्रान्तोल्लेखाद्युपेतसूचिपत्रसमीक्षणेन । प्रत्यक्षीकृत्य चैतत् समर्पयन्तु सहस्रशो धन्यवादान् विद्याविलासिने साहित्यसागरसमुल्लासनचन्द्राय महाराजाय श्रीमते सरकारसयाजीराव गायकवाडमहोदयाय; यत्प्रसादप्राग्भारादु भारतवर्षेऽद्वितीयस्य पाश्चात्यैरेतद्देशीयैश्च प्रभूतैः प्राज्ञपुङ्गवैश्चिरादहमहमिकया दिहक्षितस्यादृष्टाज्ञाताश्रुतपूर्वप्राचीन पुस्तकरत्नानामगारस्यापि रहस्यमेतदात्मसात् कर्तुं सम्प्राप्तोऽयं शुभोsवसरः । प्रसिद्ध्यर्थं सत्वरमभिलषितस्याध्यस्य विलम्बेऽवारितप्रसरोऽतर्कितोऽनिष्टविघ्न एव कारणम् । श्रीमतां महाराजानां समाज्ञया येन साहित्यसमुपासकेन दुर्गममपि जेसलमेरुदुर्ग गस्वा १९१६ तमखिस्ताब्दस्य नवममासादेतत्सू चिसङ्कलनकार्य प्रारभ्य सततप्रयासेन तस्यैव वर्षस्य द्वादशमे मासि पूर्णमकारि; हन्त ! एम्. ए. इत्युपाधिविभूषितः साक्षररत्रं स डाह्याभाई तनुज - चमनलालदलालमहाशयोऽघटित घटनाघटकस्य दुर्विधेर्वशादेतदसजमेवानाधारमिव मुक्वा १९१८ तमख्रिस्ताब्दस्य दशमे मासि दिवं गतवान् । यशःशेष एष दलालमहाशयो यद्यप्येतत्सूचिसङ्कलनानन्तरं पादोनवर्षद्वयं यावत् स्वजीवनमधारयत्, तथाप्यन्यान्य कार्य व्यापृततयाऽन्त्यावस्थायां प्रकृतेरस्वास्थ्यादिना चैतद्विषयकं किमपि विशिष्टं निवेदनं नोलिलेख, न च मुद्रायन्त्राही शुद्धां प्रतिकृतिं कर्तुं कारयितुं वा प्राभवत् । स्वस्मृतियोग्यो य उल्लेख यथाकथञ्चिदनेन तत्र स्वरयाsकारि, तस्यापूर्णरूपा कतिचिपत्रविरहिता चैका प्रतिकृतिस्तत्स्वर्गमनाद् वर्षद्वये व्यतीते जातायां मनियोजनायां मयाsarलोकि । अव्यस्थितायां च तस्यां प्रतिकृतौ प्रथमतोऽप्यस्पष्टरूपाणि तदक्षराणि विशेषतो दु धान्यतिकृच्छ्रेण वाध्यान्यभवन् । ज्ञातपरिस्थितिरहं तद्भाण्डागारस्य स्वयं समीक्षणमकृत्वाऽस्य प्रकाशनं दुष्करं प्रचुरपरिश्रमेण विलम्बेन च साध्यमज्ञासिषम्, किन्तु तद्भाण्डागारस्य दर्शनं ततोऽपि दुर्घटं व्यचारयम्; ततः एम्. ए. एल. एल. बी. पदाङ्कितस्याचिरादमरालयमुपेयुषः जे. एस. कुडालकर ( क्युरेटर ऑफ स्टेटलाइब्रेरीझ ) महाशयस्य प्रेरणया पूर्वोक्तप्रतिकृत्येतस्ततो यत्किञ्चित्प्राप्तान्यसामग्र्या च प्रस्तुतकार्ये प्रायतिषि । हंस विजयसमभिख्येन जैन मुनिना वि. सं. १९५० वर्षे ( १८९४ ख्रिस्ताब्दे ) जेसलमेरुदुर्गे चातुर्मासस्थितिरक्रियत, तदा तेन मुनिवर्येणैतद्भाण्डागारस्यैका सूची सङ्कलिताऽऽसीत्, कतिपयादर्शपुस्तकानां प्रतिकृतयश्चाकार्यन्त । गवेषिताऽपि सा सूची न लब्धा, तथापि तस्य मुनिवर्यस्यानस्यजैनज्ञानमन्दिरस्थाः काश्चन पूर्वोक्ताः प्रतिकृती लोकयम् । 2 Page #15 -------------------------------------------------------------------------- ________________ १० जैन श्वेताम्बर कॉन्फरन्ससंज्ञक संस्थया १९०४-५ खिस्ताब्दे हीरालाल हंसराज इल्बाई जैनपण्डितं प्रेष्यास्य बृहभाण्डागारस्य शतद्वयाधिक सहस्त्रद्वयग्रन्थानां सूचिपत्रमकार्यत, यच्च तयैव संस्था प्रकाशितायां जैनग्रन्थावल्यामविश्वसनीयत्वेन नैकवारं निरदेशि; तदित एव कालान्तरेणोपलब्धम् । दलालेन ( ) एतादृकोष्ठके क्वचिदस्य क्रमाङ्को दर्शितो दृष्टिगोचरी भवति । मुम्बापुरीराजकीय निदेशात् प्रो. श्रीधरभाण्डारकरश्च तदैव ( १९०४ - ५ ख्रिस्ताब्दे ) जेसल - मेरौ गतवान् । तद्यात्रासम्बन्धि भाण्डागार दर्शनविषयकं च स्वानुभूतं तेन महाशयेन १९०४५, ५-६ खिस्तवर्षीये रिपोर्ट - नामक पुस्तके प्रकाशितम्, तदपराणि च प्रो. पिटर्सना दिकृता नि रिपोर्ट- क्यॉटलॉगसंज्ञकानि पुस्तकानि मयाऽस्मिन् कार्ये ग्रन्थपरिचयादावुपयोजितानि तानि तत्तत्स्थले संक्षिप्तसंज्ञया समसूच्यन्त; तत्सङ्केताभिज्ञानं स्वन्यन्त्राकारि । एतत्सूचिपत्र दर्शितानां भाण्डागाराणां स्थापन-संरक्षण-संवर्धनादिना विहितस्वपरोपकाराणां जैनाचार्य -मुनि- गृहस्थानामितिवृत्तप्रतिपादका जेसलमेरुदुर्गीयनृपाणां च सम्बद्धा दलालसङ्गृहीता ये केsपि शिलालेखा मयेह दृष्टास्ते चात्र परिशिष्टे समुपवेशिताः । १, २, ३, ४, ५, १३ परिशिष्टदर्शिता लेखा यद्यपि प्रो. श्रीधर भाण्डारकरेण स्वपुस्तके (रि०२, पृ० ९३-९७ ) दर्शिता - तथापि न ते परिपूर्णा यथास्थिताश्चेति सूक्ष्मदर्शिभिर्द्रक्ष्यते । १-२-३-५-६-१९-२०-२१-२२ परिशिष्टप्रदर्शिता लेखास्तु दलालेन यथाप्रतिच्छन्द ( Impression ) सङ्गृहीता आसन् । तेषामन्येषां च लेखानां प्रतिकृतिं सावधानतयाऽतिपरिश्रमेणाकार्षम्, यथायुक्तं चैताभ्यवेशयम्, एषामुपयुक्तता स्वग्रे प्रतिप्रसङ्गं प्रादर्शयम् । प्रो. श्रीधरभाण्डारकरेण स्वकीये पुस्तके (रि० २, पृ० १०) दशानां जेसलमेरुपुस्तक - सङ्ग्रहाणां नामावल्यदलेखि । दलालेन तु निम्न निर्दिष्टानां चतुर्णामेव जैनपुस्तकभाण्डागाराणां पुस्तकान्यत्र संसूचितानि; अन्येषां तु विशेष महत्त्वरहितत्वादथवा श्री. भाण्डारकरेण तद्विषय उल्लिखितत्वादुपेक्षा क्रियतेति सम्भाव्यते । (१) बृहदूभाण्डागारः । अस्यैवान प्राधान्यम्, प्राचीनपुस्तकगवेषिणः साक्षरा अस्यैव दर्शनार्थं समुत्कण्ठन्ते । दुर्गमोsपि स मरुदेशप्रदेश एतत्सौरभेणैवाकर्षति प्राज्ञमधुपान् । पूर्व डॉ. बूल्हरमहाशयेन १८७४ तमे ख्रिस्ताब्देऽस्य दर्शनं व्यधायि, तदा तेन ततो नवतिवर्ष प्राचीनाऽस्य द्वाविंशत्यधिकचतुःशतीपुस्तकानां संक्षिप्त टिप्पनिका व्यलोकि, सं. ११६० वर्षीयं तालपत्रपुस्तकं च प्राचीनतमत्वेन प्राबोधि (Gowsh पृ. ११७ ) । तदनन्तरं १९०४ - ५ ख्रिस्ताब्दे ही. हं. जैनपण्डितेन स्वसूचिपत्रे, तदवलम्ब्य श्री. भाण्डारकरेण च निजे पुस्तके (रि० २, पृ० १४ ) ततोऽपि प्राचीनानि सं. ९२४,१००५, ११२०, ११२७, ११३९, ११४४, ११५५ तमवर्षेषु लिखितानि तालपत्रपुस्तकानि सूचितानि । किन्त्वेषु केवलं सं. ११३९ वर्षीयं विहायाम्यदेकमपि विश्वस्तवर्षसख्याकं न प्रतिभाति । एतत्सूचिपत्रानुसारेण तु ३-४-२७ पृष्ठेषु दर्शितानि सं. १११ -, सं. सं. ११३९ वर्षेषु लिखितानि क्रमेण भगवतीसूत्र - तिलकमञ्जरी - कुवलयमालाssख्यानि पुस्तकानि प्राचीनतमानि प्रतिभान्ति । १५० (१) क्रमाङ्के दर्शितं सं. १११५ वर्षीय तु शङ्कितं भाति । ११३०, सर्वेष्वपि ताडपत्रेष्वर्वाचीनं सं. १४९३ वर्षे लिखितं सर्वसिद्धान्तविषमपदपर्यायसंज्ञकं पुस्तक Page #16 -------------------------------------------------------------------------- ________________ ११ मत्र विलोक्यते (पृ. २३ ) इत्यतः सं. १४५८ वर्षीयं कुमारपालप्रतिबोधनामकं ताडपत्रपुस्तकमुयि तत्प्रस्तावकेन "प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादर्वाचीनं नान्यत् पुस्तकमस्माकं दृष्टिपथमायातं कर्णगोचरीभूतं वा कुत्रापि जैनमन्थागारे ।” (कु० प्रस्ता० ) विहितोऽयमुलेखो निरस्तो भवति । जेसलमेरुस्थापना सं. १२१५ वर्षे जेसलनृपाज्जातेति राजस्थानादीतिवृत्तवेदिनां प्रायः सुविदितमेव । ततोऽपि प्राचीन लेखनकालानि प्रभूतानि पुस्तकान्यत्र प्रेक्ष्यन्ते । येषु लेखनस्थलं निर्दिष्टं विलोक्यते, तेषु क्वापि जेसलमेरुनाम नोपलभ्यते; नवरं जेसलमेरुदुर्गे रचितानि त्रीणि पुस्तकान्यत्रावलोक्यन्ते । तेषु प्रथमं तावत् पूर्णभद्रगणिना सं. १२८५ वर्षे रचितं धन्य- शालिभद्रचरितं तापत्रयम्, द्वितीयं गुणसमृद्धिमहत्तरया सं. १४०७ वर्षे विरचितमञ्जणासुन्दरी चरियम् तृतीयं तु पुण्यसागरोपाध्यायेन सं. १६४५ वर्षे विहिताया जम्बूद्वीपप्रज्ञप्तिवृत्तेः पुस्तकम् । 1 खरतरगच्छीय जिनराजसूरिशिष्यस्य जिनभद्रसूरेरुपदेशात् स्तम्भतीर्थे परीक्षिगूजरपुत्र धरणादिसुश्रावकैः सं. १४८५ तमवर्षादारभ्य सं. १४९३ तमवर्षपर्यन्तं लेखितानां तालपत्र पुस्तकानामत्र भाण्डागारे प्राचुर्य वर्तते । तेषामन्तिमो लेखः प्रायः सदृशोऽतः क्वचित् क्वचिद् दलाdari संक्षिप्तो दृश्य (पृ. १८, १९, ३३, ३४, ३६) । सं. १४९७ वर्षे जिन भट्टसूरिणा प्रतिष्ठितस्य सम्भवजिनालयस्यैकस्मिन् प्रदेशेऽयं भाण्डागारो वर्तते । अनेन सूरिवर्येण सम्भवजिनालयप्रति - ष्ठायाः प्रागण हिलपाटकपुरादिषु विधिपक्ष ( खरतरगच्छ ) श्राद्धसङ्घेन ज्ञानरत्रकोशा अकार्यन्त(परि० ३) इत्यादिनाऽयमपि बृहद्भाण्डागारोऽस्यैव सूरिवर्यस्य सदुपदेशाद् वैक्रमवत्सर पञ्चदशशतकान्ते स्थापितः सम्भाव्यते । स्तम्भतीर्थाणहिलपाटका दिस्थानेषु लेखितानि सगृहीतानि व तालपत्रीया दिविविध पुस्तकानि तदानीं कुतोऽपि कारणवशात् तत्र नीतानि, पाश्चात्यैश्च तदनुयायिभिर्वृद्धिं नीतानीत्यनुमीयते । पुस्तकसङ्ग्रहस्य तत्र नयने मुख्यं कारणं तु म्लेच्छनृपाणामाक्रमणरूपं तर्क्यते; यतोऽत्याचारिभिर ने कैस्तैर्नृपापस दैरसकृदत्याहितमिति जनप्रसिद्धम् । जेसल - मेरुदुर्गस्तु बलवद्भिरपि म्लेच्छावनी पैर्दुर्ग्रह आसीत् (परि० ३ श्लो० ५ ) । जेसलमेरुस्थापनाया अनन्तरमचिरेणैव तत्र धनाढ्या जैनगृहस्था विशेषतश्च खरतरगच्छानुयायिनो न्यवसन्, यैस्तत्र जिनालयजिनपतिगुरु स्तूपाद्यपि चक्रे ( दशश्रावकचरितप्रशस्तिः; प्रा. लेखसङ्ग्रहः २ । ४४७ ) । जेसलमेरुपुरीयो लक्ष्मणनृपो जिनराजसूरिनिदेशात् सं. १४५९ वर्षे पार्श्वजिनालये जैनबिम्बस्थापयितुः सागरचन्द्रसूरेर्भक्त आसीत् (परि० १, श्लो० १४ - २१) । यदीये राज्यकाल एव सं. १४७३ वर्षे जिनवर्धनसूरिणा लक्ष्मणविहाराख्यस्य पार्श्वजिनालयस्य शान्तिजिनालयस्य च प्रतिटाकारि (परि० १-२ ) । अयं स एव जिनवर्धनसूरिये सागरचन्द्रसूरिः सं. १४६१ वर्षे जिनराजसूरे: स्वर्गमनानन्तरं जिनराजसूरिपट्टे स्थापितवान् (ख.) । सप्तपदार्थोटीका - वाग्भटालङ्कारtaraar च येन जिनवर्धनसूरिणा सं. १४६९ वर्षे प्रतिष्ठिता जिनराजसूरिमूर्तिरद्यापि देवकुलपाटके विद्यते । सागरचन्द्रसूरिर्व्यन्तरदर्श्यमानमस्य जिनवर्धनसूरेर्व्रतमालिन्यं विशङ्क्यामुं पश्चात् समुदायात् पृथकृत्य तत्स्थाने जिनभद्रसूरिं सं. १४७५ वर्षे प्रतिष्ठितवान् यत्प्रभृति जिनवर्धन सूरितः पिप्पलखरतरशाखा निर्गता (ख.) । जेसलमेरौ पञ्चायतप्रासादप्रतिकृत् (परि० ४) लक्ष्मणनृपस्य पुत्रो वैरिसिंहनृपश्छत्रधर - व्यम्बकदासौ च नृपती जिनभद्रसूरेभक्ता आसन् (परि० ३ ) । तदानीन्तनास्तत्रत्या जैनगृहस्था राजमान्या गच्छपतिजिनभद्रसूरिं प्रति श्रद्धाव न्तश्चाभूवन्नित्याद्यपि परिशिष्टलेखदर्शनेन स्फुटमवगम्यते इत्यतः पुस्तकानां संरक्षणे तत् स्थानं निरुपद्रवं निरूप्य विचक्षणोऽयं जिनभद्रसूरिः सारभूतं स्वपुस्तक कलापं गुर्जर धरायास्तत्र नीतवा Page #17 -------------------------------------------------------------------------- ________________ नित्यनुमानं न निर्विचारम् । तथा च सप्तदशशताब्दीभवगुणविनयगणि-समयसुन्दरादिमिरप्यस्य सूरिवर्यस्य ज्ञानकोशलेखनदक्षत्व-भाण्डागारपोषकत्वादिगुणोऽस्मारि, जेसलमेरुस्थस्यास्य भाण्डागारस्यापि च सरणमकारि । स्थाने स्थाने ज्ञानकोशान् कारयितुरस्य सूरिवर्यस्य जन्म सं. १४५० वर्षे, दीक्षा सं. १४६१ वर्षे, सूरिपदं सं. १४७५ वर्षे, स्वर्गमनं च सं. १५१४ (५) वर्षे समजनि । अनेन दीक्षा खरतरगच्छीयजिनराजसूरिपार्श्वे जगृहे । विद्याध्ययनं तु वाचकशीलचन्द्रगणिपार्श्वेऽकारि (ख.)। सूरिवर्यस्यास्य विद्वत्ता-सच्चरित्रता-जिनमन्दिर-जिनबिम्ब-ज्ञानकोशप्रतिष्ठाकृत्त्व-व्याख्यातृत्व-राजमान्यत्वादिगुणानां वर्णनमत्र (परि०३) विहितमिति नेह पुनः प्रतन्यते । अनेन सुरिणा सुरिपदानन्तरं यावजीवं सं. १५१५ वर्षपर्यन्तं प्रतिष्ठितानि प्रभूतानि जैनबिम्बानि लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपाथीभवन्ति । सं.१५१८ वर्षे ऊकेशवंशीयेन केनचित् कारिताऽस्य सूरेः प्रतिमा नगरपामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते (भावनगरप्राचीनशोधसङ्ग्रहभा० १, पृ. ७१)। सं. १५२४ वर्षे जिनचन्द्र. सूरेगच्छाधिपत्ये तदादेशात् कमलसंयमोपाध्यायेन प्रतिष्ठिते जिनभद्रसूरिपादुके वैभारगिरी (राजगृहे )च विद्येते (जैनलेखसङ्ग्रहले. २५७)। येन कमलसंयमेन सं.१४७६ वर्षे जिनभद्रसूरिपार्श्वे दीक्षाऽग्राहि, "सं. १५४४ वर्षे जेसलमेरुदुर्गे सर्वार्थसिद्धिसंज्ञिकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे । सं. १४८४ वर्षे पत्तनस्थमेनं जिनभद्रसूरि प्रति जयसागरोपाध्यायः सिन्धुदेशान्त १ श्रीज्ञानकोशलेखनदक्षा जिनभद्रसूरयो मुख्याः । तत्पट्टे सञातास्ततोऽद्युतन् दिव्यगुणजाताः ॥-सम्बोधसप्ततिवृत्तिप्र. अणहिलपत्तन-जेसलमेरुस्थितसमयकोशवीक्षायाः। समवसितगोप्यगम्भीरभावश्रुतनिकरसञ्चाराः॥-विचाररत्नसङ्ग्रहः p. p. ३॥ ३१० २ श्रीमज्जेसलमेरुदुर्गनगरे जावालपुर्या तथा श्रीमद्देवगिरौ तथा अहिपुरे श्रीपत्तने पत्तने । भाण्डागारमबीभरद् वरतरैर्नानाविधैः पुस्तकैः स श्रीमज्जिनभद्रसूरिसुगुरुर्भाग्याद्भुतोऽभूद् भुवि ॥-अष्टलक्षी p. p. ४ । १२० ३ स्थाने स्थाने स्थापितसारज्ञानभाण्डागारश्रीजिनभद्रसूरि-पत्तनीयवाडीपार्श्वनाथमन्दिरप्रशस्तिः (एपिग्राफिआ इण्डिका ११३७ ) स्थाने स्थाने पुस्तकभाण्डागारस्थापकाः श्रीजिनभद्रसूरयः-ख. ४ कीर्तिः श्रीजिनभद्रसूरिसुगुरोः सिद्धान्तकन्दोद्भवा व्याख्यानालवती जनोन्नतिदला......। विश्वद्रहव्या विसिनीव भव्यमधुपैः सौभाग्यसौगन्ध्यभाग् भाग्यादित्यमहोदयाद् विजयते नित्यप्रबुद्धाऽद्रुतम् ॥ षट्-सप्ताम्बुनिधि-क्षपाकरमिते संवत्सरे वैक्रमे तैरस्मि खकरेण मोहजलधिपोतं व्रतं प्राहितः। शास्त्रं वा परमेष्ठिपञ्चकनमस्कारागमं पावितो वात्सल्यं कथयामि वा कियदहं यत् प्रत्यहं तैः कृतम् ॥ -उत्तरा. वृ० प्र० ५ अम्भोधि-वारिनिधि-बाण-शशाङ्कघर्षे श्रीउत्तराध्ययनवृत्तिमिमां चकार । जेसलमेरौ दुर्गे विजयदशम्यां समर्थिता सेयम् । श्रीजिनभद्रमुनीश्वरचरणस्मरणप्रसादेन ॥ -उत्तरा० ३० प्रशस्ति. ६ जलधि-वसु-भुवन-सङ्ख्ये वर्षे माघे सिताष्टमीदिवसे। रविसुतवारे रुचिरे समर्थितोऽयं महालेखः॥ -विज्ञप्तित्रिवेणिप्र० Page #18 -------------------------------------------------------------------------- ________________ र्गतमल्लिकवाहणपुराद् विद्वत्तापरिपूर्णा विज्ञप्तित्रिवेणि प्रहितवान्, यस्मा उपाध्यायपदं जिनमद्रसूरिणा व्यतारि (पृ. ५७)। सं. १४९५' वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलिवृ त्तिश्चैतेन व्यशोधि, स्वयं च जिनसंततिसंज्ञकं प्रकरणं प्राणायि । सं. १४८७ वर्षे जेसलमेरौ जन्मभाक्, सं. १५३० वर्षे तत्रैव स्वर्गामी जिनचन्द्रसूरिरस्य पट्टधर आसीत् (ख.), सं. १५१८ वर्षे यत्प्रतिष्ठितानां तीर्थपट्टिकानां लेखा भन्न प्रोद्धृताः (परि०१४,१५,१६,१७,१८)। सं.१५१९ वर्षे पुष्पमालावृत्ति(पृ. ५८)-वरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुग्र्यासदीनसाहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायोऽप्यस्य जिनभद्रसूरेः शिष्य आसीत् । भावप्रभाचार्यकीर्तिरनाचार्यादीनयं जिनभद्रसूरिः सूरिपदेऽस्थापयत् (ख.) । अष्टादश विद्वांसोऽस्य शिष्या आसन् । सं. १५३६ वर्षे जेसलमेरुदुर्गे देवकर्णराज्येऽष्टापदप्रासादप्रतिष्ठाकारको जिनचन्द्रसूरेः शिष्यः (परि०५) जिनसमुद्रसूरिर्जिनभद्रसूरेः प्रशिष्य आसीत् । परमहंससम्बोधचरित्रकारो नयरङ्गो जिनभद्रसूरेः सन्तानीयः (पृ. ५७)। महेश्वरकविः कविवरमण्डनचरिते, धनवश्च निजनिर्मिते नीतिशतके स्वसमकालीनजिनभद्रसूरेर्गुणानवर्णयत् । एवं पुस्तकलेखन-सङ्ग्रहार्थमुपदिश्य भाण्डागारं बिभ्रता जिनभद्रसूरिमहाशयेन, तदुपदेशमनुसृत्य निजद्रव्यव्ययेन पुस्तकानि लेखयित्वा संगृह्य च समर्पयित्रा धरणाऽदिगृहस्थगणेन च साहित्यसमुपासकानां समाजोऽतीवानुगृहीत एतद्विषये केन किं वक्तव्यम् ? । किन्तु ताहगलभ्यदुर्लभपुस्तकरवानामगारं साम्प्रतं कारागारमिव क्रियमाणं श्रुत्वा वा महापुरुषोद्गीर्णानामगणितगुणगणाकीर्णानां तेषां ग्रन्थानां दुर्दैववशात् कालक्रमेणासावधानतया जन्तुजातेन च १ विक्रमतः पश्चनवत्यधिकचतुर्दशशतेषु वर्षेषु । प्रथितेयं श्लोकैरिह पञ्चदश शतानि सार्धानि ॥ -सन्देहदोलावलीवृत्तिः २ जैमेन्द्रागमतत्त्ववेदिमिरमिप्रेतार्थकल्पद्वभिः । सद्भिः श्रीजिनभद्रसूरिमिरियं वृत्तिर्विशुद्धीकृता । -सन्देहदोलावलीवृत्तिः ३ गणहरसुहम्मवंसें कमेण जिणरायसूरिसीसेहिं । पयरणमिणं हियढं रइयं जिणभद्दसूरीहिं ॥ -जिनसप्ततिप्रकरणम् ४ श्रीखरतरगच्छेशश्रीमज्जिनभद्रसूरिशिष्याणाम् । जीरापल्लीपार्श्वप्रभुलब्धवरप्रसादानाम् ॥ श्रीग्यासदीनसाहेमहासभालब्धवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानां विनेयेन ॥ साधुसोमगणीशेनालेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥ चावी चरित्रपञ्चकवृत्तिर्विहिता नवैकतिथिवर्षे । हर्षेण महर्षिगणैः प्रवाच्यमाना चिरं जयतु ॥ -जिनवल्लभीयमहावीरचरितवृत्तिः ५ तस्य अष्टादश शिष्याः श्रीसिद्धान्तरुचिपाठक-श्रीकमलसंयमोपाध्यायादयो विद्वांसः । -पट्टावली ( विनयवल्लभीया) ६चिन्तामणिः सम्प्रति भक्तिभाजां तपस्यया त्रासितदेवनाथः। दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाजिनभद्रसूरिः ॥-धनदनीतिशतकम् (श्लो. ९४) ७ जयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोदभवदत्तमानः । गम्भीरचारुश्रुतराजमानस्तीर्थाटनैः सन्ततपूतमूर्तिः ॥ -काव्यमनोहरम् (सर्ग ७, श्लो० ३५) Page #19 -------------------------------------------------------------------------- ________________ १४ जनितां जीर्णविशीर्णलुप्तप्रायां स्थितिं शृण्वतां केषां सहृदयानां बत! शोको न समुत्पद्येत ? | सङ्ग्रहकर्तॄणामुदारमाशयमनवबुध्यतां देश क्षेत्र-काल-भावादिकमननुसरतां स्वयं तदुपयोगं कर्तुमशक्नुवतामन्यांश्चानुपयोजयतां पूर्वोक्तां दुरवस्थितिं दृग्गोचरीकुर्वतामपि भाण्डागाररक्षकाणां दुरन्ता गजनिमीलिका कस्य सहृदयस्य न दुःखाय ? । आशास्महेऽतः परमप्रसिद्धग्रन्थप्रकाशनप्रसङ्ग प्रशस्तपद्धत्या प्राचीनान् प्रन्धान् प्रकाशयिध्यै विश्वासाहयै संस्थाया आदर्शपुस्तक प्रेषणप्रदानप्रवणा प्रशस्ता मतिरेषां प्रादुर्भवेत् 1 (२) तपागच्छ-भाण्डागारः । तपागच्छोपाश्रयसस्कोऽयं भाण्डागारः केन कदा भृत इति स्फुटं न ज्ञायते, तथापि तपागच्छीयानन्दविमलसूरिशिष्यपं० वानरगणिशिष्यपं० आनन्दविजयगणिना सं. १६५९ वर्षे प्रतिमोचनेनायं चित्कोशो वृद्धि प्रापितो ज्ञायते (पृ. ५३, ५५ ) । हीरविजयसूरिमूर्तिरेतदुपाश्रये वर्तते । सप्तदशशताब्द्यां तपागच्छीयसाधूनां विचरणमित आसीदिति स्पष्टमवबुध्यते । तपागच्छाश्रितः सुपार्श्वजिनालयस्त्वर्वाचीनः सं. १८६९ वर्षे प्रतिष्ठितः ( परि०२२ ) । बृहद्भाण्डागारादपि प्राचीनं सं. ११०९ वर्षे लिखितं पञ्चमीकहाग्रन्थस्य ताडपत्रीयमादर्शपुस्तकमत्र वर्तते (पृ. ५२ ); अस्मादेवादर्शात् सं. १६५१ वर्षे पं० आनन्द विजयगणिशिष्य पं० बुद्धिविमलेनानुलेखिते पत्तनभाण्डागारस्थे पुस्तके तु सं. १००९ वर्षे तत्ताडपत्र पुस्तक लेखनं समसूचि । एतस्मात् प्राचीनं ताडपत्र पुस्तकं नाद्यावधि कुत्राप्युपलब्धं श्रुतं वाऽस्माभिः । सं. १११५ वर्षे लिखिता हरिभद्रसूरिरचितपञ्चाशकानां प्रतिरपि प्राचीनाsत्र वर्तते (पृ. ५१ ) । एष वृत्ति: सं. ११२४ वर्षे नवाङ्गवृत्तिकर्त्राऽभयदेवसूरिणा विहिता । (३) डुंगरजीयति-सङ्ग्रहः । जेसलमेरुदुर्गे विवेकसमुद्रगणिना सं. १३३४ वर्षे विहितायाः पुण्यसारकथायाः पुस्तकमन्त्र प्रेक्ष्यते । ऊनविंशशताब्दीप्रणीतानि पुस्तकान्यपि सङ्गृहीतान्यत्र विलोक्यन्ते । सङ्ग्रहकर्तृविषये ज्ञातव्यं न किंचिदपि ज्ञातम् । (४) थी (थाहरू) शाह- भाण्डागारः । प्रो. श्रीधर भाण्डारकरेण चीमनलालदलालेन चैतद्भाण्डागार स्वामिनो नाम 'थीरुशा' इति दर्शितम्, किन्तु शिलालेखाद्युल्लेखानुसारेण सप्तदशशताब्द्युत्तरार्धे विद्यमानो जेसलमेरुनिवासी जैन श्रेष्ठी थाहरूनामधेयः स विज्ञायते; येन सं. १६७५ वर्षे लोद्रवापत्तने चिन्तामणिपार्श्वजिना - यस्योद्धारः कारितः (परि० ६ ), चिन्तामणिपार्श्वजिनबिम्बमपि कारितम् । सं. १६८२ वर्षे यश्च पतिर्भूत्वा शत्रुञ्जये गणधराणां पादुकाः स्थापयामास (एपिग्राफिआ इण्डिका २ । ६८) । पश्च पुनः सं. १६९३ वर्षे लोद्रवापुरि स्वजनश्रेयोऽर्थं नैकानि देवगृहानि कारयामास (परि० ७,८,९,१०,११,१२)। चतुषु पुस्तकसङ्ग्रहेषु यानि पुस्तकान्यत्युपयुक्तान्यवगतानि तानि सर्वाण्यपि दलालेन प्रायोsa संसूचितानि । एतन्मध्यात् केचिदू ग्रन्थाः सूचिपत्रसङ्कलनकाले मुद्रिता आसन्, Page #20 -------------------------------------------------------------------------- ________________ केपिद प्रन्याश्च सू.सङ्कलन-मुद्रणकालयोः षड्वर्षप्रमाणेऽन्तराले मुद्रितास्तेषां समुपवेशनं न नाम निरर्थकम् । यतस्तत्तद्ग्रन्थानां पुनर्मुद्रणादिप्रसङ्गेऽशुद्धिसंशोधनाय त्रुटित-स्खलितांशपरिपूर्तये चित् सन्देहापनोदादिप्रयोजनाय च स्फुटं वरिवृतीत्यावश्यकता। अत्र निर्दिष्टाश्च ये मन्या मुद्रिता ज्ञातास्तान् तत्रैव (मु.)संज्ञया समज्ञापयम् । सौकर्येण ग्रन्थनामज्ञानार्थं सर्वेषामपि मायः पदशतीप्रन्यानां वर्णानुपूर्या सूची निवख्य प्रान्ते न्यवेशयम्, तत्राप्यप्रसिद्धग्रन्थान् चिहाकितान् कृस्वा प्रादर्शयम् । तदनन्तरं तु जैन-जैनेतरग्रन्थकर्तृणां तद्ग्रन्थनामोपेतानि नामानि समुपावेशयम् । अवशिष्टानीतिवृत्तोपयुक्तानि विशिष्टनामानि षविभागेन प्रान्त समसूचयम् । अन्न सूचित्तान् विविधविषयकानप्रसिद्धान् अङ्गोपाङ्ग-मूलसूत्र-छछेदसूत्र-प्रकीर्णकादिजैनसिद्धा. तमन्यान् , जैनभ्याय-वादग्रन्थान् , बौद्ध-नैयायिक-वैशेषिक-साङ्ख्य-वेदान्तादिदर्शनग्रन्यान् , जैनद्रव्यानुयोग-गणितानुयोग-चरणकरणानुयोगोपदेश-धर्मकथानुयोगग्रन्थान् ,जैनेतरकथा-च. रितादि, व्याकरण-काव्य-च्छन्दोऽलकार-कोश-नाटक-प्रकीर्णग्रन्थान्, कल्प-मन-शकुनकाम-योग-स्तुति-स्तोत्रादिग्रन्थान्, गूर्जरभाषामन्यांश पृयकृत्य यथाविषयं विभज्य यावज्ज्ञातं तत्सद्विषयकं रचनासमयपौर्वापर्यमनतिक्रम्य च ग्रन्थकर्तृपरिचयेन साकं पृथक् पर्यचाययम् यथाप्रसनं पूर्वसूविपनजाः स्खलनाश्च तत्रैव समशोधयम् । विक्रमीयपञ्चदशशताब्या ऊनविंशशताब्दी यावजातानां लक्ष्मण-वैरिसिंह-याचिगदेव-देवकर्ण-जयतसिंह-लूणकर्ण-कल्याणाक्षयासिंह-मूल. राजसंज्ञकानां जेसलमेहपुरीयनृपाणां तत्पूर्वजानां च सत्तासमयादि परि० १,२,३,४,५,१३, १४,१५,१६,१७,१८,१९,२१,२२ लेखपरिपठनेन ज्ञास्यत इति नात्र पुनरुल्लिख्यते । जेसलमेरुदुर्गे गत्वा येनैतत् सूचिपत्रं परिश्रमेण सङ्कलितम् ,यशःशेषः स चीमनलालदलालमहाशयः, यैश्चैतस्कार्येऽनल्पां सहायतां वितीर्यंतत्पन्था निर्विघ्नं सुसरलो व्यधायि तेऽर्बुदगिरिप्रष्ठाधिकारिणः (जोधपुररेसिडेन्सी), भाण्डागारनियुक्ताश्च कथं नाम धन्यवादं नाहन्ति । कार्ये चास्मिन् प्रसङ्गोचितं साहाय्यं प्रदाय येनाहं प्रोत्साहितस्तस्यैतसंस्कृतपुस्तकालयाध्यक्षस्य (संस्कृतलाइब्रेरियन्) एम्. ए. पदप्रतिष्ठितस्य जी.के. श्रीगोन्देकरमहाशयस्य, के. पी. मोदी. बी. ए. एल. एल. बी. इत्यस्य, के. रजस्वामिप्रभृतेस्तथा खसङ्ग्रहपुस्तकानि प्रदर्शयित्रोः प्रवर्तककान्तिविजय-हंसविजयमुनीशयोश्चोपकृतिः स्मृतिपथात् कथमपि नापैति । सावधानतया प्रयत्नेन संशोध्य कृतेऽप्यत्युपयोगिन्यस्मिन् कर्तव्ये मम मतिमाग्यात् प्रमादादू वा जाता याः काश्चन स्खलना मतिमतां मतिमार्गारूढा भवेयुस्ताः प्रकृतिकृपालवः परिश्रमवेदिनः सहृदयाः 'न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्' इत्यभियुक्तोक्ति हृयवधार्य संशोधयिष्यन्ति मां च संसूचयिष्यन्तीत्याशास्तेता. ५-९-२२ । गान्धीत्युपाह्वो भगवान्दासतनुजः सेन्ट्रल लाइब्रेरी, लालचन्द्रः बड़ोदा. Page #21 -------------------------------------------------------------------------- ________________ Page #22 -------------------------------------------------------------------------- ________________ अप्रसिद्धग्रन्थग्रन्थकृत्परिचयः। जैनसिद्धान्तग्रन्थाः। अङ्गम् । उपासकदशाचूर्णिः ( ? कथाः ) क्रमाङ्कः १० (३) यद्यपि ची. दलालेनात्र 'सप्तमागचूर्णिः' इत्युल्लेखं दृष्ट्वैतदेव नाम सूचितम्, एवं ही. सूचिपत्रेऽपि, किन्तु न चैवम् । 'जस्त.' इत्यादिना दर्शितायाः प्रारम्भगाथाया अनन्तरगाथायामानन्दादीनां दशानामुपासकानां संक्षिप्तकथा अभिधेयत्वेनाभिहिताः । तत्प्रान्ते च कर्ता स्वस्य जिनपतिसूरिशिष्यत्वं, पूर्णभद्रगणिरिति नाम, सं० १२७५ वर्षे चासां सप्तमाङ्गानुसारेण रचनेत्यादि सर्व स्पष्टं निवेदितं दृश्यते H. आदर्शपुस्तके । तत्र कथाप्रारम्भात् प्राक् कथासङ्ग्राहिकाः षोडश गाथाः सन्ति । सप्तदशगाथाया आरभ्य सप्तविंशत्यधिकशत. गाथापर्यन्तं प्रथमकथा । तदनन्तरं च क्रमेण १३,११,५,६,२३,८८,५७,५,५ गाथापरिमिता नव कथा वर्तन्ते । कथासमाप्तौ पुस्तिकालेखयितुर्भुवनपालस्य दशसु काव्येषु प्रशस्तिस्तदनन्तरं चोपासकदशाङ्गस्य विषमपदपञ्जिकारूपा संक्षिप्ताऽवचूरिवर्तते सैवात्र सप्तमानचूर्णित्वेन केनाप्युपलक्षिता। १ "आणंदाईण दसण्हं उवासगाणं कहाओ वुच्छामि । दहण सत्तमंगं समासओ आयसरणत्थं ॥" H. २ "आणंदाईण एवं सुचरियदसगं सत्तमंगाणुसारा संखेवेणं विचित्तं कयमिह गणिणा पुनभद्देण भदं । सीसेणं वाइविंदप्पहुजिणवइणो विकमाइच्चवासे वते वाण-सेलासिसिरकरमिए कण्हछट्ठीए जितु ॥" H. ३ "गुरुग(गि)रिविहितास्थपुण्यपर्वप्रवालः सुभगविमलमुक्ताशब्दधर्मैकहेतुः । सफलमृदुलतान्यः स्फारतेजोविभूति स्त्रिजगति वरवर्ति श्रीमदूकेशवंशः ॥ १ ॥ साधुस्तत्र बभूव भूमि विदितः क्षेमंधरः श्रीधरः सत्यासक्तमना वृषप्रणयवान् कौमोदकीभावभृत् । यश्चक्रेऽजमेरुनानि नगरे श्रीपावनेतुः पुरः प्रेम्णा सद्रजकष्टवृष्टिहतये शैलं महामण्डपम् ॥ २ ॥ ऋजुख(१)स्य महोदधेर्बहुतरा रत्नोपमाः सूनवः ___ संपूर्णा गुणसद्जै[:] सुरुचयो देवत्रियः कुक्षिजाः । कोप्य(प्ये)तेषु जगद्धरः सुकृतिनामग्रेसरः कौस्तुभः श्रीश्रीमत्पुरुषोत्तमैकहृदये वासित्वमैद्यो(?) गुणः ॥ ३ ॥ Page #23 -------------------------------------------------------------------------- ________________ १८ [अप्रसिद्ध० उपाङ्ग-व्याख्यानन्थाः। जीवाभिगमलघुवृत्तिः (हारिभद्री) क्र. २५८(१) एतदृत्तिकारश्चतुर्दशशतप्रकरणकृत्वेन सुप्रसिद्धो विरहाङ्कपदोपलक्षितो विद्याधरकुलतिलको जिनमटनिगदानुसारी जिनदत्ताचार्य शिष्यो याकिनीमहत्तराधर्मपुत्रो हरिभद्रसूरिः, यस्य सत्ता विवादास्पदाऽप्यस्मदमिप्रायेणाष्टम-नवमशताब्दीमध्यकालरूपा युक्तियुक्ता प्रतिभाति । यतो वि. सं. ७३३ वर्षे रचिताया निशीथचूा अवतरणानि हरिभद्रसूरीयावश्यकवृत्तौ दृश्यन्ते, वि.सं. ८३५ वर्षे कुवलयमालायाः कर्ता दाक्षिण्यचिह्नसूरिश्वेमं मरति मातस्तन्मध्यकालीनोऽ. यमिति स्पष्टम् । - श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्रादुमित्रं पुर्या श्रीजेसलस्य व्यरचयदचिराचामितो भूषणानि । गेहे साधर्मिकोर्वीरुहवनमनु चाच्छिन्नवात्सल्यकुल्या पूरेणावीवहद् यो मरुषु किमपरं प्राप कल्पमतम् ॥ ४ ॥ शालीनतालीश्रीशीलं सदात्मजमपालयत् ।। तस्य सालहीनाम्ना सा बभूव सधर्मिणी ॥५॥ तस्यासतेऽक्षतनयास्तनयानयोऽमी तेषामयं धुरि यशोधवलो यशोऽब्धिः । माध्यंदिनो भुवनपाल इलापसंस दुज्वलकीर्तिरनुजः सहदेव एषः ॥ ६॥ इह भुवनपालः प्रीतदिक्चक्रवालः सुगुरुजिनपतीशस्तूपमूर्ध्नि ध्वजस्य । विघटितमधिरोहं कारयामास यध्या जिनपतिरथयानं चक्रवत्तींव पद्मः ॥ ७॥ तस्य प्रिया त्रिभुवनपालधीदा रघुप्रभोरिष जनकस्य धीदा। पुत्रद्वयं समजनि खीम्बसिंहाभयाह्वयं कुशलवलीलमस्य ॥ ८॥ स धन्यकृतपुण्यतां सततशालिभद्रात्मतां __किलातनितुमात्मनो मुनिचरित्ररम्यामिमाम् । सुधार्मिकजनवजोपवनसारणिः श्रीभरः । स्म लेखयति पुस्तिकां भुवनपालसाधुर्मुदा ॥ ९ ॥ मेघस्यांबुदद्वंदमुक्तसलिला पूरे मणिज्योतिरु. योतिच्छत्रपरीतचक्रिपृतनाभृचर्मरमश्रियम् । मध्येऽम्भोधिमहीतलं दिनमणी भाखनभः संवृतं __ यावद् नन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥ १०॥ H. १ जी. वृत्तिहारिभद्री प्रदेशवृत्तिनानी ११९२१'-बृ. Page #24 -------------------------------------------------------------------------- ________________ जैनसिद्धान्तप्रन्थाः ] १९ प्रज्ञापनालघुवृत्तिः (वृत्तिः) । [ हेरिभद्रसूरिः ] क्र. १११ (२), ११८ ले. सं. १३७८ जम्बूद्वीपप्रज्ञप्तिचूर्णि : क्र. १९१ (२),२५५(२), २५८ (३),३३० (१ ) [ P. P. ३ | १४४ ] क्र. ३६,६५ जम्बूद्वीपप्रज्ञप्तिवृत्तिः इयं मैल गिरीथाsनुमीयते । अन्यत्र दुर्लभेयम् । वृ. सं. १६४५ जम्बूद्वीपप्रज्ञप्तिवृत्तिः । पुण्यसागरोपाध्यायः पृ. ४६ वृत्ते रचना जेसलमेरुदुर्गे भीमभूमिपतिराज्ये इति प्रान्ते सूचितम् । वृत्तिकारोऽयमाचाराङ्गदीपिका कर्तुर्बृहत्खरतरगच्छीयजि नहंससूरेः शिष्यः, येन सं. १६४० वर्षे जिनवल्लभसूरीयप्रभोत्तरकाव्यस्यापि वृत्तिरक्रियत । सं. १६२४ ( १ ४४ ) वर्षे रुचितदण्डक जिन स्तुतिवृत्तिकर्ता पराजगणिरस्य शिष्यः (P. P. ६,४७ ), सं. १६६० वर्षे गौतमकुलकवृत्तिकारो ज्ञानतिलकगणिश्चास्य प्रशिष्यः । चैन्द्रप्रज्ञप्तिसूत्रम् चन्द्रप्रज्ञप्तिटीका । मलयगिरिः क्र. २४१ [ A. ८।११३ ] क्र. २०६ [ A. ८।११४ ] मूलसूत्रव्याख्याग्रन्थाः । (१) विशेषावश्यकवृत्तिः । जिनभद्रः क्र. ७४ भाष्यकार एवास्याः कर्ता ज्ञायते । मेलधारि हेमचन्द्रसूरिणाऽस्याः संस्मरणमकारि । दुर्लभेयमन्यत्र । 'सूत्रकारपरमपूज्य श्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता श्रीकोट्टा (व्या)चावादि (हरि) गणि महत्तरेण श्रीविशेषावश्यकलघुवृत्तिः । - इति पत्तनप्रतिप्रान्त उल्लेखो यते । १ " जयति हरिभद्रसूरिटीकाकृद विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः ॥" -- प्रज्ञापनाटीकायां मलयगिरिः 'प्र० लघुवृत्तिहरिभद्री ३७२८ ।' – नृ० --- २ 'ज० चूर्णिः १८७९१' —बृ० । ३ ' ज० वृत्तिर्मलयगिरीया ९५००।– बृ० "उपानानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिमिर्विवृतम् । राजप्रश्रीयादीनि षट् श्रीमलयगिरिपादैर्विवृतानि । पञ्चोपाङ्गमयी निश्यावलिका च श्रीचन्द्रसूरिमिर्विवृता । तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलयगिरिकृताऽपि सम्प्रति कालदोषेण व्यवच्छिन्ना ।" — जम्बूद्वीपप्रज्ञप्तिवृत्तौ शान्तिचन्द्रवाचकः ४ ' चन्द्रप्रज्ञप्तिसूत्रम् २०५४ । वृत्तिर्मलयगिरीया ९५०० ।– बृ० ५ " क्क श्रीजिनभद्रगणेः पूज्यस्यैतानि भाष्यवचनानि । तर्कव्यतिकर दुर्गाण्यति गम्भीराणि ललितानि ॥ विवृतानि स्वयमेव हि कोट्याचार्यैश्च बुधजनप्रवरैः । " विशेषावश्यक बृहद्वृत्तिः Page #25 -------------------------------------------------------------------------- ________________ । २० [अप्रसिद्ध विशेषावश्यकवृत्तिः । हरिभद्रसूरिः ? क्र. ३०८ द्वितीयखण्डरूपेयं प्रसिद्धा मलधारिहेमचन्द्रसूरिकृताऽथवा हरिभद्रसूरिविरचिताऽऽवश्यकवृत्तिः सम्भाव्यते; यतो हरिभद्रसूरिविहिता विशेषावश्यकवृत्तिर्न श्रूयते । आवश्यकचूर्णिः क्र. २८८ [P. P. ३।१८३ ] चूर्णिकारो जिनदासमहत्तर इति प्रघोषः । आवश्यकबृहद्वृत्तिः (वृत्तिः) । मलयगिरिः क्र. १५९,३२०,३४२. ७३(२),८६(२),९१ क्रमाङ्केषु कर्तुर्नाम न दृश्यते । सुप्रसिद्धस्यास्स जैनागमवृत्तिकारस्य सत्ता कुमारपालनृपसत्तायामित्येतस्कृतस्य मलयगिरिशब्दानुशासनस्यान्तर्वर्तिनाऽरुणत् कुमारपालोऽरातीन् इति दृश्यार्थत्याद्यन्तोदाहरणेन, कुमारपालप्रबन्धादौ हेमचन्द्राचार्येण सममस्य विहारादिवर्णितत्वेन चावसीयते । विदुषश्चास्य कृतिसंहतिरत्र ग्रन्थकृन्नामसूच्यां (पृ. ९०) सूचिता, ओघनियुक्तिवृत्ति-कर्मप्रकृतिवृत्ति-धर्मसङ्ग्रहणिवृत्ति-धर्मसारटीका-भगवतीद्वितीयशतकवृत्ति-विशेषावश्यकवृत्ति-पडशोतिवृत्ति-सप्ततिकावृत्याचाऽपराऽपि वर्तते । [वृ. सं. १२९६ ] आवश्यकलघुवृत्तिः । तिलकाचार्यः क्र. ७६,३२१ [P. P. १।६,४।७४, A. १०।१६ ] वृत्तिकारोऽयं श्रीपदविशिष्टश्चन्द्रगच्छीयचन्द्रप्रभसूरिसन्तानीयशिवप्रभसूरेः शिष्यः, अस्यां वृत्तौ सहायकस्य पद्मप्रभसूरि-यशस्तिलकादेश्च गुरुः । अनेन सूरिणा सं. १२६१ वर्षे प्रत्येकबुद्धचरितम् , सं. १२७४ वर्षे जीतकल्पवृत्तिः, सं. १२७७ वर्षे सम्यक्स्वप्रकरणवृत्तिः, सं. १३०४(?) वर्षे दशवैकालिकटीका सामाचारी-श्रावकप्रायश्चित्तसामाचारी-पौषधिकप्रायश्चित्तसामाचारी-चैत्यवन्दना-वन्दनक-प्रत्याख्यानलघुवृत्ति-श्रावकप्रतिक्रमणसूत्रवृत्ति-साधुप्रतिक्रमणसूत्रवृत्ति-पाक्षिकसूत्र-पाक्षिकक्षामणकावचूर्यादयश्च ग्रन्या जग्रन्थिरे । व्या. सं. ११२२ आवश्यकव्याख्या (प्रतिक्रमणसूत्रैपदविवृतिः) । नमिसाधुः ___क्र. २१७,१६२(१) हरिभद्रसूरिरचितावश्यकटीकांशरूपेयम् । विवृतिकारोऽयं थारापद्रपुरीयगच्छीयशालि. (शालिभद्र)सूरेः शिष्यः, येन विदुषा सं. ११२५ वर्षे रुद्रटालङ्कारटिप्पनमकारि । यतिप्रतिक्रमणवृत्तिः क्र. १६६(२) १ 'आ० वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता'-सिद्धान्तागमस्तवावचूरिः 'आवश्यकचूर्णिः १३६००,१८४७४ ।'-वृ० २ 'आवश्यकवृत्तिर्मलयगिरीया १८०००।-बृ० ३ "शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवतौ वृत्तिरेषा विनिर्ममे ॥ -आ० प्रशस्तिः P. P. ४।७५ 'आ० लघुवृत्तिः श्रीतिलकीया १२९६ वर्षे कृता १२३२५ ।'-६० ४ 'साधुप्रतिक्रमणादिषड्विधावश्यकसूत्रवृत्तिः नमिसाधुना सं. ११२३(२) वर्षे कृता १५५०।-वृ. Page #26 -------------------------------------------------------------------------- ________________ जैनसिद्धान्तग्रन्थाः ] इयमावश्यकवृहद्वृत्तिगताऽथवा तिलकाचार्य-जिनप्रभाचार्यादिविहितेति स्फुटं नैव ज्ञायते । ____ पाक्षिकप्रतिक्रमण(?सूत्र)चूर्णिः क्र. १७०(३) [वृ. सं. १२२२] श्रावकप्रतिक्रमणसूत्रवृत्तिः । श्रीचन्द्रसूरिः क्र. ४७(२) __ अयं वृत्तिकारश्चन्द्रकुलोद्भवशीलभद्रसूरिशिष्यधनेश्वरसूरेः शिष्यः, यस्य सामान्यावस्थायां पार्श्वदेवगणिरिति नामासीत् । अनेनैतदतिरिक्ता सं. ११६९ वर्षे न्यायप्रवेशकवृत्तिपञ्जिका, सं. ११७१ वर्षे स्वगुरोर्धनेश्वरसूरेः सार्धशतकवृत्तौ सहायता, सं. ११७३ वर्षे निशीथचूर्णिविशोद्देशकवृत्तिः, ले. सं. १२२६ नन्दीटीकादुर्गपदव्याख्या, सं. १२२७ वर्षे जीतकल्पबृहचूर्णिव्याख्या, सं. १२२८ वर्षे निरयावली(पञ्चोपाङ्ग)वृत्तिः, चैत्यवन्दनसूत्रवृत्ति-प्रतिष्ठाकल्प-सर्वसिद्धान्तविषमपदपर्याय-सुखबोधा सामाचार्यादयश्च नैके ग्रन्था बिदधिरे । ले. सं. १३२९ सङ्घाचारभाष्यम् क्र. १५३ इदं शान्तिसूरिकृतं साम्प्रतं मुद्रितं तदेव वाऽन्यदिति निश्चेतव्यम् । शक्रस्तवादि(चैत्यवन्दनसूत्र )विवरणम् । प्रद्युम्नसूरिः ? क्र. १२२(१) चैत्यवन्दनसूत्रव्याख्या(?) क्र. १२२(२) वि. सं. ११७४ चैत्यवन्दनाचूर्णिविवरणम् । यशोदेवसूरिः क्र. १७०(१) ही सूच्या, 'S. २१२८' इत्यत्र चास्य कर्ता यशःप्रभसूरिनिर्दिष्टो न सम्यक् । चैत्यवन्दनसूत्रवृत्तिः । श्रीचन्द्रसूरिः क्र. ४७(१) वृत्तिकारोऽयं द्वादशशताब्द्युत्तरार्ध त्रयोदशशताब्दीप्रारम्भे च विद्यमानः शीलभद्रसूरिशिष्यधनेश्वरसूरेः शिष्य आसीद् यस्य कृतिसंहतिरुपरि प्रदर्शिता । सङ्घाचारटीका । [धर्मघोषसूरिः] पृ. ५४ [P. P. १।१४ ] सं. ११८२ पञ्चक्खाणसरूवम् । यशोदेवसूरिः क्र. १७०(२) 'P. P. १७६' इत्यत्र 'भणियं जसभद्दसूरीहिं' इति प्रान्तपाठविलोकनादस्य यशोभद्रसूरिरित्यपरं नाम सम्भाव्यते। १ "करनयनसूर्यवर्षे प्रातः पुष्यामधुसितदशम्याम् । धृतियोगनवमकक्षे समर्थिता प्रकृतवृत्तिरियम् ॥"-P. श्रा० प्रान्ते 'श्रावकप्रतिक्रमणसूत्रवृत्तिः १२२२ वर्षे श्रीचन्द्रीया १९५० ।'-६० २ 'चैत्यवन्दनामहाभाष्यं श्रीशान्तीयं सूत्रव्याख्याचरणादिवाच्यम् _ 'महामहपणमंत' इत्यादिपदम् गाथा ९२२ ।'-६० ३ 'ई० १५०, चैत्य० ८४०, वन्द० ७२७ चूर्णयः ११७४ वर्षे यशोदेवकृताः।-बृ. ४ 'चैत्यवन्दनाभाष्यवृत्तिः संघाचारनाम्नी तपाश्रीधर्मघोषसूरिकृता ८५००।-बृ. ५ 'प्रत्याख्यानखरूपं यशोदेवकृतम् गाथा ३६० ।'-६० Page #27 -------------------------------------------------------------------------- ________________ देशवैकालिकचूर्णिः दशवैकालिकटीका । सुमतिगणि: (?सूरिः) ओघनियुक्तिभाष्यम् २२ (२) क्र. २५४(२),२७१ क्र. १६० इयं हारिभद्रीय दशवैका लिकानुयोगात् पृथकृता सूत्रव्याख्या । वृत्तिकारोऽयं सुमतिसूरिः स्वं वाचकशिष्यत्वेन निर्दिशति स्म । सं. ११८८ वर्षे लिखिताऽस्याः प्रतिः पत्तने वर्ततेऽतोऽस्य सूरिवर्यस्य प्राचीनता प्रतीयते । देशवैकालिकटीका । तिलकाचार्य: क्र. १३२(१) [ P. P. ३ | ४९;५/६५ ] टीकाकारोऽयं चन्द्रगच्छीय चन्द्रप्रभसूरि सन्तानी यशिवप्रभसूरेः शिष्यस्त्रयोदशशताब्या उत्तराधे विद्यमान आसीद् यन्थाः पूर्व (पृ. २० ) दर्शिताः । (३) क्र. १४४ (१) अन्यत्र दुष्प्रापमेतत् । (४) पिण्डनिर्युक्तिविवरणम् ( ० लैघुवृत्तिः ) पिण्डनिर्युक्तिर्वृत्तिः ( शिष्यहिता ) (५) ले. सं. १२२६ नन्दी [ टीका ] दुर्गपदव्याख्या | श्रीचन्द्रसूरिः क्र. २०१ [P.P.५/२०२] [ अप्रसिद्ध ० (६) अनुयोगद्वार चूर्णिः । [ जिनदासँगणिमहत्तरः ] क्र. १४४ ( २ ) [P. P. ३।१८५ ] अनुयोगद्वारटीका । हरिभद्रसूरिः क्र. १९२ (२) इयं लघुवृतिसंशिता दुर्लभा । क्र. २७२,३१७(२) क्र. ८० १ 'दश० चूर्णिः ७०००,७९७० ।'—बृ० २ ' दश० लघुवृहद्वृत्त्युद्धाररूपा सुमतिसूरीया २६०० | बृ० ३ 'दश० वृत्तिः श्रीतिलकीया नेमिचरित्रगर्भा ७००० ।- बृ० ४ 'ओ० भाष्यम् ३००० नास्ति ।'- बृ० ५ 'पिं० वृत्तिर्नास्ति ४००० । लघुवृत्तिराद्या तत्रायानि १३५० हारिभद्राणि, शेषाणि तु १७५० देवाचार्य शिष्य वीराचार्यकृतानि ३१०० । —बृ० ६ नं० लघुवृत्तिर्नास्ति २३०० प्रमाणा । टिप्पनकं ७ 'अ० चूणिर्जेिनदास महत्तरीया २२६५ ।' - बृ० ८ 'भ० लघुवृत्तिर्नास्ति ।' – बृ० श्रीचन्द्रीय मायावृत्तिसत्कम् ३३०० ।'–बृ० Page #28 -------------------------------------------------------------------------- ________________ जैन सिद्धान्तप्रन्थाः ] उत्तराध्ययनचूर्णिः चूर्णिकारो गोवालियम हप्तरशिष्य इत्यन्यत्र प्रतिपादितम् । २ [ सं . ११२९] उत्तराध्ययनटीका ( सुखबोधा ) । नेमिचन्द्रसूरिः २३ (७) क्र. १०२ (२), १८७,३४४ टीकाकारोऽयं सूरिव वड ( बृहदू ) गच्छीयोद्योतन सूरिशिष्याम्र देवोपाध्यायस्य शिष्यो देवेन्द्रगेण्यपराह्नः । महावीरचरियनाम्नी यस्य कृतिः सं. ११३९ वर्षे निष्पन्ना प्रसिद्धा । इतराप्याख्यानमणिकोश - रतचूडचरितादिकाऽन्यत्र ( P. P. ३८० ) प्रादर्शि । इयं नान्यत्रोपकम्पते । छेदसूत्र - व्याख्याप्रन्थाः । ( १ ) निशीथम् क्र. २४३ (२) [P. P. १८८ ] निशीथभाष्यम् क्र. २०८,२३० [ P. P. ५1१०० ] क्र. ४४,१०१ निशीथचूर्णिः चूर्णिकृत्वेन जिनदासमहत्तरस्य प्रसिद्धिः । शकसं. ५९८ = वि. सं. ७३३ वर्षे समाप्ताऽस्य महत्तरल मन्धब्बबनचूर्णिरूपकम्यतेऽतो वैक्रमाष्टमशताब्दीपूर्वार्धेऽस्य सत्ता सम्भाव्यते । निशीथचूर्णि: ( प्रथमखण्ड: ) बृहत्कल्पसूत्रम् बृहत्कल्पभाष्यम् क्र. २७० (२) मैहानिशीथम् क्र. २४५ (२), पृ. ५१ [P. P. १ ८७; A. १०/१० ] महानिशीथचूर्णिः क्र. ६०,२४५ (१) ) } क्र. ३९८ ( क्र. २०७ [P. P.५/१०१] (३) क्र. २४० (१) [ A. ९/२०६] क्र. ४१,२४० (२) [ P. P. ४ । १५३ ] १ 'उ० चूर्णिर्गोवालिया महत्तर शिष्यकृता ५९००, ५८५० ।' –बृ० २ ' उ० लघुवृत्तिः ११२९ वर्षे देवेन्द्रगण्यपरनामश्रीनेमिचन्द्रसूरीया ससूत्रा १४००० ।'—बृ० ३ 'निशीथसूत्रं विंशोद्देशमयम् ८१२,९५० । ० ४ 'नि० भाष्यम् ७००० । बृ० ५ ' महानिशीथसूत्रं लघुमध्यमवृहद्वाचनम् ३५००, ४२००, ४५४४ । 'बृ ६ ' कल्पसूत्रं षडुद्देशमयम् ४७३ । ' - बृ० ७ क० बृहदुभाष्यम् १२००० ।– बृ० Page #29 -------------------------------------------------------------------------- ________________ २४ [ अप्रसिद्ध ० क्र. ९,३२९ [ P. P. ३ | १५३] क्र. २९७ [P. P. ३ | १७०,१७७ ] लघुकल्पभाष्यम् कल्पचूर्णिः चूर्णिकारोऽयं प्रलम्बसूरिरिति D. सूच्यां निर्दिष्टम् । कल्पचूर्णिवृत्तिः क्र. १९३ (१) क्र. ६४ क्षेमकीर्तिवृत्तित इयं भिन्ना अभिन्ना वेति निर्णेतव्यम् । ले. सं. १३७८ बृहत्कल्पपीठिका । मलयगिरिः [सं. १३३२] बृहत्कल्पवृत्तिः । क्षेमकीर्तिः २८७,३३५,३३८. [P.P.५/१०१; A. ९/२०७] मलयगिरिंप्रारब्धटीकाऽनुसन्धाताऽयं वृत्तिकार चैत्रगच्छीयविजयेन्दुसूरिशिष्य आसीत् । क्र. ७९,१२९,१९३ (२), (४) व्यवहारभाष्यम् क्र. ३२३ (१),३४०(१) क्र. १७२ [ P. P. ३।१७१ ] क्र. ३२३ (२) व्यवहारचूर्णि व्यवहारविवरणम् व्यवहारवृत्तिः । मलयगिरिः क्र. ७५,१६१,२९२ [P. P. १|१३; ३।६३,१५७] (५) पञ्चकल्पभाष्यम् । [सैंङ्घदासक्षमाश्रमणः ] क्र. ३३९(२) [ P. P. 1 ३।१७८;४।१०३ ] पञ्चकल्पचूर्णिः क्र. ३३९(३) [ P. P. ३ । १७१ ] जीतकल्पभाष्यम् (?) क्र. १३६ (६) र्दंशाश्रुतस्कन्धसूत्रनिर्युक्तिचूर्णि: क्र. ३३९ (१), ३४० (२) [ P. P. ३।१४२,१८१; ४।१०० ] १ 'क० भाष्यम् ७६०० ।- बृ० २ 'कल्पवृत्तिः सूत्रभाष्यगर्भा । आद्या ४६०० मलयगिरीया, शेषा तु १३३२ वर्षे तपाक्षेम की तया ४२००० ।- बृ० 'श्रीविक्रमतः क्रामति नयनाग्निगुणेन्दुपरिमिते वर्षे । ज्येष्ठश्वेतदशम्यां समर्थितैषा च हस्तार्के ॥' —P. P. ५।१०४ ३ 'व्य० भाष्यम् ६४०० । चूर्णिः १२००० । व्यवहारवृत्तिः सूत्रभाष्यगर्भा मलयगिरीया ३३(४)६२५ ।'–० ४ 'पकल्पसूत्रं ११३३ । भाष्यं सङ्घदासगणिकृतम् गाथा २५७४, ३०३५ | चूर्णिः ३०००, ३१३६ ।' –बृ० वृ० ५ ' जीतकल्पसूत्रं जिन भद्रीयम् गाथा १०५ । भाष्यम् ३१२५ नास्ति । ६ ' दशाश्रुतस्कन्धसूत्रं दशाध्ययनमयम् २१०६, २२२५ । निर्युक्तिः १५४, २२० । चूर्णि : ४३२१ ।'बृ० Page #30 -------------------------------------------------------------------------- ________________ जैनन्यायग्रन्थाः ] कैल्पटिप्पनम् । पृथ्वीचन्द्रसूरिः क्र. १३२(३) [P. P. १।१३,३।१५,३०७] P. P. ११६९ इत्यनास्य कर्ता देवसेनगणिर्दर्शितो न सम्यग् , टिप्पनकारोऽयं स्वयं देवसेन' गणिशिष्यत्वं प्रतिपश्नवान् ; तथैव चान्यत्र सम्यग् दर्शितम् । प्रकीर्णके। ___ अङ्गविद्या क्र. १३३ [P. P. ३१२३१] वीरसूरिणाऽस्या अध्ययनमकारि; यस्य जन्म सं. ९३८ वर्षे, दीक्षा सं. ९८० वर्षे, स्वर्गमनं च सं. ९९१ वर्षे बभूव इत्यन्यत्र (प्रभा० पृ. २०८) वर्णितम् । ज्योतिष्करण्डटीका । मलयगिरिः क्र. २३३ सर्वसिद्धान्तविषमपदपर्यायः क्र. १९७ अस्मिन् ग्रन्थे सर्वेषां जैनसिद्धान्तानां विषमपदानि परिस्फुटानि कृतानि विलोक्यन्ते । श्रीचन्द्रसूरि(पृ. २१)कृतोऽयं ग्रन्थ इति जैनप्रन्थावल्यादौ निरदेशि । जैनन्यायग्रन्थाः। सम्मतिटीका ( तत्त्वबोधविधायिनी)। अभयदेवसूरिः ___ क्र. १०२(१) [ A. १०१३९] "सिद्धसेनदिवाकरकृतं मूलं तु मुद्रितम् । टीकैषांऽशतो यशोविजयजैनग्रन्थमालया प्रका. शिता । टीकाकारोऽयमभयदेवसूरी राजगच्छीयप्रद्युम्नसूरिशिष्यः । वादमहार्णवग्रन्थोऽस्य कृतित्वेनान्यत्र (प्रभा० प्रशस्तिः, P. P. ३।१५९) दर्शितः । मुअनृपसभायां वादिविजेता धनेश्वरसूरिरस्य शिष्य भासीदिति सूरिशेखरस्यास्य सत्ता विक्रमीयदशमशताब्द्यां सम्भाव्यते । ले. सं. ११७१ अनेकान्तजयपताकावृत्तिटिप्पनम् । मुनिचन्द्रसूरिः क्र. २९१ [P. P. ३।१९४] विरहाङ्कहरिभद्रसूरिकृतं मूलम् , परिच्छेदत्रयपर्यन्तं स्वोपज्ञविवरणं च मुद्रितम् । टिप्पनकारोऽयं मुनिचन्द्रसूरिः सुप्रसिद्धस्य वादिदेवसूरेर्गुरुः । अनेन सं. ११७४ वर्षे उपदेशपदवृत्ति. मेरचि । एतदतिरिक्ता धर्मबिन्दुवृत्तिः, ललितविस्तरापञ्जिका, अङ्गुलसप्ततिः, वनस्पतिसप्ततिः, १ 'पर्युषणा० कल्पटिप्पनकं पृथ्वीचन्द्रीयम् ६४० ।-बृ० २ 'अङ्गविद्या षष्टिअ(थ्य)ध्यायात्मिका ९०००।-वृ० ३ 'ज्योतिष्करण्डवृत्तिः ससूत्रा मलय गिरीया सू. १८५०, वृ. ५०००।-बृ० ४ 'सम्मतिसूत्रं सिद्धसेनदिवाकरकृतम् गा. १०७ । सम्मतिवृत्तिः काण्डत्रयोपेता प्रद्युम्नशिष्याभयदेवीया २५०००।-६० ५ 'अनेकान्तजयपताकावृत्तिारिभद्री ८२५०, तहिप्पनकं मौनिचन्द्रम् २०००-६० "हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः । ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ सत्पनिकादिपद्याविरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥"-गुर्वावल्यां मुनिसुन्दररिः । Page #31 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध पाक्षिक(भावश्यक)सप्ततिः, कर्मप्रकृतिचूर्णिटिप्पनकम् , गाथाकोषः, मोक्षोपदेशपञ्चाशत् , कुलकानि इत्याद्याऽनल्पा कृतिरस्य सूरिवर्यस्य प्रतिभापटुत्वं प्रकाशयति । 'सं. ११७८ वर्षेऽयं सूरिर्दिवं जगाम । श्रीधरभा० महाशयेनास्य लेखनकालो रचनाकालत्वेन निर्दिष्टः, स तु समयसाम्या प्रान्तिभवोऽवभासते। . न्यायग्रन्थः क्र. ८४(३) अनिर्दिष्टप्रन्थ-ग्रन्थकृदभिधानोऽयं जैनन्यायग्रन्थद्वयेन साकमेकस्मिन् पुस्तके दर्शितस्वात् कश्चिजैनन्यायग्रन्थ इति सम्भाव्यते। प्रेमाणमीमांसा [ हेमचन्द्राचार्यः] क्र. ८४(१) कुमारपालभूपालप्रतिबोधकस्य सुप्रसिद्धस्य हेमचन्द्राचार्यस्येयं कृतिद्धितीयपरिच्छेदस्य प्रथमाह्निकं यावन्मुद्रिता । परिपूर्णा स्वियं पञ्चपरिच्छेदास्मिकेति ग्रन्थप्रारम्भे प्रोक्तं प्रौढपाण्डित्यशालिनाऽनेन स्वयमेव । सूरिपुङ्गवस्यास्य जन्म सं. ११४५ वर्षे, दीक्षा सं. ११५० वर्षे, सूरिपदं सं. ११६६ वर्षे, स्वर्गमनं च सं. १२२९ वर्षे इति प्रभावकचरित्रादिष्वनेकेषु ग्रन्थेषु तञ्चरित्रेण साकं प्रदर्शितम् । एतदतिरिक्ताऽद्यावधि ज्ञाता चेयं सूरिशिरोमणेरस्य कृतिःसिद्धहेमशब्दानुशासनम् (सवृत्ति) । अभिधानचिन्तामणिः (सवृत्तिकः) काव्यानुशासनम् अनेकार्थसङ्ग्रहः छन्दोऽनुशासनम् निघण्टुः (सशेषः) लिङ्गानुशासनम् देशीनाममाला (सवृत्तिः) वादानुशासनम् योगशास्त्रम् (सवृत्ति) धातुपारायणम् त्रिषष्टिशलाकापुरुषचरित्रम् महार्णवन्यासः परिशिष्टपर्व अयोगव्यवच्छेदद्वात्रिंशिका ब्याश्रयमहाकाव्यम् (सं.प्रा.) अन्ययोगव्यवच्छेदद्वात्रिंशिका सप्तसन्धानमहाकाव्यम् महझीतिः वीतरागस्तोत्रम् , महादेवस्तोत्रम् १ "अष्टह्येशमिते ११७८ ऽन्दे विक्रमकालाद् दिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥"-गुर्वावल्यां मुनिसुन्दरसूरिः । २ 'प्रमाणमीमांसासूत्रवृत्ती हेमसूरीये सू०.............'-. "व्याकरणं पञ्चाङ्गं प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कतिचूडामणी च शास्त्रे विभुळधित ॥ एकार्थानेकार्थी देश्या निर्घण्ट इति च चत्वारः। विहिताश्र नामकोशा भुवि कवितानापाध्यायाः॥ त्र्युत्तरषष्टिशलाकानरेशवृत्तं गृहिव्रतविचारे। अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ लक्षणसाहित्यगुणं विदधे व द्याश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः स वीतरागस्तवानां च ॥ इति तद्विहितप्रन्थसङ्ख्यैव न हि विद्यते । नामापि न विदन्त्येषां मादृशा मन्दमेधसः ॥" -प्रभावकचरित्रे (हेमचन्द्रप्रबन्धे ) प्रभाचनसूरिः । Page #32 -------------------------------------------------------------------------- ________________ २७ जैनवादग्रन्थाः ] ले. सं. १२०२ द्रव्यालङ्कारवृत्तिः । रामचन्द्र-गुणचन्द्रौ क्र. ९५ परिपूर्णोऽयं ग्रन्थः प्रकाशन यात्मकः, किन्वत्र केवलं द्वितीय-तृतीयावेव प्रकाशाववलोक्येते । तृतीयप्रकाशोऽप्यपूर्णः, वृत्तिसमन्वितोऽयं नान्यत्रोपलभ्यते । मूलमात्र एव बृ. कर्जा सूचितः । भन्न प्रथमप्रकाशे जीवद्रव्यम्, द्वितीये पुद्गलप्रकाशे पुद्गलद्रव्यम् , तृतीयेऽकम्पप्रकाशे च त्रीणि धर्माधर्माकाशद्रव्याणि प्रमाणप्रतिष्ठिता नि । आभ्यामेव विद्वन्द्यां सम्मील्य नाट्यदर्पणं विरचितम् । एतयोश्च पं. रामचन्द्रः प्रेवन्धशतकर्तृत्वेन प्रसिद्धः सिद्ध हेमशब्दानुशासनविधातुः सुप्रसिद्धस्य हेमसूरेः शिष्यः, स्वयं चानेन ज्ञापितमेतदन्यत्र निजकृतौ । प्रभावकचरितादावयं हेमसूरिपट्टधरत्वेन वर्णितः । रचना स्वस्य द्वादशशताब्द्युत्तरार्ध इत्यनुमानं न दोषावहम् । कुमारविहारशतकम् , कौमुदी मित्राणन्दम् , द्वात्रिंशिकाः, नलविलासः, निर्भयभीमव्यायोगः, मल्लिकामकरन्दः(?), यादवाभ्युदयः, रघुविलासः, राघवाभ्युदयः, सत्यहरिश्चन्द्रम् इत्याद्याऽस्यानल्या कृतिर्विदुषां मनांसि हरति । अस्य च सहकारी कोऽयं गुणचन्द्रः ? हैमविभ्रमवृत्तिकारो वादिदेवसूरिशिष्योऽथवा हेमसूरेरेव शिष्यो येन सं. १२४१ वर्षे सोमप्रभाचार्यसन्दर्भितः कुमारपालप्रतिबोधः श्रुत इति विशिष्टप्रमाणं विना निर्गतुं दुःशकम् , समयविचारे वादिदेवसूरिशिष्येण साकमस्य सङ्गतिविशेषतो घटते । जैन-वादग्रन्थाः । ले. सं. १२१५ बोटिकनिराकरणम् [ हरिभद्रसूरिः] क्र. २४८(१) बोटिकानां दिगम्बराणां मतमत्र खण्डितम् । C. प्रतिप्रान्ते 'कृतिरियं हरिभद्रसूरेः' इत्युल्लेखो वर्तते । अयं च सूरिः सुप्रसिद्धश्चतुर्दशशतप्रकरणकारी याकिनीमहत्तराधर्मपुत्रो ज्ञायते। वादस्थलम् । प्रद्युम्नसूरिः पृ.६० १ 'द्रव्यालङ्कारस्तर्कः पं. रामचन्द्रगुणचन्द्रकृतः ४०० ।-बृ. २ 'रामचन्द्रकृतं प्रबन्धशतं द्वादशरूपकनाटकादिखरूपज्ञापकम् ।'–प्राचीनपत्रे ३ “सूत्र-मारिष! श्रीसिद्धहेमचन्द्रामिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्य हेमचन्द्रस्य शिष्ये(प्यं) रामचन्द्रमसि पि) जानासि ? । चन्द्र० ( साक्षेपम् )पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ? ॥ किं तु(नु) द्रव्यालङ्कारनामा प्रबन्धोऽनमिनेयत्वेन तावदास्ताम् । अपरेषां राघवाभ्युदय-याद. वाभ्युदय-नलविलास-रघुविलासानां चतुर्णा रमणीयतमसध्यङ्गनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजानामनुरागः ? ।"-रघुविलासे P. P. ५।१४४ ४ "हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥"-कुमारपालप्रतिबोधप्र. ५ 'बोटिकनिषेधो वनव्यवस्थापनरूपः।'---बृ. Page #33 -------------------------------------------------------------------------- ________________ [ अप्रसिद्ध खरतरगच्छीयैविप्रतिपाद्यमानमाशापल्लीयोदयन विहारमूर्तीनां वन्दनाहत्वमत्र साधितम् । ग्रन्थकारोऽयं सुप्रसिद्धवादिदेवसूरिशिष्यस्य महेन्द्रसूरेः शिष्यस्त्रयोदशशताब्दीपूर्वार्धे विद्यमानः सम्भाव्यते । पितुः प्रबोधार्थमस्य रचनेत्यन्ते निगदितम् । सा.क्षेमन्धरोऽस्य पिता ज्ञायते। प्रबोधोदयवादस्थलम् । जिनपतिसूरिः पृ. ६० पूर्वनिर्दिष्टस्य वादस्थलस्य खण्डनमेतत् । अत्र तासामेव मूर्तीनां वन्दनानहवं प्रतिपादितम् । ची. दलालेनानयोर्द्वयोरपि विषयः समानो दर्शितः, किन्तु परस्परमनयोर्विरुद्धो विषयः । यद् यत्पूर्वग्रन्थकारेण वादिना साधितम् , तत्तदनेन प्रतिवादिना विदाधितम् । गूर्जरत्रायामाशापल्लीपुरे पूर्व मेतद्विषयको वादोऽपि सभासमक्षमासीदित्येतत्प्रारम्भप्रान्त विलोकनादवगम्यते । अयं सूरिर्जिनचन्द्रसूरिशिष्यो जिनेश्वरसूरि-जिनपालोपाध्याय-सूरप्रभवाचक-पूर्णभद्रगणि-सुमतिगण्यादीनां गुरुः, येषां नैका कृतिरनान्यत्र दर्शिता । ख. पहावल्याद्यनुसारेणास्य सूरेजन्म सं. १२१० वर्षे, दीक्षा सं. १२१८ वर्षे, सूरिपदं सं. १२२३ वर्षे, स्वर्गमनं च सं. १२७७ वर्षे समजनीति ज्ञायते । सं. १२३३ वर्षेऽनेन कल्याणनगरे महावीरप्रतिमा प्रतिष्ठितेति तीर्थकल्पे जिनप्रभसूरिः । एतदतिरिक्ताऽस्य कृतिस्तीर्थमाला, सङ्घपट्टकटीका, पञ्चलिङ्गी विवरणमित्यादिका सुप्रसिद्धा । १ "इह केचिन्जिनपतिमतानुसारिणोऽप्यपारतमःस्तोमास्तसमस्तशेमुषीविशेषास्तत्तत्कदाग्रहप्रहा. हिलतया सकर्णाभ्यर्णप्रचारपरिहारपरवचःप्रपञ्चचातुरीधुरीणतया च जनितस्वजनमनोविश्लेषाश्चतु. त्रिंशदतिशयवतां भगवतामहंतामपि श्वेताम्बरय तिप्रतिष्ठिताखपि प्रतिमाखनभिवन्दनीयतामुपदिशन्ति तान् प्रतीदमनुमानमुपन्यस्यते।"-वा० प्रारम्भे H. "ततश्च निःशेषदोषप्रमोषपोषितः परतीथि कापरिगृहीतत्वे सति श्वेताम्बरयति प्रतिष्ठिताईद्विम्बलादिति हेतुः खसाध्यं साधयन् न गीर्वाणप्रभुणाऽप्यपहस्तयितुं पार्यत इति ।"-वा० प्रान्ते H. २ "इह हि भगवदागमेषु बहुधा निर्णीतमायतनानायतनविभागं धीशतया यथावदधिगामुका अप्यधीशतया कदभिनिवेशावेशास्कन्दितमानसा मानसानुमच्छिखराधिरोहप्ररोहदुच्चावचवचनाडम्बराः केचित् सिताम्बरा आयतनमेवाद्बिम्बं न तु कथञ्चिदनायतनमपीति बाहुदण्डमुद्धृत्य मुग्धेभ्यः प्रतिदिशमनिशमुपदिशन्तः श्रीगूर्जरत्रोदरे श्रीमदाशापल्लीपुरेऽसङ्ख्यसङ्ख्यावन्मुख्यस्वपक्षपरपक्षसामाजिकसमाजसमक्षं बहुशो निःप्रश्नव्याकरणीकृत्यास्माभिः सिद्धान्तरहस्यसुधारसं पायिता अपि भाग्य विपर्ययात् तमुद्वम्य खवसतिकोणके प्रविश्य प्रतिपदमसभ्यवाग्वर्षणेन स्वयमेव प्रकृतप्रमेयस्य सभानहतां सूचयन्त आजन्मप्रपीतोत्सूत्रसूत्रणविषोद्गारप्रकारं प्रेक्षावतामनुपादेयं प्रमेयं चिकीर्षन्तः प्रकृतिस्वच्छस्य कन्जलसन्निधेः कालिन्नावभासिनः स्फटिकस्येव निसर्गायतनस्य पार्श्वस्था दिपरिग्रहेणानायतनतया प्रतिभाखरस्यापि तस्यायतनत्वसिद्धयेऽनुमानप्रमाणमेवमुपन्य स्यन्ति । आशापल्लीवदनतिलकायमानोदयनविहारान्तर्वतीन्यर्हद्विम्बानि यति-गृहिणां वन्दनीयानि xx॥" -प्रबोधोदयप्रारम्भे H. ३ "अतो गीर्वाणप्रभुणेत्यादि बद्वाक्यमुत्तानवावदूकप्रलापकल्पं तदेवमलमेभिर्भवत्प्रयुक्तैर्जात्युतरैरुन्मत्तप्रलापैरिव बालकेलिकारैः । यच्च सोऽयमभजि सभासदां समक्षमिति स्वयं खावदातोस्कीर्तनं तद्यद्याशापल्लयां तदा बदुपासकदण्डनायकश्रीअभयडप्रभृतिसभासदां समक्षं यदभूत् तत् सर्वत्र गूर्जरत्रायां प्रतीतम् । अथ खवसतिकोणके तदा खस्य गेहेनर्दिताप्रकाशनमात्रमेव । Page #34 -------------------------------------------------------------------------- ________________ बौद्धन्यायग्रन्थाः] २९ सं. १६६५ उत्सूत्रोद्धटनखण्डनम् । गुणविनयः पृ. ५८ तपागच्छीयधर्मसागरोपाध्याय विहितस्योत्सूत्रोद्धटनकुलक त्यतत् खण्डनं तपागच्छखण्डनरूपं खरतरगच्छमण्डनरूपम् । खण्डनकारोऽयं गुणविनयपाठकः खरतरगच्छीयजयसोमोपाध्यायस्य शिष्यः सप्तदशशताब्दीमध्यकालीनः । अस्य कृतिबाहुल्यं विज्ञायते यथा सं. १६४१ खण्डप्रशस्तिकाव्यवृत्तिः (सं. १६५७ विचाररत्नसङ्ग्रहलेखनम् ) सं. १६४६ रघुवंशटोका सं. १६५९ लघुशान्तिटीका सं. १६४६ दमयन्तीचम्पूवृत्तिः सं. १६६२ अञ्जनासुन्दरीसम्बन्ध (गू.) सं. १६४७ प्रा० वैराग्यशतकवृत्तिः सं. १६६४ इन्द्रियपराजयशतकवृत्तिः सं. १६५१ सम्बोधसप्ततिकावृत्तिः सं. १६६५ गुणसुन्दरीचतुष्पदिका (गू.) सं. १६५५ कर्मचन्द्रमन्निवंशप्रबन्धः (गू.) एतदतिरिक्ता अज्ञातरचनासमयाश्चैते ग्रन्थाःजिनवल्लभीयाजितशान्तिवृत्तिः, मितभाषिणीवृत्तिः, लुम्पकमत नमोदिनकरचतुष्पादिका (गू.) सम्वत्थशब्दार्थसमुच्चय इत्यादयः। सं. १६७५ वर्षे विमलाचले जिनराजसूरिकृतायामादिनाथप्रतिष्ठायामयमपि तत्रासीत् (एपिग्राफिआ इण्डिका २।६२-६३)। [सं. १७३१] पाण्डित्यदर्पणम् । उदयचन्द्रः पृ. ५६ अनूपसिंहसंज्ञकस्य मरुदेशीयनृपस्याज्ञयाऽस्य रचना । अत्र मनजीकादीनां पण्डिताना मतमवमतम् , निजाभीष्टप्रयोगाश्च प्रमाणपुरस्सरं समर्थिताः । बौद्धन्यायग्रन्थाः। ले. सं. १२०६ धर्मोत्तरटिप्पनम् । मल्लवादी क्र. १४,१३०(१) [P.P.५।३] बौद्धाचार्यधर्मोत्तरकृतायाः सुप्रसिद्धाया न्यायबिन्दुटीकाया एतटिप्पनम् । टिपनकारो मल्लवाद्याचार्यों जैनो नयचक्र-सम्मतितर्कवृत्त्यादिकर्ता ज्ञायते; यस्य चरित्रं प्रभावकचरित्रप्रबन्धचिन्तामणि-सम्यक्त्वसप्ततिवृत्ति-प्रबन्धकोषादौ दृष्टिगोचरं भवति । विरहाङ्कहरिभद्रसूरिणाऽस्यास्मारि स्वग्रन्थे । कुमारपालप्रतिबोधक हेमसूरिरपि सिद्धहेमशब्दानुशासने तार्किकशिरोमणिरवेनोदाहरदेनं सूत्रोदाहृतिप्रसङ्गे । प्रभावकचरित्रकारेगास्य समयो वीरनि. सं. ८८४=वि. सं. ४१४ रूपो न्यरूपि, किन्तु न्यायबिन्दुटीकाकारस्य धर्मोत्तरस्य सत्ता पाश्चात्य. विनिर्विक्रमीयसप्तमशताब्या निर्णीयतेऽतो टिप्पनकारस्यार्वाचीनतेति स्पष्टमथवाऽयं मल्लवादी कश्चिदन्यः सम्भाव्यः । अपूर्णा मुदिता च न्यायबिन्दुटीका-टिप्पण्यस्मादू भिन्नाभिन्ना वेति तन्नत्यप्रतिसमीक्षणं विना निर्गतुं दुःशकम् ।। यदपि पितुः प्रबोधविधये इत्यादि तत्रायं पुण्यात्मा विधिचैत्यादि विचारसारक्षोदकोविदशिरःशेखरः सा० क्षेमन्धरः सकलपवित्रगोत्रपरिवारेण सह प्रभुश्रीजिनदत्तसूरियुगप्रधानप्रकाशितविधिमार्गप्रतिबोधबन्धुर एवेति स्वकृतप्रकृतवादस्थानकमसिद्धसाध्यवान सम्यक साधनमिति भवता स्वयमेव सूचितं, सम्यक साधनं हि खसाध्यं साधयत्येवेति ॥"-प्रबोधोदयोपान्त्ये H. १ चन्द्राग्नि-मुनि-भूसंख्ये वत्सरे सुदि चाश्विने । चन्द्रेणोदयपूर्वेण दशम्यां विशदीकृतः ॥ C. २ 'अनुमल्लवादिनं तार्किकाः'-हैम० २।२।३९ ३ "श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तन्यन्तरांश्चापि ॥"-प्रभा० पृ. ७४. Page #35 -------------------------------------------------------------------------- ________________ ३० ले. सं. १२०१ न्यायप्रवेशटीका । हरिभद्रसूरिः क्र. २३ मूलमात्रेयं कृतिर्दिङ्नागनामधेयस्य बौद्धाचार्यस्य । टीकाकारस्तु जैनेषु महामान्यश्चतुर्दशशतप्रकरणकृत्येन सुप्रसिद्धो विरहाङ्को हरिभद्रसूरिः, यस्य समय निर्णयार्थ नैके विद्वांसो विवदन्ते । वि. सं. ५८५ वर्षेऽस्य सूरिवर्यस्य स्वर्गमनं समजनीति प्राचीनानां मतम्, आधुनिकैस्तु विक्रमीयाष्टम-नवमशताब्दीमध्यकालीनत्वं स्वीक्रियते (पृ. १८) । अचिरेण प्राकट्यं नेष्यतेऽयं ग्रन्थोऽनया संस्थया । [पं. सं. ११६९ ] न्यायप्रवेश [ टीका ] पञ्जिका । [ पार्श्वदेवगण: ] क्र. २४४ [P.P. १।८१ ] इयं पूर्व सूचितायाष्टीकायाः पञ्जिका टीकया साकं प्रसिद्धिमानेष्यतेऽनया संस्थया । पञ्जिकाकारः शीलभद्रसूरि शिष्य धनेश्वरसूरिशिष्यः पूर्व पार्श्वदेवनाम्ना प्रसिद्धो विशेषावस्थायां श्रीचन्द्रसूरिनाना प्रथितो यस्य कृतिसमुदितिः पूर्वं (पृ. २१) सूचिता । क्र. १२० तत्त्वसङ्ग्रहः । [ शान्तरक्षितः ] तत्त्वसङ्ग्रहपञ्जिका | कमलशीलः क्र. ८ [ अप्रसिद्ध ० सूचितं खल्वनया संस्थया पञ्जिकासमेतोऽयं प्रन्थो मुद्रापयितुमारब्धः, स चाचिराद् गोचरीकरिष्यते विद्वद्वृन्देन । ले. सं. ११९४ प्रमाणान्तर्भावः क्र. ६ H. प्रतिप्रान्तं पत्तनीयसूच्युलेखं च दृष्ट्वा दर्शितं ' प्रमाणान्तरुचि' इति नाम न सम्यक् | जैनग्रन्थावल्यां ही सूव्याधारेण दर्शिते ' प्रमाणान्तः स्तव' 'बौद्धमीमांसाइलन' इति नामनी अपि न समीचीने । तथैव देवभद्र- यशोदेवी चास्य कर्तारौ न केवलमस्य लेखकावेताविति प्रतिभाति H. प्रतिप्रेक्षणेन । किञ्च पुस्तकेऽत्र ग्रन्थद्वयं वर्तते, पूर्व चतुर्दश पत्राणि यावन्मीमांसकद्दर्शनस्य शाबर भाष्यस्य प्रथमाध्यायस्य प्रथमपादो वर्तते; तदनन्तरं तस्य कुमारिलकृत श्लोकवार्तिकस्य च खण्डनरूपो बौद्धदर्शनानुसारी प्रत्यक्षानुमान १ 'न्यायप्रवेशकटीका च हारिभद्रो सू० टी० ५९७' – बृ० २ “न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थं ब्धा स्पष्ट पार्श्वदेवगणिनाम्ना ॥ ग्रह-रस-रुद्रैर्युक्ते विक्रमसंवत्सरे तु राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥" - पञ्जिकाप्रान्ते P. 'न्यायप्रवेशक टिप्पनं ११६९ वर्षे श्रीचन्द्रीयम्' - नृ० ३ ' तत्त्वसङ्ग्रहः प्रकृतीश्वरादिनिरासवाच्यो बौद्धः ३७१६'--नृ० ४ " यस्य प्रज्ञा प्रकाशः कवलयति जगच्चक्रमेषा ( षो) कलंक : सत्यार्थ (?) वा विधातुं यदपर उदयी नासमर्थोकलंकः । तत्रत्वा स्वार्थसंपत्सु हितमनुपमो मंहु (जु) वाग् यो न दीन: प्रत्यक्षं चानुमा धे (चे) त्यत उदितमिदं येन तुल्यो नदीनः ॥" - प्रमाणान्तर्भावप्रारम्भे H. Page #36 -------------------------------------------------------------------------- ________________ नैयायिकग्रन्थाः] प्रमाणद्वयसाधकः शाब्दोपामनार्थापत्यभावाख्यप्रमाणचतुष्टयान्तर्भावसंसाधकः परिच्छेदचतुष्ट. योपेतोऽयं प्रमाणान्तभावनामधेयो बौद्धन्यायग्रन्थः । बृ. दर्शितं 'अपौरुषेयवेदनिराकरणं प्रत्यक्षानुमानाधिकप्रमाणनिराकरणं च यशोदेवसाधुकृतम्' नासाद् मिन्नं प्रतिभाति । श्रीहर्षस्य नामग्रहणादयं ग्रन्थकारस्तत्समकालीनोऽथवा तदुत्तरकालीन इति स्पष्टम् । नैयायिकग्रन्थाः। तैयामिक ले. सं. १२०८ न्यायमीमांसा (?) क्र. २४२ अस्य ग्रन्थस्य सम्यङ् नाम नावबुध्यते । ही. सूच्या 'प्रमाणप्रमेयन्याय' इति नाम दर्शितम् । न्यायदर्शनभाष्यस्य काचिद् व्याख्या प्रतिभाति, व्याख्यातुर्नाम नावगम्यते । भाष्यवार्तिकटीका । अनिरुद्धः क्र. ९३(१) इयं भाष्यवार्तिकटीकाविवरणपञ्जिकानाम्ना प्रान्तोल्लेखे दर्शिता । भाष्यं स्वत्र न्यायदर्शनभाध्यं ज्ञायते । अनेन पण्डितेन विहिता भट्टिकाव्यटीकाऽन दर्शिता । सुप्रसिद्धा साङ्ख्यसूत्रवृत्तिश्चास्य कृतिञ्जयते। न्यायमञ्जरीप्रन्थिभङ्गः । चक्रधरः क्र. ३२५(२) इयं न्यायमञ्जरी जयन्तभट्टकृता गौतमसूत्रतात्पर्यवृत्तिरवबुध्यते । तस्या ग्रन्थीनां विषमपदानां भङ्गकर्ताऽयं चक्रधरो भदृशङ्करात्मज इत्यतोऽधिकं नावगतम् । अस्मिन्नश्वघोषस्य राज्यपालनाटककर्तृस्वं प्रादर्शि। श्रीकण्ठन्यायटिप्पनकम् पृ. ४८ सूचितं खल्वेतदुदयनविरचिताया न्यायतास्पर्थपरिशुद्धेः टीकारूपम् । न्यायालङ्कारटिप्पनम् । अभयतिलकोपाध्यायः पृ. ४७ पूर्वोक्तायाः श्रीकण्ठवृत्तरेतट्टिप्पनं पञ्चप्रस्थन्यायतर्कव्याख्येति संज्ञितम् । टिप्पनकारोऽभय. तिलकोपाध्यायो चतुर्दशशताब्दीप्रारम्भे विद्यमान आसीत् । सं. १३१२ वर्षेऽनेन . न्यायालय १ प्रमाणान्तर्भावे शाब्दप्रमाणान्तर्भावः प्रथमः परिच्छेदः ।-H. प. १८ उपमानान्तर्भावो द्वितीयः परिच्छेदः।-H. प. १९ प्रमाणान्तर्गतौ तृतीयोऽर्थापत्तिपरिच्छेदः ।-H. प. २२ इत्यद्व(). प्रमाणान्तरुचिः(र्भावः) समाप्तः।-H. प. २६ २ “अथ कालान्तरत्वेन युक्तः सोऽर्थः प्रसाध्यते। कालान्तरस्थिति व श्रीहर्षादेः प्रसिद्ध्यति ॥"-H. प. १६ ३ 'न्यायतकसूत्रं (१) भाष्य (२) वार्तिक (३) तात्पर्यटीका (४) तत्परिशुद्धि (५) न्यायालकारवृत्ति (६) पञ्चप्रस्थन्यायतर्काणि (क्रमशः) अक्षपाद-वात्स्यायन-भारद्वाज-वाचस्पतिउदयन-श्रीकण्ठ-अभयतिलकोपाध्यायकृतानि षडपि ५३००० ।-बृ० "न्यायसूत्र-भाष्य-न्यायवार्तिक-तात्पर्यटीका-तात्पर्यपरिशुद्धि-न्यायालङ्कारवृत्तयः क्रमेणाक्षपाद-वात्स्यायनोद्योतकर-वाचस्पति-श्रीउदयन-श्रीकण्ठाभयतिलकोपाध्यायविरचिताः ५४०००।" -षड्दर्शनसमुच्चयटीकायां गुणरत्नसूरिः । Page #37 -------------------------------------------------------------------------- ________________ ३२ [ अप्रसिद्ध ० विरचिता हैमसं० द्व्याश्रयस्य वृत्तिरत्र दर्शिता । सं. १३१२ वर्षेऽनेन चेन्द्र तिलकोपाध्यायस्याभयकुमारचरित्रं संशोधितम् । उपदेशमालाबृहद्वृत्तिप्रान्ते प्रशस्तिश्चैतेन विनिर्मिताsत्र (पृ. ३६ ) सूचिता । अस्या व्याख्यायाः संशोधको लक्ष्मी तिलकोपाध्यायोऽस्य विद्यागुरुः, जिनेश्वरसूरिश्वास्य दीक्षागुरुरिति सूचितमेतत्प्रान्ते । वैशेषिकग्रन्थाः । पदार्थधर्मव्याख्या क्र. ९६ व्याख्यातुर्नाम नोपलभ्यते । कन्दली - किरणावलीभ्यां भिनेयं कदाचिद् व्योमशिवाचार्यकृता व्योममतिः सम्भवेत् । वैशेषिकवृत्तिः । चन्द्रानन्दः पु. ४५ न्यायकन्दली टिप्पनम् । नरचन्द्रसूरिः क्र. १९ (१) टिप्पकारोऽयं जैनाचार्यो हर्षपुरीयगच्छीयमलधारिदेवप्रभसूरिशिष्य त्रयोदशशत ब्युत्तरार्धे विद्यमान आसीत् । सुप्रसिद्धमत्रिवस्तुपालस्याभ्यर्थनयाऽनेन कथारत्नसागरो निर्मितः । एतद्व्यतिरिक्का नराघव टिप्पनम्, ज्योतिःसारः, प्राकृतदीपिका ( प्रबोधः ) इत्याद्या एतदीया अनल्पग्रन्थास्तत्तच्छास्त्रेष्वस्य वैदुष्य मुद्बोधयन्ति । सं. १२७१ वर्षेऽस्यैवादेशात् पं० गुणवल्लभेन समर्थिता व्याकरणचतुष्कावचूरिरत्र (पृ. ३६) प्रदर्शिता । देवप्रभसूरीयं पाण्डवचरित्रम्, उदयप्रभसूरीयं धर्माभ्युदय काव्यं चानेन संशोधितम् । सं. १२८८ वर्षे प्रस्तुतसूरिरचितानि प्रशस्तिरूपाणि वस्तुपालस्तुतिकाव्यानि गिरिनारगिरौ शिलालेखे वर्तन्ते । मं. वस्तुपालप्रार्थनयाऽलङ्कार महोदधिविरचयिता नरेन्द्रप्रभसूरिरस्य शिष्यः । द्रव्य (?) प्रकाशः ! रामचन्द्रः पृ. ५२ ग्रन्थस्य नाम सम्यग् नावगम्यते, तथापि वैशेषिकन्यायानुसारीति प्रतिभाति । अभिधेयाभिधायक सूचक लोकोत्तरार्धे प्रकाश इत्येतावदेव नाम दृश्यते । द्रव्यप्रच्छकः (?) | रामचन्द्रः अयमपि पूर्ववद् वैशेषिकमतानुसारी स्फुटसंज्ञाविहीनः । साङ्ख्यग्रन्थः । साङ्ख्यसप्ततिवृत्तिः (माठरवृत्ति: ? ) क्र. ९३ (२) माठरवृत्तिस्तु साम्प्रतं मुद्रिता, तस्याश्च प्रमाणं न महद् इयं तु महती; इत्यत इयं काचिदन्याऽन्यकृता सम्भवेत् । " १ "व्याश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरभय तिलकगणिश्वाशोधयतामिदं शास्त्रम् ॥' ," २ " व्योमशिवाचार्यकृता टीका व्योममतिर्मता । — अभयकुमारचरित्रे चन्द्र तिलकोपाध्यायः । पृ. ५२ सा स्यान्नव सहस्राणि ×××× ॥” – षड्दर्शनसमुच्चये राजशेखरसूरिः । ३ "टिप्पनमनर्घ राघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमदृभद् यः प्राकृतदीपिकामपि च ॥" -- न्यायकन्दली पञ्जिकायां राजशेखरसूरिः । ४ 'क्रियते रामचन्द्रेण प्रकाशोऽयं बुधप्रियः । पृथक् पत्रे Page #38 -------------------------------------------------------------------------- ________________ ३३ जैनद्रव्यानुयोगः] वेदान्तग्रन्थौ। इष्टसिद्धिः । विमुक्तात्माचार्यः क्र. १४०(२) इयमपूर्णरूपा प्रथमाध्यायात् किञ्चिदधिकाऽत्र दृश्यते । बर्नलसूचिपत्रे (पृ.९५) सूचितोऽयं प्रन्थः । मधुसूदनेनाद्वैतसिद्धावस्य नाम गृहीतम् , आनन्दज्ञानेन चास्य वाक्यानि स्वतर्कसङ्ग्रह उद्धृतान्यवलोक्यन्तेऽतोऽस्य प्राचीनतेति स्पष्टम् । खण्डनखण्डखाद्यटीका ( शिष्यहितैषिणी) क्र. २२५ [P. P. ५।२९] विद्यासागरीव्याख्योपेतस्य मुद्वितखण्डनखण्डखाद्यस्य प्रस्तावनायां लक्ष्मणशास्त्रिणा शिष्यहितैषिण्याः कर्ता पद्मनाभः सूचितः, किन्त्वस्याः प्रान्त निरीक्षणेऽनुभवस्वरूपो व्यज्यते स चानुभूतिस्वरूपाचार्यः सम्भाव्यते । 'P. P. ५३०' इत्यत्र मुद्रितो 'व्योम्नीवान्वभव. स्वरूप-'इति पाठः सम्यग् न भाति । सर्वदर्शनसङ्ग्रहः । सर्वसिद्धान्तप्रवेशः क्र. २९३(३) षण्णामपि दर्शनानां स्वरूपप्रतिपादकोऽयं ग्रन्थो जिनेश्वरप्रणामरूपमङ्गालकरणाजैनाचार्यकृत इत्यनुमीयते । त्रयोदशशताब्द्युत्तरार्धलिखितपुस्तिकायामागतस्वादस्य रचना ततः पूर्वमिति स्फुटम् । जैनद्रव्यानुयोगः। ले. सं. १२२२ कम्मपयडीसंग्रहणीटीका क्र. २७७ इयं सुप्रसिद्धायाः शिवशर्मसूरिरचितायाः कर्मप्रकृतेश्चूर्णिः प्रतिभाति । कर्मप्रकृतिचूर्णिविशेषवृत्तिः क्र. १७८ कर्मप्रकृतिप्राभृतसङ्ग्रहणीचूर्णिपदविषयकटिप्पनकरूपेयं रचयितुर्नामविहीनात्र विलोक्यते; तथाप्यन्यत्र मुंनिचन्द्रसूरिकृतं टिप्पनं सूचितं तदेवैतत् सम्भाव्यते । अयं मुनिचन्द्रसूरिरनेकान्तजयपताकावृत्तिटिप्पनादेविधाता सं. ११७८ वर्षे स्वर्गभाग ज्ञायते (पृ. २५)। शंतकवृत्तिः । मलधारिहेमचन्द्रसूरिः क्र. २८४ [P. P. ४।१३०] २८६ क्रमाङ्के शतकचूर्णिनाम्ना दर्शिताऽपीयमेव वृत्तिः प्रतिभाति । २३२२ श्लोकमिता शतकचूर्णिस्तु साम्प्रतं मुद्रिता । शतकसूत्रकारः शिवशर्मसूरिरत्यन्तप्राचीनः । वृत्तिकारोऽयं द्वादशशताब्युत्तरार्धे सिद्धराजादिसस्कृत भासीदित्यन्यत्र (पृ. ३९) सूचितम् । ले. सं. १२११ सि(स)त्तरीटिप्पनम् । रामदेवगणिः क्र. ३१९ १ 'कर्मप्रकृतिचूर्णिटिप्पनकं मुनिचन्द्रीयम् १९२० ।-३० २ 'बृहच्छतकवृत्तिर्मलधारिहेमचन्द्रीया ३७४० ।-वृ० ३ 'सत्तरिटिप्पनकम् खरतररामदेवगणिकृतम् गाथा ५४७ ।'-वृ० Page #39 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध चन्द्रर्षिमहत्तरविरचितं मूलं मलयगिरिरचितया वृत्या समेतं मुद्रितम् । टिप्पनमेतत् प्राचीनाचूर्णीरनुसृत्य व्यधायीत्येतत्प्रान्ते प्रोक्तम् । टिप्पनकारोऽयं जिनवल्लभसूरेः शिष्यः, यस्यान्यदपि षडशीतिटिप्पनकमने दर्शितम् । द्वादशशताब्या उत्तरार्धेऽस्य रचना सम्भाव्यते । ले. सं. १२४६ षडशीतिटिप्पनकम् । रामदेवगणिः पृ. ४५ अस्य मूलं जिनवल्लभसूरिविरचितं टीकाद्वयोपेतं मुद्रितम् । वस्तुविचारसारेस्यस्यैवापरं नाम । प्रा० टिप्पनकर्ताऽयं मूलकारस्यैव शिष्य इत्यत्र गदितम् । पूर्ववदस्यापि रचना द्वादशशताब्या उत्तरार्धेऽनुमीयते (सं. ११७३ वर्षे!)। सं. १२९५ वर्षे सुमतिगणिरिमं गणिनं सूक्ष्मार्थसारप्रकरणवृत्तिकृत्त्वेन. दर्शयामास । कागदपत्रास्मिकेयं प्रतिः प्राचीनाऽथवाऽत्र दर्शितो लेखन. संवत्सरः प्राचीनादर्शस्येति निर्णेतुं न साधनम् । जीवसमासः क्र. ३०९(१) जीवाजीवादिस्वरूपप्रतिपादकोऽज्ञातकर्तृनामाऽयं प्राचीनो ग्रन्थः, यतोऽस्य शीलानाचार्यमलधारिहेमचन्द्रकृते वृत्ती उपलभ्येते । सं. ११६४ वर्षे स्वयं मलधारिहेमचन्द्रसूरिणा लिखिता सवृत्तिकस्यास्य तालपत्रीया प्रतिः स्तम्भतीर्थे विद्यते 'P. P. १११८' इत्यत्र सूचिता । ले. सं. १२२२ विभत्तिवियारो(विचारमुखप्रकरणम् ) । अमरचन्द्रसूरिः क्र. २४९(२) कोऽयममरचन्द्रसूरिरिति न निर्णीयते, नागेन्द्रगच्छीयः सम्भवेत् । वृ. सं. ११३९, ले. सं. १२०१ सङ्ग्रहणीवृत्तिः । शालिभद्रसूरिः क्र. ९८,१७७(१) [P. P. ५१४१,१३३1 मूलमात्रेयं जिनभद्रगणिक्षमाश्रमणकृता मलयगिरिविहितवृत्तियुता मुद्रिता । अयं वृत्तिकारः थारापद्रपुरीयगच्छीयपूर्णभद्रसूरिशिष्य इत्याधन प्रोक्तम् ; 'P. P. ५।१३२-३. इत्यत्र शालि. भद्रस्थाने 'शीलभद्र' इति दर्शितम् , तन्न सुष्टु । सं. ११२२-२५ वर्षे प्रतिक्रमणसूत्रपदविवृति-रुदटालङ्कारटिप्पनकारो नमिसाधुरस्य शिष्यो ज्ञायते। सङ्ग्रहणीवृत्तिः ( हारिभद्री) क्र. २६८(३) मूलं प्रागुक्तं तदेव । वृत्तिकारोऽयं कैश्चिञ्चतुर्दशशतप्रकरणकारः प्राचीनो हरिभद्रसूरिरित्यन्यत्रोल्लिखितः, किन्तु सिद्धराजराज्ये विद्यमानो बृहद्च्छीयमानदेवसूरिशिष्यजिनदेवोपाध्यायस्य शिष्योऽयमपरो हरिभद्रसूरिः सम्भाव्यते । येन सं. ११७२ वर्षे बन्धस्वामित्व-षडशीत्यादिकर्मग्रन्थवृत्तिः, मुनिपति चरित-श्रेयांसचरिते, सं. ११८५ वर्षे प्रशमरतिवृत्तिरित्यादि विहितम् ; स एवास्या वृत्तिकार इत्यस्मदाकूतम् । १ 'वस्तुविचारसाराख्यबृहत्षडशीतिकस्य जैनवल्लभस्य वृत्तिः प्राकृता रामदेवी ८०५।'-वृ० २ “स हि भगवान् (जिनवल्लभसूरिः). यस्य शिरसि स्वहस्तपनं ददाति, स जडोऽपि रामदेवगणिरिव वदनकमलावतीर्णभारतीकोऽत्यन्तदुर्बोधसूक्ष्मार्थसारप्रकरणवृत्तिं विरचयति ।" –णधरसार्धशतकवृत्तिः H. ३ "बृहत्सङ्ग्रहणीवृत्तिः ११३९ वर्षे शालिभद्री २८००-२५०० ।-बु. Page #40 -------------------------------------------------------------------------- ________________ जैनचरणकरणानुयोगः] जैनगणितानुयोगः। क्षेत्रसमासवृत्तिः । हरिभद्रसूरिः क्र. २६८(१) [S.२८०] वृत्तिकारोऽयं प्राचीनो हरिभद्रसूरिरिस्यन्यत्र दर्शितम्, किन्वसदमिप्रायेण पूर्व सूचितः सञ्जहण्यादि गृत्तिकारोऽपरोऽयं सूरिः सम्भाव्यते । सं. ११८५ वर्षे चास्या रचनेति प्रान्तश्लोकार्थः प्रस्फुरस्यस्मचित्ते। क्षेत्रसमासवृत्तिः क्र. ४३,२८५(२) इयं प्राचीना बृहद्वृत्तिरज्ञातकर्तृनामा सिद्धसूरीयैवान्या वेति न निर्णीयते । वृ. सं. ११९२ क्षेत्रसमासवृत्तिः । सिद्धसूरिः क्र. २३५ [P. P. ३।१९३] मूलं जिनभद्रगणिक्ष० कृतं मलयगिरिविरचितवृत्तिसमेतं मुद्रितम् । अयं वृत्तिकार उपकेशगच्छीयदेवगुप्तसूरिशिष्यो गुरुभ्रातृयशोदेवोपाध्यायादधीतशास्त्रं स्वं पर्यचाययत् (पृ. ३९)। जैनचरणकरणानुयोगः। पञ्चवस्तुकम् । हरिभद्रसूरिः क्र. २१९ [P. P. २।७१,५।१६१] स्वोपशवृत्तिसमेतमेतत् साम्प्रतं मुघमाणं श्रूयते । साधुप्रतिमाप्रकरणम् क्र. ८९ अशातकर्तृनामैतद् हरिभद्रसूरिकृतादेतलामकपञ्चाशकात् तु विषयेन सममपि भिवं प्रतिभाति । ले. सं. ११६९ अणुव्वयविही क्र. २८०(१) प्राकृतभाषामयस्यास्य कर्तुर्नाम न व्यज्यते । ले. सं. ११६९ संज(य)माख्यानकम् क्र. २८०(४) इदं पुस्तकं विजयसिंहाचार्याणामिति सूचितम् , कर्ता क इति न ज्ञायते । संयममजरी । [महेश्वरसूरिः] क्र. ३०९(७) [P. P. ११५०] अपभ्रंशभाषायां लध्ध्यप्यतिमनोहरेयं कृतिरस्या ग्रन्थमालाया भविष्यदत्तकथानन्यस्य पीठिकायां (पृ. ३७) प्रदर्शिता । अस्याश्च वृत्तिमहंससूरिशिष्यकृता 'P. P. ४।१२१' इत्यत्र सूचिता । अयं महेश्वरसूरिः कदाऽऽसीत् कस्य शिष्यो वेत्यादि न व्यज्यते । [वृ. सं. ११७६] पिण्डविशुद्धिवृत्तिः । यशोदेवसूरिः क्र. २७४ ___ अस्या मूलं जिनवल्लभसूरि कृतम् । वृत्तिकारोऽयं स एव चान्द्रकुलीनचन्द्रसूरिशिष्यो ज्ञायते येन सं. ११७२ वर्षे प्रथमपञ्चाशकचूर्णिः, सं. ११७४ वर्षे ईर्यापथिको-चैत्यवन्दना-वन्दनकचूर्णिविवरणादि, सं. ११८० वर्षे पाक्षिकसूत्रवृत्तिः, सं. ११८२ वर्षे प्रत्याख्यानस्वरूपमित्यादि च प्रणीतम् । सं. ११९० धम्मविही । नन्नसूरिः क्र. ३३२ १ 'लघुक्षेत्रसमासवृत्तिहरिभद्रसूरीया ५११।'-बृ० २ "पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । ___ शुक्रस्य शुक्रवारे पुष्ये शस्ये च नक्षत्रे ॥"-क्षेत्र. S. २८० ३ 'बृहत्क्षेत्रसमासवृत्तिः सिद्धसूरीया ११९२ वर्षे ३०००।-बृ० ४ 'पिण्डविशुद्धिसूत्रं जैनवल्लभम् गाथा १०३ । वृत्तिः ११७६ वर्षे यशोदेवी २८००।-बृ० Page #41 -------------------------------------------------------------------------- ________________ ३६ [ अप्रसिद्ध ० अयं दशदृष्टान्तविभूषितो ज्ञानदर्शनगुणविशोधक: प्राकृतग्रन्थः समस्तशास्त्रेभ्य उद्धृत्य विहित इति स्वयं कर्ताऽत्र दर्शितम् । अस्य रचना - लेखनसमयः प्रायः समान एव विलोक्यते । सुखबोधा सामाचारी | श्रीचन्द्रसूरिः क्र. १७ [PP. ५ | ६४ ] अस्याः कर्तुर्नाम धनेश्वरसूरिरिति दलालेन दर्शितम्, किन्वेन्यत्र धनेश्वरसूरिशिष्यश्रीचन्द्रसूरेः कर्तृत्वं प्रदर्शितमुपलभ्यते, तदेव सम्यक् प्रतिभाति । अयं श्रीचन्द्रसूरिः स एव यस्य सामान्यावस्थायां पार्श्वदेवगणनामासीत् । द्वादशशताब्द्युत्तरार्धे त्रयोदशशताब्दीप्रथम शे विद्यमानोऽयमत्र (पृ. २१ ) परिचायितः । सामाचारी । तिलकाचार्यः क्र. १८५ इयं पूर्णिमापक्षीया सम्भाव्यते, यतोऽयं तिलकाचार्य श्चन्द्रप्रभसूरिलन्ता नीय: पूर्णिमापक्षीयत्रयोदशशतान्युत्तरार्धे चतुर्दशशताब्दीप्रारम्भे च विद्यमानो विज्ञायते यस्यान्ये ग्रन्थाः पूर्व (पृ. २० ) सूचिताः । क्र. ७ ( ३ ) इत्यत्र सूचिता साधुसामाचारी तु कल्पसूत्रसम्बद्धा मुद्राभाति । [वृ. सं. १२७७] २ सम्यक्त्वप्रकरणवृत्तिः । चक्रेश्वरसूरि-तिलकाचार्यौ पृ. ५५ मूलं पूर्णिमापक्षप्रकाशयितृ - प्रमेय रत्न कोशा दिविनिर्मातृचन्द्रप्रभसूरिविरचितं दर्शनशुद्धीत्यपरनाम्ना प्रसिद्धं देवभद्रसूरिकृतवृत्त्या समेतं मुद्रितं तदेव ज्ञायते । अस्या वृत्तेः प्रारम्भश्चक्रेश्वरसूरिणा कृतः, किन्तु दैववशादनिर्वाहितायामेवास्यां दिवं गतेऽस्मिन् तस्प्रशिष्य तिलकाचार्येणेयं निर्वाहिता । तिलकाचार्यस्तु पूर्वोक्त एव । श्रावक दिनकृत्यवृत्तिः क्र. १५ [ P. P. १।१३,४१] तपागच्छीयजगच्चन्द्रसूरिशिष्यदेवेन्द्रसूरेः कृतिरियमित्यन्यत्र तनिर्मितग्रन्थानां नामावल्यां प्रदर्शिता । यस्य स्वर्गमनं सं. १३२७ वर्षे इति गुर्वावत्यादावुक्तम् । सं. १३१३ श्रावकधर्मप्रकरणम् । जिनेश्वरसूरि : क्र. ३०१ (६) अस्य रचना प्रह्लादनपुरे । जाबालिपुरे सं. १३१७ वर्षे रचिताऽस्य बृहद्वृत्तिरपि श्रूयते । अयं सूरिचर्यो जिनपति सूरिशिष्य इति त्वत्र सूचितम् । विशेषवृत्तान्तस्तु सोममूर्तिगणिना १ "सिरिसीलभद्दसूरि णेसर पूरि सिस्स सिरिचंद सूरि समुद्ध रिया सू (सु) ह बोहसमायारी समत्ता ।” P. P.५/६४ 'सामाचारी सुबोधा सर्वानुष्ठानगोचरा धनेश्वर शिष्य श्री चन्द्रीया १४५० -१२२१ । —बृ० २ 'सम्यक्त्ववृत्तिः सूत्रकारचन्द्रप्रभसूरिसन्तानीयश्रीतिलकीया १२७७ वार्षिकी ८०००।- बृ० ३ " सारवृत्तिदशाः कर्मग्रन्थदीपास्त मोहराः । तस्य प्रवचनावासे भान्ति प्रेष्टार्थदर्शकाः ॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः । पुरुषोत्तमेन तेनालङ्कृतये शासनस्यासन् ॥ पञ्चाशिका सिद्ध विचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्य सूत्रवृत्ती च टीकाऽपि च धर्मरत्ने ॥ देवेन्द्राका श्राद्धयामोद्यभङ्गिग्रन्थाद्याऽन्याऽप्यस्त्यनेकाऽस्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्क्त्या खारोऽहं तन्मुक्तिसौधं व्यधात् सः ॥" गुर्वावल्यां मुनिसुन्दरसूरिः । Page #42 -------------------------------------------------------------------------- ________________ जैनोपदेशप्रन्थाः ] ३७ विहितात् 'जिनेश्वरसूरिदीक्षाविवाहवर्णनरास(गू.)' ग्रन्थात् , खरतरगच्छपट्टावल्यादेश्वोपलभ्यते । 'सटिसय'नामकप्रकरणविधातुर्मरुकोट्टनिवासिनो नेमिचन्द्रभाण्डागारिकस्यायं पुत्र मासीत् । अस्य जन्म सं. १२४५ वर्षे, दीक्षा सं. १२५५ वर्षे, सूरिपदं सं. १२७८ वर्षे, स्वर्गमनं सं. १३३१ वर्षे ख० दर्शितम् । 'वीरप्रभ'इत्यस्य दीक्षाकालिकं नामात्र (पृ. २) सूचितम् । अस्य जिनप्रबोध. सूरि-जिनरत्नसूरि-लक्ष्मीतिलकोपाध्यायाभयतिलकोपाध्याय-चन्द्रतिलकोपाध्याय-देवमूर्युपाध्याय-पूर्णकलशगणि-विवेकसमुद्रगणि-सर्वराजगण्यादयोऽनेके विद्वांसो ग्रन्थकाराः शिष्या आसन् । एतैरन्यैश्चैतदाज्ञाधारिमिर्जिनपतिसूरिशिष्यैर्जिनपालोपाध्याय-पूर्णभद्रगणि-सुमतिगण्यादिभिः स्वस्खग्रन्थेषु प्रस्तुतोऽयं सूरिः प्रस्तुतः । अस्य वीजापुरागमनादिवृत्तान्तः सङ्घपुरस्थशिलालेखादभयकुमारचरितप्रान्तप्रशस्तितश्च प्रकटमवगम्यते, विस्तरभयामात्र विविच्यते । क्र. १६२(२), १६८(२) इत्यत्र निर्दिष्टं 'सावगधम्म' पुस्तकं तु हरिभद्रसूरीयप्रथमपञ्चाशकाद् भिन्नं न विभाव्यते । सम्यक्त्वालङ्कारः अस्य कर्ता विवेकसमुद्रगणिरित्यन्यत्र (ही.) सूचितम् । जिनेश्वरसूरेः संसरणमकार्यतानेनेति सम्भाव्यते स एव सं. १३३४ वर्षे पुण्यसारकथाकारोऽस्यापि कर्ता । जैनोपदेशमन्थाः । उपदेशपदम् । हरिभद्रसूरिः क्र. २८,४८,१७७(२) [P. P. १।३४,३।४६] मुनिचन्द्रसूरिकृतटीकासमन्वितं गूर्जरानुवादसहितमपूर्णरूपमेतन्मुद्रितम् । अयं ग्रन्थकार• श्रतुर्दशशतप्रकरणप्रणेतृत्वेन विरहाङ्कस्वेन च सुप्रसिद्धः स एव । टी. सं. १०५५ उपदेशपट्टीका । वर्धमानसूरिः क्र. ४८,५१ पूर्वसूचितस्येयं टीका । टीकाकारोऽयं चैत्यवासिविजेतृत्वेन, सं.१०८० वर्षेऽष्टकवृत्यादिकर्तृत्वेन च सुप्रसिद्धस्य जिनेश्वरसूरेः, सं. १०८० वर्षे बुद्धिसागरव्याकरणविधातृत्वेन प्रसिद्धस्य बुद्धिसागरसूरेश्च गुरुआयते । उपमितिभवप्रपञ्चानामसमुच्चयः, उपदेशमालाबृहद्वृत्तिश्चास्य कृतियिते । यस्य वचनादस्याः प्रथमा प्रतिराम्रदेवमुनिनाऽलेखि, येन च वृत्तिकारस्य स्तुतिः प्रान्ते वर्णिता स पार्थिलगणिर्नागेन्द्रगच्छीयो ज्ञायते; यस्कृतप्रतिमाप्रतिष्ठायाः शकसं. ९१०-वि. सं. २०४५ वर्षीयो लेखः कटीग्रामे उपलभ्यते । नाणाचि(इ)त्तम् । क्र. ३०९(५) [P. P. ११४८] एतद् विरहातहरिभद्रसूरिकृतिगणनायां गण्यते । ले. सं. १३४५ धर्मोपदेशमाला क्र. २५(२) [P. P. ११४७,५५, ६४,७०,५।८०] इयं कृष्णर्षिशिष्यजयसिंहसूरिणा विरचितेत्यन्यत्र समसूचि । धर्मोपदेशमालाप्राकृतटीका क्र. ११२ धर्मोपदेशमालावृत्तिः । जयसिंहाचार्यः । आराधना क्र. २५१(३) १ 'उ(? धर्मो)पदेशमालावृत्तिः प्राकृता कृष्णर्षिशिष्यजयसिंहसूरिकृता ९१३ वर्षे ।'-६० २ 'धर्मोपदेशमालालघुवृत्तिः ९१५ वर्षे जयसिंहीया ।'-बृ. Page #43 -------------------------------------------------------------------------- ________________ ३८ [ अप्रसिद्ध ० प्राचीनगूर्जर काव्य सङ्ग्रहे मुद्रिताया भिन्नाभिना वेयमिति प्रतिदर्शनं विना निर्णेतुमशक्यम् । आराधनाकुलकादिप्रकरण पुस्तिका क्र. १९९ अभयदेवसूरिकृतमाराधनाकुलकं 'P. P. १८४' इत्यत्र दर्शितं तदेव सम्भाव्यते, किन्त्वन्ये के ग्रन्था इति विज्ञातुं न साधनम् । उपदेशकुलकम् ले. सं. ११६९ क्र. २८० (३) 'P. P. ३।१०' इत्यत्र दर्शितं तदेवैतदथवाऽन्यदिति न ज्ञायते । जीवोपदेशपञ्चाशिका क्र. २८० (२) ले. सं. ११६९ इयं जिनचन्द्रसूरिकृता सम्भाव्यते । 9 [सं. ११२५] ले. सं. १२०७ संवेगरङ्गशाला । जिनचन्द्रसूरिः क्र. १८३ आराधनेत्यपराह्णेयं नवाङ्गवृत्तिकाराभेयदेवसूरेरभ्यर्थनया विरचिता । विरचयिता चायं जिनेश्वरसूरेर्मुख्यः शिष्योऽभयदेवसूरेश्व वृद्धसतीर्थ्यः । पाश्चात्यैरनेकैर्ग्रन्थकारैरस्याः कृतेः संस्मरणमकारि । अयं ग्रन्थः खरतरगच्छीयसंस्थया मुद्राप्यत इति श्रूयते । S. २।२८ इत्यत्र ले. सं. १२०३ दर्शितः । अत्रैव वटपद्मकेऽस्य लेखनमिति प्रान्ते सूचितम् । १ " विक्कम निवकालाओ समइकंतेसु वरिसाण । एक्कारससु सएसु पणवीसस महिएसु ॥ निप्पत्ति संपत्ता एसाराहण त्ति फुडपायडपयत्था । " - संवेगरंगशालाम० C. 'संवेगरङ्गशाला ११२५ वर्षे नवाङ्गाभय देववृद्धभ्रातृजिनचन्द्रीया १००५३' बृ० २ " सिरिअभयदेवसूरित्ति पत्तकित्ती परं भवणे । जेण कुबोहमहारिउ विहम्ममाणस्स नरवइस्सेव । सुयधम्मस्स दत्तं निव्वत्तिय मंगवित्ती हिं ॥ तस्स भत्थणवसओ सिरिजिणचंदमुणिवरेण इमाण । मालागारेण व उच्चिणिवु ( उण) वरवयणकुसुमाई ॥ मूलसुकाणणओ गुंथिता निययमइगुणेण दढं । विवित्थ सोरभभरा निम्म वियाराहणामाला || C. ३ " संवेगरंगसाला न केवलं कव्वविरयणा जेण । भव्वजण विम्यकरी विहिया संजमपवित्ती वि ॥" - महावीरचरिते गुणचन्द्रगणिः । "संवेगरंगसाला विसालसालोवमा कया जेण । रागाइवेरिभयभीयभव्वजण रक्खण निमित्तं ॥” - गणधर सार्धशतके जिनदत्तसूरिः । " नर्तयितुं संवेगं पुनर्नृणां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला येन विशाला व्यरचि रुचिरा ॥ " - पंञ्चलिङ्गी विवरणे जिनपतिसूरिः । "पश्चाजिनचन्द्रसूरिवर आसीद् यस्याष्टादश नाममालाः सूत्रतोऽर्थतश्च मनस्यासन् सर्वशास्त्रविदः । येनाष्टा ( ?, दशसहस्रप्रमाणा संवेगरङ्गशाला मोक्षप्रासादपदवी भव्यजन्तूनां कृता । येन जावालिपुरे दू ( ? ) तेन श्रावकाणामग्रे व्याख्यानं 'चीवंदणमावस्सय' इत्यादिगाथायाः कुर्वता सिद्धान्तसंवादाः कथितास्ते सर्वे सुशिष्येण लिखिताः शतत्रयप्रमाणो दिनचर्याप्रन्थः श्राद्धानामुपकारी जातः ॥" - गणधरसार्धशतकवृत्तौ सुमतिगणिः H. Page #44 -------------------------------------------------------------------------- ________________ जैनोपदेशग्रन्थाः ] ३९ [वृ. सं. ११६५] नवपदप्रकरणबृहद्वृत्तिः । [ यशोदेव उपाध्यायः] क्र. ५६ [P. P. ५।४०; A. ९।१३२] मूलं देवगुप्तसूरिकृतम् , संक्षिप्ता वृत्तिरपि तेनैव विहिने त्यत्र (पृ. ७) सूचितम् । अस्याश्च बृहत्तेः कर्तुर्नाम-समयादि नात्रोपलभ्यते, तथाप्यन्यतो विज्ञायते । येन सं. ११७४ वर्षे नवतस्वविवरणम्, सं. ११७८ वर्षे चन्द्रप्रभचरितम् इत्यादयो ग्रन्था विहिताः, यस्य च पार्श्वे सं. १९९२ वर्षे क्षेत्रसमासवृत्तिकर्ता सिद्धसूरिरधीतवान् । स एवोपकेशगच्छीय देवगुप्तसूरिशिष्यः पूर्व धनदेवनामोपाध्यायपदानन्तरं च यशोदेवनामधेयोऽस्याः कर्ता । अस्या रचनाऽणहिल्लपाटकपुरे उपकेशीयवीरजिनमन्दिरे समजनि, यत्र चानेनान्याऽपि पूर्वदर्शिता कृतिः कृता। [वृ. सं. ११७०] भवभावनावृत्तिः । मलधारिहेमचन्द्रः क्र. २४६,२९५ ___ P. P. १७८,९६' इत्यत्रास्या मूलं सूचितम् । P. P. ३।१५५' इत्यत्र तदन्थकर्तृप्रशस्तिश्च प्रदर्शिता । अनेन सूरिवर्येण सं. ११७५ वर्षे विरचिताया विशेषावश्यकवृत्तेः प्रान्ते खग्रन्थसूचनायां सवृत्तिकस्यास्यापि नाम समसूचि । सं. ११९१ वर्षे उपदेशमालावृत्तिकर्ता विजयसिंहसूरिः, सं. ११९३ वर्षे मुनिसुव्रतचरित्रकर्ता श्रीचन्द्रसूरिश्चास्यैव शिष्यौ स्वस्वन. न्यप्रशस्तावपि संसूचयामालतुरेतद्वन्थान् , वर्णयामासतुश्च सिद्धराजादिराजकसस्कृतस्यैतस्य सूरिवर्यस्यावितथगुणानिति तत्रैव (P. P. ५।१३,९०,९६) विशेषतो द्रष्टव्यम् । "संवेगरंगशालासुरभिः सुरविटपिकुसुममालेव । शुचिसरसाऽमरसरिदिव यस्य कृतिर्जयति कीर्तिरिव ॥" -सङ्घपुरमन्दिरशिलालेखः । "तस्याभूतां शिष्यौ तत्प्रथमः सूरिराजजिनचन्द्रः । संवेगरंगशाला व्यधित कथा यो रसविशालाम् ॥ बृहन्नमस्कारफलं श्रोतृलोकसुधाप्रपाम् । चक्रे क्षपकशिक्षां च यः संवेगविवृद्धये ॥" -अभयकुमारचरित्रे चन्द्रतिलकोपाध्यायः । "ततः श्रीजिनचन्द्राख्यो बभूव मुनिपुङ्गवः। संवेगरंगशालां यश्चकार च बभार च॥"राजगृहशिलालेखे भुवनहितोपाध्यायः। , 'एतस्कथाविस्तरस्तु, अस्मत्प्रपश्चितनवपदवृत्तेरेवावगन्तव्यः ।' -नवतत्त्वविवरणे (पृ. ५५) यशोदेवोपाध्यायः । "उपाध्यायो यशोदेवो धनदेवाद्यनामकः । जडोऽपि धाय॒तश्चक्रे वृत्तिमेतां सविस्तराम् ॥ एकादशशतसङ्ख्येष्वन्देष्वधिकेषु पञ्चषष्ट्येयम् । अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥" -नवपदवृत्तिप्र० P., A. ९।१३२ 'नवपदवृत्तिः ११६५ वर्षे यशोदेवोपाध्यायकृता ९५००।-बृ० २ "गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः ।"-क्षेत्रसमासवृत्तौ सिद्धसूरिः। ३ 'भवभावनावृत्तिः सूत्रकृन्मलधारिहेमचन्द्रीया ११७० वर्षे १३०००।-वृ० Page #45 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध० उपदेशमालाबृहद्वृत्तिः (हेयोपादेया) क्र. २७३,२८९ पृथक् पुस्तकद्वये दर्शिताऽपीयमेकैव ज्ञायते । लेखप्रशस्तिकोंश्च समयस्त्रयोदश-चतुर्दशशताब्दीरूपः परिगण्यतेऽतो लेखनकालोऽप्यस्याः स एवानुमीयते । मूलमात्रेयं धर्मदासगणिगदिता सिद्धर्षिकृत हेयोपादेयसैज्ञकवृत्तिपमन्विता चैषा मुद्रिता । सिद्धर्षिकृतैव केनापि कथानकैयोजिताऽन्यत्र च वर्धमानसूरिकृतित्वेन दर्शिता सैवेयं बृहद्वत्तिः प्रतिभाति । [वृ. सं. १२३८] उपदेशमालावृत्तिः ( दोघट्टी )। रत्नप्रभसूरिः __ क्र. १३४ [P. P. ३।१६५:५।१२३] पूर्ववत् सिद्धर्पिवृत्तिमनुसृत्यास्या अपि विशेषवृत्ते रचनेति तत्प्रान्तप्रेक्षणादवगम्यते । वृत्तिकारोऽयं सुप्रसिद्धस्य वादिदेवसूरेः शिष्यः, येन सं. १२३३ वर्षे प्रा. नेमिनाथचरित्रं प्राणायि । यस्य च प्रतिभापटुत्वपटहरूपा कृती रत्नाकरावतारिका सुप्रसिद्धा । वृ. सं. १२४३ प्रश्नोत्तररत्नमालावृत्तिः । हेमप्रभसूरिः क्र. ९०(१) मूलमात्रेयं विमलसूरिकृता, सं. १४२९ वर्षे देवेन्द्रसूरिविरचितया वृत्या समेता च मुद्रिता । अयं वृत्तिकारश्चन्द्रप्रभसूरिसन्तानीयः, जयसिंहनृपतिसत्कृतधर्मघोषसूरितः सूरिपदं लब्धक्तो यशोघोषसूरेः शिष्यः । हरिपालमन्त्रिविज्ञप्तेश्वास्या रचनेत्यादि स्वयं वृत्तिका प्रान्ते प्रोक्तमेव । भस्या लेखनप्रशस्तिकारो देवमूर्युपाध्यायश्चतुर्दशशताब्दीप्रारम्भे आसीदितीयं कागदपत्रास्मिकाऽपि प्रतिः प्राचीना ज्ञायते । [वि. सं. १२९३] द्वादशकुलकविवरणम् । जिनपालः क्र. २२(१) धर्मोपदेशमयान्येतानि द्वादश कुलकानि जिनवल्लभसूरिणा विरचितानि । येन पिण्डविशुद्धिप्रकरण-सूक्ष्मार्थसिद्धान्तविचारसार(सार्धशतक)-वस्तुविचारसार(षडशीति)-सङ्घपट्टक-ध. मशिक्षा-प्रश्नोत्तरशतक-चित्रकूटीयप्रशस्ति-स्वमाष्टकविचाराजितशान्तिस्तव-भावारिवारणस्तोत्र १ 'हेयोपादेयेत्यादिकैव केनापि कथाभिर्योजिता अं. १५००,९५००।-६० ___ "कृतिरियं जिन-जैमिनि-कणभुक्-सौगतादिदर्शनवेदिनः सकलग्रन्थार्थविनिगु(पु)णस्य श्रीसिद्धार्थमहावर्धमानाचार्यस्य । श्रीसिद्धर्षिकृता वृत्तिः कथानकैोजिता खावबोधार्थम् । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥"-उप० P. २ "विक्रमाद् वसुलोकार्कवर्षे माथे समार्थता । एकादश सहस्राणि मानं सार्धं शतं तथा ॥" --P. P. ३।१६८ 'दोघट्टी उपदेशमालावृत्ती रानप्रभी सं. ११३८ वर्षे असूत्रा १११५०, ससूत्रा ११८२९ ।'-६० ३ "व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि ।"-P. P. ३१६८ ४ "श्रीमत्सूरिजिनेश्वरस्य सुमुनिव्रातप्रभोः साम्प्रतं शीघ्रं चारुमहाप्रबन्धकवितुर्वाक्यात् समारम्भि यत् । तनिष्ठामधुना ययौ गुणनवादित्यप्रमाणे वरे बर्षे भाद्रपदे सिते शुभतरे द्वादश्यहे पावने ॥"-द्वा० कु. पि... Page #46 -------------------------------------------------------------------------- ________________ जैनोपदेशग्रन्थाः ] पौषधविधिप्रकरण-जिनकल्याणकस्तोत्र-जिनचरित्रमयजिनस्तोत्रादयोऽनेके ग्रन्था जग्रन्थिरे । संवेगरङ्गशाला च (पृ.२१) संशोधिता । जैनप्रन्थावल्यां तीर्थङ्करस्थानप्रकरण-पर्यन्तोपदेश-प्रतिक्रमणसामाचारी-रत्रचूडकथा-जिनभद्रीयसङ्ग्रहणीवृत्याद्यपि प्रस्तुतसूरिकृतं सूचितम् , किन्तु तत् शक्षितम् । अनेनाभयदेवसूरिपार्धेऽधीत्य चैत्यवासं त्यक्त्वा गृहस्थगेहवसतिः स्वीकृतेति नैकनोलेख उपलभ्यते (पृ. २)। गणधरसार्धशतकादिग्रन्थकारो जिनदत्तसूरिरस्य शिष्यो गणधरसार्धशतक-चर्चर्यादावस्य भूरिगुणान् प्राशंसत् । सत्तरि-षडशीतिटिप्पनकारो रामदेवगणिरस्य शिष्यः । सडिसयप्रकरणका भां० नेमिचन्द्रेण चित्रकूटीयचामुण्डाऽऽदिप्रतिबोधकस्य प्रस्तुतसूरिवर्यस्य गुणवर्णनगीतानि विहितानि । नागपुरे नेमिनाथजिनालयनिर्माता वैराग्यशतककर्तुः पमानन्दकवेर्जनको धनदेवश्रेष्ठी चैत्यवासप्रतिषेधकस्यास्य सूरेभक्त आसीत् । गणधरसार्धशतकवृत्यादावस्य चरितं विशेषतो दर्शितं द्रष्टव्यम् । अयं सूरिवों द्वादशमिरेतैः कुलकैर्गणदेवश्राद्धेन वाग्जडदेशलोकं प्राबोधयदिति विवृतिकारेण प्रारम्भे प्रोक्तम् । नेवाङ्गीवृत्तिकाराभयदेवसूर्यादेशाद् गुणगरिष्टमेनं सं. ११६७ वर्षे देवभद्राचार्यः (पृ. ४७) सूरिपदे न्यस्तवान् । तदनन्तरं च षण्मासैरस्य स्वर्गमनं श्रूयत इत्येतेषां कुलकानां रचनासमयो द्वादशशताब्या उत्तरार्धप्रारम्भरूपोऽथवा पूर्वार्धरूपोऽवसीयते। विवरणकारस्त्वयं जिनपाल उपाध्यायो जिनपतिसूरेः शिष्यः, येन सं. १२१२ वर्षे षट्स्थानकवृत्तिः, सं. १२९३ वर्षे पञ्चलिङ्गीविवरणटिप्पनम्, सं १२९४ वर्षे उपदेशरसायन-चर्चरीविवृती, सनस्कुमारचरित्र-स्वमविचाराष्टस्वप्नभाष्यादि विहितम् । विवृतिकāदं विवरणं जिनेश्वरसूरिवाक्याद् (पृ. ४०) विहितमिति स्वयमत्र समसूचि । ले. सं. १३१० हितोपदेशामृतम् । परमानन्दसूरिः क्र. ३०१(५) प्राकृतभाषायां पञ्चविंशत्यधिकपञ्चशतगाथाप्रमाणमेतत् पत्रसङ्ख्याया आधिक्येन सवृत्तिक सम्भाव्यते । अयं परमानन्दसूरिः स्वमभयदेवसूरिशिष्यदेवभद्रसूरेः शिष्यस्वेन परिचाययति म । श्रीधरभाण्डारकरेणास्य लेखनसमयो रचनासमयत्वेन निर्दिष्टो न सम्यग् । 'हितोपदेशमालावृत्तिः सूत्रकारप्रभा(?)नन्दभ्रातृपं० परमानन्दीया १३०४ वर्षे ९५०० ।-वृ० इत्युल्लेखोऽस्य वृत्तिविषयकः प्रतिभाति । , "धर्मोपदेशकुलकाङ्कितसारखैः श्राद्धन बन्धुरधियो गणदेवनाना । प्राबोधयन् सकलवाग्जडदेशलोक सूर्योऽरुणेन कमलं किरणैरिव स्वैः ॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा न्यत्यन्तं च गभीरभूरिसुपदान्युनिद्रितार्याणि च xx"-द्वा० कु० वि. P. निमज्जजन्तुजातोद्धरणाय गुणः संवेगरससारद्वादशकुलकादिरूपा रज्जुर्येन दत्ता।' -गणधरसार्धशतकवृत्तौ सुमतिगणिः H. २ "एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणे. ___ भव्यप्राणिविवोधने रसिकतां वीक्ष्याद्भुतां शाश्वतीम् । आदेशाद् गुणविनवाङ्ग विवृतिप्रस्तावकस्यादरात् प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रप्रभुः॥-द्वा० कु. वि० P. Page #47 -------------------------------------------------------------------------- ________________ ४२ [अप्रसिद्ध [वृ. सं. १५१२] पुष्पमालावृत्तिः । साधुसोमः पृ. ५८ उपदेशमालेल्यपराह्वयं मूलमात्रा मलधारिहेमचन्द्रसूरिविनिर्मिता गूर्जरानुवादसहिता मुद्रिता। क्र.३०१(१) इत्यत्र मूलमात्रा दर्शिताऽपि पत्रसङ्घयाया आधिक्येन सवृत्तिकाऽनुमीयते । अस्याश्व चतुर्दशसहस्रश्लोकप्रमाणा वृहद्वृत्तिः स्वयमेव मूलग्रन्थका सं. ११७५ वर्षे विहिताऽस्त्येव । संक्षिप्ताया अस्यास्तु वृत्तेर्विरचयिता साधुसोमः खरतरगच्छीयजिनभद्रसूरि (पृ.११) शिष्यसिद्धातरुचे शिष्यः, येन सं. १५१९ वर्षे चरित्रपञ्चकवृत्तिरपि विहिता (पृ. १३)। धर्मोपदेशः। लक्ष्मी]वल्लभः पृ. ५६ यद्यपि दलालेनास्य कर्तुर्नाम वल्लभ इति १०७ श्लोकप्रमाणं च दर्शितम्, किन्तु खरतरगच्छीयलक्ष्मीकोर्तिशिष्यलक्ष्मीवल्लभगणिरस्य कर्ता ज्ञायते; यस्कृतोत्तराध्ययन-कल्पसूत्रवृत्तिः प्रसिद्धा । ॐकारादारभ्याक्षकारमेकादशोत्तरशतकाव्यपरिमितस्य द्वादशप्रक्रमपरिच्छिन्नस्यास्य स्वोपज्ञा पञ्चदशशतश्लोकदेशीया सं. १७४५ वर्षे विरचिता वृत्तिरत्र H. वर्तते । सप्तदशशताब्युत्तरार्धे विद्यमानो ज्ञानविमलपाठकशिष्यो वल्लभोपाध्यायोऽसाद मिशः । [सं. १८४७] सूक्तरत्नावलीवृत्तिः । क्षमाकल्याणः पृ. ६० [A. ९।८३] आधुनिकोऽयं विद्वान् , अनेन सं. १८३० वर्षे खरतरगच्छपट्टावली, सं. १८३३ वर्षे भारमप्रबोधः (संशोधनम्), सं. १८३५ वर्षे चातुर्मासिक-होलिकाव्याख्यानम् , सं. १८३८ वर्षे साधु-श्रावकविधिप्रकाशः, सं. १८३९ वर्षे यशोधरचरितम् , सं. १८५० वर्षे जीवविचारवृत्तिः, सं. १८२९-५२ वर्षे गौतमीयकाच्यव्याख्या, सं. १८५४ वर्षे तर्कसङ्ग्रहफकिका, सं. १८६० वर्षे मेहत्रयोदश्यक्षयतृतीया-ऽष्टाहिकाम्याख्यानम् , सं. १८६९ वर्षे श्रीपालचरित्रव्याख्या, चतुर्विश. तिजिनचैत्यवन्दन-परसमयसारविचारसङ्ग्रह-विचारशतकबीजक-समरादित्यचरित-स्वाध्यायादयखानेके संस्कृत-गूर्जरग्रन्था निर्मिताः। जैनधर्मकथा-चरितानुयोगः। वसुदेवहिण्डी (प्रथमखण्डः)। [ सक्छदासवाचकः] पृ. ५३,५६. [P. P. १।४।३।१८४,१९६] प्राकृतभाषायामेताइन् विस्तृतं वसुदेवचरित्रं नान्यद् विलोक्यते । कथावस्तुसंक्षेपः 'त्रि.श.पु. पर्व ८। सर्ग ३-४' इत्यादौ द्रष्टव्यः । येन महत्पञ्चकल्पमाध्यं विरचितम् , स एव सझदासक्षमा. श्रमणोऽस्याः कर्ता ज्ञायते । विरहातहरिभद्रसूरितोऽप्यस्य प्राचीनतैतदीयग्रन्थदर्शनादवगम्यते । __ कुवलयमाला । दाक्षिण्यचिह्नसूरिः क्र. २२९ [शकसं. ७००=वि. सं. ८३५ ] ले. सं. ११३९ । सकलकथा-खण्डकथोल्लापकथा-परिहासकथा-वरकथासम्झकानां पञ्चानां कथानां लक्षण १ वर्षेऽर्कबाणचन्द्रे वृत्तिः श्रीक्षीमराजशालायाम् । द्वीन्द्रियशतमितिरेषा समर्थिताऽहम्मदावादे ॥ M. २ संवत्पांडव-पाठक-मुनि-भूमिमिते च माधवे मासि । शुक्लायां तृतीयायां संपूर्णा वृत्तिरेषाऽभूत् ॥ H. ३ 'वसुदेवहिण्डिप्रथमखण्डं सद्धदासवाचककृतम् ११०००'--. ४ सगकाले वोलीणे वरिसाण सएहिं सत्तहिं गएहिं । एगदिणेणूणेहिं एस समत्ता वरण्हम्मि ॥-कु. प्रान्ते 'कुवलयमाला प्रा० मु० ८३५ वर्षे उद्योतनसूरीया १३०००-वृ० Page #48 -------------------------------------------------------------------------- ________________ जैनधर्मकथाचरितानुयोगः] धरा सङ्कीर्णकथाऽत्र प्रतिपादिता । यथप्यत्र प्राकृतभाषाया मुख्यता तथापि संस्कृतापभ्रंशपिशाचीभाषायामपि वर्णनं क्वचिकचिनिबद्धम् । अस्याः कथायाः . संक्षेपः संस्कृतभाषायां वि० चतुर्दशशताब्दीप्रारम्भे परमानन्दसूरिशिष्यरत्नप्रभसूरिणा विरचितः, स च आत्मा. नन्दसभाह्वया संस्थया मुद्रापितः । कथास्वरूपं तत्रैव द्रष्टव्यम्, तत्प्रस्तावनायां चास्याः प्रारम्भप्रान्तभाग उद्धृतोऽतो नात्रावतार्यते । प्रन्थकारः स्वकीयमुद्योतन इत्यपरनाम, 'तत्त्वाचार्य इति गुरोर्नाम च प्रादर्शयत् । ही. S. २।२८ इत्यत्र चास्याः कर्ता हरिभद्रसूरिनिर्दिष्टो न सम्यग। वीरभद्राचार्य-हरिभद्रौ तु स्वविद्यागुरुत्वेन वर्णितावनेन ग्रन्धका । अयं कविः पादलिप्तशातवाहन-षट्पर्णक-वाल्मिकि(?)-बाण-विमलाङ्क-देवगुप्त-प्रभञ्जन-भवविरह( हरिभद्र) प्रभृतिपूर्वकवीनसार्षीत् । सुप्रसिद्धहेमचन्द्रसूरिगुरुदेवचन्द्रसूरिः सरति स्मैनं प्रैन्थकारम् । [सं. ९२५] ले. सं. १२२७ महापुरिसचरियम् । शीलाचार्यः क्र. ३११ भन्न चतुःपञ्चाशन्महापुरुषाणां चरितं प्राकृतभाषायां वर्ततेऽतोऽस्य चिउप्पसमहापुरिसचरियं' इत्यपि नाम विलोक्यते । चरितवस्तु हेमचन्द्रसूरीयत्रिषष्टिशलाकापुरुषचरिते दर्शितं तदेव । अयं १ सीसेण तस्स एसा हिरिदेवी दिनदसणमणेण । रइया कुवलयमाला विलसिरदक्खिन्नइंधेण ॥ राया खत्तियाणं वंसे जाओ बडेसरो नाम । तस्सुजोयणनामो तनओ अह विरइया तेण ॥ कृतिः श्रीश्वेतपटनाथमुनेर्दाक्षिण्यलाञ्छनस्योद्योतनसूरेः । - कुवलयमाला. दाक्षिण्यचिह्नमुनिपेन विनिर्मिता या प्राक प्राकृता विबुधमानसराजहंसी। तां संस्कृतेन वचसा रचयामि चम्पूं __ सद्यः प्रसद्य सुधियः प्रविलोकयन्तु ॥-रत्नप्रभसूरिः । २ दिनजहिच्छियफलओ बहुकित्तीकुसुमरेहिरामोओ। आयरियवीरभद्दो अवावरो कप्परुक्खो व्व ॥ सो सिद्धतम्मि गुरू पमाणनाएण जस्स हरिभद्दो । बहुगन्थसत्थवित्थरपयड[ सम्मत्तसुअ ]सच्चत्थो ॥-कुवलयमाला. ३ 'दक्खिन्नइंधसूरिं नमामि वरवण्णभासिया सगुणा । कुवलयमाल व्व म(सु)हाकुवलयमालाकहा जस्स ॥' -शान्तिनाथचरितप्रारम्भे । P. P. ५।७३ ४ 'महापुरुषचरित्रं प्रा. मु. शलाकापुरुषवृत्तवाच्यं ९२५ वर्षे शीलाचार्यैः कृतम् १००००-६० ५ चउप्पण्णमहापुरिसाण एत्थ चरियं समप्पए एयं । सुयदेवयाए पयकमलकंतिसोहाणुहावेण ॥-महा० H. P. Page #49 -------------------------------------------------------------------------- ________________ ४४ [ अप्रसिद्ध ० शीलाचार्यो 'निर्वृतिकुलीन मानदेवसूरेः शिष्यः । आचाराङ्ग-सूत्रकृताङ्गवृत्तिकारः शीलाचार्योऽस्माद् भिन्नो ज्ञायते । जीवसमासटीकाऽस्य शीलाचार्यस्य कृतिर्वाऽपरस्येति न निश्चित्य वकुं शक्यते । अस्य लेखनं सं. १२२७ वर्षे कुमारपालराज्ये स्पष्टं सूचितमतः ही S. २।२८ इत्यत्र च निर्दिष्टः सं. ११२७ रूपो लेखनसमयो भ्रान्तिभवो ज्ञायते । ले. सं. ११०९ पञ्चमीकहा । महेश्वरसूरिः पृ. ५२ भस्मादेवादर्शात् सं. १६५१ वर्षे लिखिते पतनीयपुस्तके 'सं. १००९ वर्षे' लेखनमस्य प्रादर्शि । ग्रन्थकारस्य प्राचीनताऽतः स्फुटमवगम्यते । समयनिर्णयस्तु दुःशकः । ग्रन्थकारेण स्वपरिचये केवलं सेज्जनोपाध्यायशिष्यत्वं समसूचि । अस्य ग्रन्थस्य पञ्चमीमाहात्म्य वर्णनपरत्वात् 'पंचमी माहं' इत्यपरं सुसम्बद्धं नाम दृश्यते । प्राकृतभाषायां सहस्रद्वयपरिमितासु गाथासु देश कथानकान्यत्र वर्तन्ते । तत्रापि प्रथमा जयसेनकथा पञ्चशतगाथासु, दशमी भविष्यदत्तकथाsपि तावन्मितासु गाथासु । शेषा अष्ट कथाः प्रत्येकं सपादशतगाथाप्रमाणत्वात् सहस्रगाथासु समांशेन विभक्ताः । साम्प्रतं प्रसिद्धा धर्कटवणिग्वंशोद्भवधनपालनिर्मिता अनया संस्थया प्रकाशिताsपभ्रंशा भविस्सयत्तकहा (पंचमीकहा ) भस्या एव प्रान्तकथायाः प्रपञ्चरूपा। पूर्वोक्ताया जयसेनकथाया अस्मत्कृतो गूर्जरानुवादो जैनधर्माभ्युदयग्रन्थमालायां मुद्रितः । P. P. ११६७ इत्यत्र 'महेन्द्रसूरिकृतं भविदत्ताख्यानं' दर्शितं तदप्येतदेव महेश्वरसूरिरचितं भविष्यदत्तकथावसानं पञ्चमीमाहात्म्यं सम्भाव्यते । लेखकस्खलनातः प्रेक्षकस्यापि स्खलना परम्परयाऽन्यत्रावतीर्णा प्रेक्ष्यते । ले. सं. १२२२ शालिभद्रचरित्रम् (प्रा० ) क्र. २४९ (३) [P. P. १ ७३,८६,९५] कर्तुर्नाम नोपलभ्यते । चरित्रवस्तु जिज्ञासा पं० धर्मकुमारकृतात् शालिभद्रचरित्रात् पूरयितुं शक्यते । जम्बूचरित्रम् (प्रा० ) क्र. २२८ चरित्रकारस्य नाम न ज्ञायते । कर्त्रा स्वस्य प्रधुम्न सूरिपट्टधरवीरभद्राचार्यशिष्यत्वं तु स्वयमत्र सूचितम् | 'गुणपालणेच निद्वेण साहुणा पवयणभतेण । सीसेण तस्स रइयं चरियमिमं जंबुना - मस्स ॥' इति प्रान्ते दर्शनाद् 'गुणपाल' इति कर्तुर्नाम ही. निर्दिष्टं सम्भवेत् । चरितवस्तुज्ञानार्थ हेम. परिशिष्टपर्व जयशेखरसूरिकृतं जम्बूचरित्रं वा द्रष्टव्यम् । १ आसि जसुज्जजोहाधवलियनेव्वयकुलंबराभोओ । तुहिणकिरणो व्व सूरी इहई सिरिमाण देवो त्ति ॥ सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ -- महा. H. P. २ दोपक्खुजोयकरो दोसासंगेण वज्जिओ अमओ । सिरिसज्जणउज्झाओ अठव्वचंदु व्व अक्खस्थो || सीसेण तस्स रइया दसवि कहाणाइ [इ] मे उ पंचमिए । सूरिमसरणं भवियाणं बोहणट्ठाए ॥ P. ३ 'पञ्चमीकथा दशकथानकात्मिका प्रा० महेश्वरसूरीया २००४' - नृ० Page #50 -------------------------------------------------------------------------- ________________ जैनधर्मकथाचरितानुयोगः ] ४५ सं. ११२३ विलासवईकहा । साधारणः क्र. १३१,१६७ साधारणाका एकादशसन्धिमयाऽपभ्रंशभाषानिबद्धेयं कथा 'समराइञ्चकहा'नाम्ना सुप्रसिद्धायाः कथाया उद्धृतेति खयमन्त्र कविना प्रोक्तम् । कथावस्तुज्ञानार्थ समरादित्यकथायाः पञ्चमभववर्णनं विलोकनीयम् । ग्रन्थकारः स्वस्थ कोटिकगण-वज्रशाखाभवबप्पभटिसूरिसन्तानीयत्वं यशोभद्रसूरिगच्छीयत्वं च समदर्शयत् । कविः 'साधारण' इति नाना पूर्व सुप्रसिद्ध भासीत् , तान्नैव चानेन विनिर्मितानि बहुविधानि स्तुतिस्तोत्राणि देशेषु पव्यमानान्यासन् । पश्चात् तु सिद्धसेनसूरिरिति नाम प्रतिष्ठितमित्यस्याः प्रान्तोल्लेखदर्शनेन ज्ञायते । [सं. ११३९] ले. सं. १२४२ महावीरचरियम् । गुणचन्द्रगणिः क्र. ३०५ [P. P. ३।३०५:५।३२] अष्टप्रस्तावयुक्तं प्राकृतभाषानिबद्धं द्वादशसहस्त्रश्लोकसङ्ख्यमेताहग् महन्महावीरचरितं नान्येन कविना रचितं दृश्यते श्रूयते वा । चरितकारोऽयं कविः सुमतिवाचकस्य शिष्यः। नवाङ्गवृत्ति. काराभयदेवसूरिशिष्यप्रसचन्द्रसूरिवचनेनास्य रचनेत्यादि विस्तृतया प्रान्तप्रशस्त्या प्रकटमवगम्यते । अनेन गुणचन्द्रगणिना संवेगरङ्गशालाप्रतिः संस्कृताऽऽसीदिति तत्प्रान्तोल्लेखाज्ज्ञायते । [सं. ११६० ] ले. सं १३३९ आदिनाथचरित्रम् । वर्धमानाचार्यः क्र. ३३४ [P. P. ५।८१] तम्भतीर्थेऽस्य रचना । एकादशसहस्रलोकप्रमाणं पञ्चावसरविभक्तं प्राकृतभाषानिबद्धमेतत् । एताप विस्तृतं प्रथमजिनचरितं नान्यकविकृतं दृष्टं श्रुतं वा । मध्ये चान कचित् कचिदपभ्रंशभाषाऽपि प्रयुक्का दृश्यते । अयं वर्धमानाचार्यों नवाङ्गीवृत्तिकाराभयदेवसूरेः शिष्यः, येन सं. ११४० वर्षे निर्मितमपरं प्रा. मनोरमाचरित्रं श्रूयते, सं. ११७२ वर्षे निर्मिता धर्मरत्नकरण्डवृत्तिश्च प्रसिद्धा । - - १ नंदसिहिरुसंखे वोकंते विकमाउ कालम्मि । जेट्ठस्स सुद्धतईयातिहिम्मि सोमे समत्तमिमं ॥-महा. प्र. P. P. ५।३६ २ 'वीरचरित्रं प्रा० ११३९ वर्षे गुणचन्द्रगणिकृतम् १२०००-६० ३ विकमनिवकालाउ सएमु एकारसेसु सहेसु । सिरिजयसिंहनरिंदे रज्जं परिपालयतम्मि ॥ खंभाइत्थट्ठिएहिं सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणो समत्थियं चरियमेयं ति ॥ P. P. ५।८१ ४ 'श्रीआदिनाथचरित्रं प्राकृतं जयसिंहदेवराज्ये ११६० वर्षे वर्धमानसूरिरचितम् ११०००-६० ५ "सत्तर्कन्यायच चिंतचतुरगिरः श्रीप्रसन्नेन्दुसूरिः सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनिर्देवभद्रः । इत्याद्याः सर्व विद्यार्णवकलशभुवः संचरिष्णूरकीर्तिस्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमारजिनो यस्य शिष्याः ॥" -चित्रकूटीयवीरजिनचैत्यप्रशस्तौ जिनवल्लभसूरिः । Page #51 -------------------------------------------------------------------------- ________________ ४६ [भप्रसिद्ध [सं. ११६० ] शान्तिनाथचरित्रम् । देवचन्द्रसूरिः क्र. ९७ [P.P. ५।७२] प्राकृतभाषायां द्वादशसहस्त्रश्लोकप्रमाणमेतत् । नापरं शान्तिचरितमेताहगू बृहद् दृष्टिगोचरीक्रियते । ग्रन्थकारोऽयं पूर्णतल्लगच्छीययशोभद्रसूरि-प्रद्युम्नसूरि-गुणसेनसूरेः शिष्यः, सुप्रसिद्धहेमचन्द्राचार्यस्य च गुरुः। हेमसूरिः, सं. १२९४ वर्षे श्रीचन्द्रसूरिः, सं. १२४१ वर्षे सोमप्रभाचार्योऽन्येऽपि चैनं निजनिजग्रन्थे स्मृतवन्तः । मुंनिदेवसूरिकृतं सं० शान्तिचरितमस्यैव संक्षिप्तस्वरूपम् । ग्रन्थकारस्यान्या कृतिः स्थानकवृत्तिर्वर्तते, तदतिरिक्ता नाथावध्युपलब्धा । [सं. ११६१] पृथ्वीचन्द्रचरित्रम् । शान्तिसूरिः क्र. १४६ [P. P. ५।११७] ले. सं. १२२५ । 'अस्य कर्ता नेमिचन्द्रसूरिः, रचना च सं. ११३१ वर्षे' इति ही. श्रीधरभाण्डारकरेण च S. २१२७ इत्यत्र प्रादर्शि; किन्तु भ्रान्तिरिय प्रतिभाति यतो प्रन्थकर्ता शान्तिसूरिः, रचना च वीरनि. सं. १६३१=वि. सं. ११६१ वर्षे इति अन्र्थप्रान्तेऽन्यत्र च १ 'शान्तिचरितं प्रा० गद्यपद्यमयं ११६० वर्षे हेमसूरिगुरुदेवचन्द्रसूरीयम् ___१२१००-६० २ "कृला स्थानकवृत्ति-शान्तिचरिते प्राप्तः प्रसिद्धिं परां सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥ आचार्यों हेमचन्द्रोऽभूत् तत्पादाम्भोजषट्पदः । तत्प्रसादादधिगतज्ञानसम्पन्महोदयः ॥"-त्रि.श. पु. प्र. ३ जिणसंतिचरित्तामयपीणियनरदेवपाणिनिवहेण । सिरिदेवचंदगुरुणा स दुद्धसिंधू धुवं विजिओ ॥-सनत्कुमारचरिते ४ "कयसुकयकुमुयबोहा चउर-बठरप्पमोयसंजणणी । संतिजिणचरित्तकहा जुण्ह व्व वियंभिआ जत्तो ॥"-कु. १ प्रस्तावे ५ "वन्दे श्रीदेवचन्द्रं तं यत्कृतं प्राकृतं बृहत् । श्रीशान्तिवृत्तं संक्षिप्य संस्कृतं क्रियते मया ॥ अमानं महिमानं कस्तस्य स्तोतु गणेशितुः । शिष्यो यस्योदितो हेमचन्द्रसूरिजगद्गुरुः ॥"-शान्तिनाथचरिते मुनिदेवसूरिः। इगतीसाहियसोलससएहिं वासाण निव्वुए वीरे। कत्तियचरमतिहीए कित्तिय रिक्खे परिसमत्तं ॥ जो सव्वदेवमुणिपुंगवदिक्खिएहिं साहित-तक-समएसु सुसिक्खिएहिं । संपाविओ वरपयं सिरिचंदसूरिपुज्जेहिं पक्खमुवगम्म गुणेसु भूरि ॥ संवेगंबुनिवा(या)णं एवं सिरिसंतिसूरिणा तेण । वजरियं वरचरियं मुणिचंदविणेयवयणाओ॥ P. P. ५।११७ ७ 'सिरिसंतिसूरिवाणी विलासिणी विविहभंगभावेहिं । पुहवीचंदसुरंगे रंजइ हिययाइ नचंती ॥'-सनत्कुमारचरिते श्रीचन्द्रसूरिः । 'वादीन्द्रः कविपुङ्गवैकतिलकः साक्षात् त्रिलोकीसरः- क्रोडक्रीडदशेषसज्जनमहो चारित्रिचूडामणिः । नन्द्यादद्भुतभाजनं स भगवान् श्रीशान्तिसूरिप्रभुः Page #52 -------------------------------------------------------------------------- ________________ जैनधर्मकथाचरितानुयोगः ] स्पष्टमुपलभ्यते । सं. १५३४ वर्षे सत्यराजगणिना कृतं पृथ्वीचन्द्रचरितं गद्य-पद्य-भङ्ग - श्लेषमयमिदमुपजीव्य विरचितमिति तत्रत्याव्यक्तो लेखेनानुमीयते । रत्नचूडकथाविषमपदविवरण टिप्पणकम् ४७ क्र. २२ (२) 'सहस्रश्लोकप्रमाणा गद्यकथेयं जिनवल्लभसूरिविहिता सटिप्पना १५८ जीर्णताडपत्रेषु वर्तते' इत्यन्यत्र (ही.) सूचितं सन्दिग्धं प्रतिभासते । [सं. ११६८ ] पार्श्वनाथचरित्रम् । देवभद्रसूरिः क्र. २९६ [ P. P. ३ | ६४ ] प्राकृतभ्मषायां नैवसहस्रश्लोकसङ्ख्याकमेतच्चरितं नवाङ्गवृत्तिकाराभयदेवसूरिशिष्यप्रसन्नचन्द्रसूरि सेवकेन सुमत्युपाध्यायशिष्येण देवभद्रसूरिणा भृगुकच्छे निर्मितम् । अन्याऽप्यनेन संवेगरङ्गमालाऽऽराधनाशास्त्र - वीरचरित - कथारत्रकोशसंशका ग्रन्थत्रयी विरचितेति प्रशस्तिदर्शना म्यैरन्यत्रत्वाच्च विज्ञायते । [सं. ११७०] ले. सं. १२४५ नेमिचरितम् । मलधारिहेमचन्द्रः क्र. १३८ (१) प्र. ५१०२ । भवभावनावृत्यन्तर्गतत्वात् तन्निर्माणसमय एवास्यापि रचनासमयः । P. P. १२४ इत्यत्र निर्दिष्टस्यास्य च नेमिचरितस्य प्रारम्भगाथा लोकसङ्ख्या च समानैव ते; तथापि तत्प्रान्ते 'सव्युत्तमरयणगुणे वल्लवो भणइ नूणं' इत्यादि दर्शनात् प्रॉ. पीटर्सनेन तरकर्ता गुणवल्लभो दर्शितः, किन्तु भवभावनावृत्यन्तर्गतत्वादस्य चरितस्य तत्कर्ती (पृ. ३९ ) मलधारिहेमचन्द्रसूरिरस्य कर्तेति स्पष्टं प्रतिभाति । पृथ्वीचन्द्र चरित्रसत्रमकरोद् यो विश्वदत्तोत्सवः ॥' —— गुरुस्तुतौ धर्मप्रभसूरिः P. P . ५ १२५ 'पृथ्वीचन्द्रचरितं प्रा० मुख्यं गाथादिमयं ११७ ( ६ ) १ वर्षे शान्तिसूरिभिः कृतम् ७५००' बृ० १ " प्राकृतबन्धेनैतश्चरितं रचितं हि पूर्वकविवर्यैः । मुग्धबोधकृत व्यधामिहानुष्टुबादिविधिम् ॥” - पृ० सत्यराजगणिः । २ ' काले वसुरसरुद्दे विकमाउ सिद्धमिमं । - P. P. ३/६५ ३ ' पार्श्वचरितं प्रा० ११६८ वर्षे नवाङ्गअभयदेवप्रथम शिष्य (?) देवभद्राचार्यैः कृतम् ९०००' बृ० ४ ' पहुदेव भद्द कित्ती च संखपबंध विरयणविदत्ता । अज्ज वि. अखलियपसरा अविरामं भमइ भुवणंमि ॥' - सनत्कुमारचरिते श्रीचन्द्रसूरिः । 'श्रीदेवभद्रसूरीणां धर्मशास्त्रचतुष्टयी । पुरुषार्थ - गति - ध्यान - शब्द - धर्मोपलब्धिकृत् ॥' — कुन्थुनाथचरिते पद्मप्रभसूरिः । "चक्रे श्रीजिनचन्द्रसूरिगुरुमिधुर्यः प्रसन्नामिध स्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः ।” मुनिसुव्रतचरित्रे पद्मप्रभसूरिः । " तथा देवभद्राचार्येणापि तुष्टेन...... दत्तं येन महावीरचरित - पार्श्वचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि ॥" -- गणधरसार्धशतकब० सुमतिगणिः । ५ ' नेमिचरितं प्रा० भवभावनावृत्त्यन्तर्गतमन्तरङ्गवक्तव्यतामिश्रम् ५१०२' बृ० Page #53 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध० ले. सं. १२४६ जिनदत्ताख्यानम् । सुमतिगणिः क्र. १३८(२) 'जिनदत्तकथा १२००' इति बृ० निर्दिष्टा कथाऽस्माचरितात् पृथक् प्रतिभासते। P. P. ५।६२,१०८ इत्यत्र निर्दिष्टमेतनामक चरितमप्यस्मादू भिन्नं प्रतिभाति । ग्रन्थकारोऽयं पाडिच्छयगच्छीयनेमिचन्द्रसूरेः शिष्यः । अयं नेमिचन्द्रसूरिः सर्वदेवसूरिणोत्तमपदे (सूरिपदे) स्थापित भासीदिति वर्णितं वर्णनीयेन वर्णिनाऽनेन गणिना । प्रा० जिनदत्तमहर्षिचरितं नान्यत्र दृश्यते। सं. ११७८, ले. सं. १२१७ चन्द्रप्रभचरित्रम् । यशोदेव उपाध्यायः क्र. २५६ विजयसिंहसूरिसस्कमेतत् प्राचीनपुस्तकम् । अयं ग्रन्थकारो देवगुप्तसूरेः शिष्योऽस्य 'धनदेव' इति पूर्वनाम, उपाध्यायपदे प्राप्ते च यशोदेव इति नाम जातमासीत् । उपाध्यायपदानन्तरं घाशावल्लीपुर्या धवलभाण्डशालिककारिते पार्श्वजिनभवने एतच्चरितं प्रारम्याणहिल्लवाडपत्तने वीरजिनमन्दिरे सिद्धराजजयसिंहराज्ये पूर्णीकृतमित्यत्र स्वयं ग्रन्थकारेण वर्णितं विलोक्यतेऽन्य। त्रापि च यशोदेवकृतित्वेनेदं सूचितम् , तथापि S. २१२८ ही. इत्यत्र च सं. ११९२ वर्षे बृहरक्षे. समासवृत्तिकर्तगुरोर्गुरुः सिद्धसूरिरस्य कर्ता सम्भावितः, रचना चास्य सं. ११३८ वर्षे सूचिता तत्तु सुसमीक्षणाभावादिति तर्कये। सिद्धसूरेस्स्वयं सतीर्यो विद्यागुरुरपि । अनेनोपाध्यायेन सं. १९६५ वर्षे नवपदप्रकरणबृहद्वृत्तिः, सं. ११७४ वर्षे च नवतत्वप्रकरणवृत्तिरपि विनिर्मिता । सं. ११८७ नर्मदासुन्दरीकथा । महेन्द्रसूरिः पृ. ५४ [६०] सूरिणेयं प्राकृतकथा स्वशिष्याभ्यर्थनया विरचिता । प्रथमा प्रतिश्च प्रथमाचार्यस्य शिष्येण गणिशीलचन्द्रेण लिखिता । शीलमाहात्म्यमत्र वर्णितम् । कथावस्तु शीलोपदेशमालावृत्यादौ (शीलत० पृ. २९८-३१६) दर्शितं तदेव । सं. १२१६ नेमिनाथचरित्रम् । हरिभद्रसूरिः क्र. २३२ अष्टसहस्रश्लोकपरिमितं प्राकृतापभ्रंशभाषानिबद्धमेतच्चरितं कुमारपालराज्येऽणहिल्लपाटके नगरे वटगच्छीयजिनचन्द्रसूरिशिष्यश्रीचन्द्रसूरिशिष्येण हरिभद्रसूरिणा व्यरचीति स्वयमत्र समसूचि । अयं सूरिवर्योऽन्यत्र स्वस्य चतुर्विशतिजिनचरितरचयितृत्वं प्रतिपादयति स्म । तन्मध्यात् मल्लि. चरितं, चन्द्रप्रभचरित्रं चोपलभ्यतेऽपि तत् तु पत्तनसूचिपत्रे सूचयिष्यते। [सं. १२७६] पार्श्वनाथचरित्रम् । माणिक्यचन्द्रः क्र. ३३ [P. P. ३।१५७] राजगच्छीयसागरेन्दुसूरिशिष्यः प्रौढप्रतिभोऽयं सूरिरिदं भिनमालवंशीयश्रेष्ठिदेहडस्य प्रा. र्थनया प्रणिनाय। १ 'चन्द्रप्रभचरितं प्रा० याशोदेवम् ६४००-६० २ 'गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः'-क्षेत्रस. कृ. सिद्धसूरिः । ३ 'नेमिचरितं प्रा० १२१६ वर्षे हरिभद्राचार्यैः कृतम् ८०३२'-६० ४ "पसरियजसपडहारवनच्चाविय कित्तितरुणिरयणस्स । असरिसगुणमणिनिहिणो पहुणो सिरिचंदसूरिस्स ॥ चउवीसइजिणपुंगवसुचरियरयणाभिरामसिंगारो। एसो. विणेयदेसो जाओ हरिभद्दसूरि त्ति ॥"-प्रा० चन्द्रप्रभचरित्रप्र० ५ 'पार्श्वचरितं सं. माणिक्यचन्द्रसूरिकृतं १२७६ वर्षे ५२७८' -बृ० "रसर्षिरविसङ्ख्यायां समायां दीपपर्वणि । समर्थितमिदं वेलाकूले श्रीदेवकूपके ॥"-P. P. ३१६३ Page #54 -------------------------------------------------------------------------- ________________ जैनधर्मकथा-चरितानुयोगः] ४९ नलायनम् (?) माणिक्यसूरिः पृ. ५५ [ P. P. ३।३५७ ] . नलायनमेतद् य. वि. ग्रन्थमालायां मुद्राप्यमाणं श्रूयते । कुबेरपुराणेत्यपराह्वस्य दशसु स्कन्धेषु विभक्तैः शतसगैरुपेतस्यास्य महाकाव्यस्य प्रणेताऽयं सूरिवर्योऽत्र (५,२,३,७,९,१० स्कन्धे) स्वं वटगच्छनभोमृगाङ्कत्वेन, मुनिमनोहरयोर्विधातृत्वेन यशोधरचरितानुभवसार-सेतुनाटक-साहित्यसारादिस्रष्टुत्वेन चोपालक्षयति सातो राजगच्छीयो माणिक्यसूरिरसात् पृथक् प्रतिभाति, येन सं. १२१(१)६ वर्षे काव्यप्रकाशसङ्केतः, सं. १२७६ वर्षे पार्श्वनाथचरितम् , शान्तिनाथचरितादिकं च रचितम् । सं. १२८२ अतिमुक्तचरित्रम् । पूर्णभद्रगणिः क्र. १०(२) स्थानाङ्ग-भगवती-ऋषिस्तवेभ्य उद्धृत्यैतञ्चरित्रं जिनपतिसूरिशिष्येण पूर्णभद्रगणिना प्रहादनपुरे प्राणायि; येन सं. १२७५ वर्षे दशश्रावकचरित्रम् , सं. १२८५ वर्षे च धन्यशालिभद्रचरित्र-कृतपुण्यचरित्रायपि विनिर्मितमत्र दृष्टिपथपान्थीभवति । सं. १२८५ धन्यशालिभद्रचरित्रम् । पूर्णभद्रगणिः क्र. १०(१),२६३(१) दलालेनास्य कृतपुण्यचरित्रं धन्यचरित्रमिति नाम निर्दिष्टक्रमाङ्कयोर्निरदेशि, किन्त्वेतदेव सद द्वयं प्रतिभाति । उपरि परिचायितोऽयं कविवर्यः षट्परिच्छेदात्मक मेतत् सं. चरित्रं जेसलमेरुदुर्गेऽकृत, शोधनं तु स सूरप्रभवाचकश्चकार, वादियमदण्डदिगम्बरेशजेता कालस्व. रूपकुलकवृत्तिकर्ता यश्चन्द्रतिलकोपाध्यायं विद्यानन्दं पाठितवाने । चरित्रकारेणात्र स्वगुरुपरम्परासूचिका विस्तृता प्रशस्तिनिबद्धा । [सं. १२८५ ? ] कृतपुण्यचरित्रम् । पूर्णभद्रगणिः क्र. २६३(१) चरित्रकारः पूर्वोक्त एव । दलालेन क्र. १०(१) निर्दिष्टं तु तत्पशस्तिनिरीक्षणेन धन्य-शालिभद्रचरित्रमिति स्पष्टं प्रतिभाति । चरित्रवस्तु चारित्ररत्नस्य दानप्रदीपे (१२ प्र० पृ. १९०-१९४) द्रष्टव्यम् । कालकाचार्यकथा(प्रा०) क्र. ७(२),२३६(२),२६६(२) एतत् पञ्चमीतश्चतुया पर्युषणापर्व प्रचारयितुश्चरितम् । पर्युषणाकल्पसूत्रप्रान्ते प्रभावकचरित्रादौ च संस्कृते निर्दिष्टा कथाऽस्या रूपान्तररूपा । अज्ञातकर्तृनामधेया P. P. १३,१७, १८,२९,३०,५१,६९, ३।२६,२२५, ५।५३ इत्यत्र सूचितासु केयमिति स्फुटं न ज्ञायते । सं. १२९४ मुनिसुव्रतचरित्रम् । पद्मप्रभसूरिः क्र. ८५,२३१,२३९. [P. P. ३।३०२] अन्धकारोऽयं चान्द्रकुलीनविबुधप्रभसूरिशिष्यः, येन कुन्थुनाथचरितमपि प्रणीतम् । क्र. २३१ निर्दिष्टपुस्तकप्रान्ते सं. १३०४ वर्षे याऽस्य परिपूर्णता प्रादर्शि, सा लेखनेनेति प्रतिभाति; ग्रन्थरचना तु सं. १२९४ रूपा स्वयं ग्रन्थकारेण प्रतिपादिता । पार्श्वस्तव-भुवनदीपकादि. ग्रन्थकारोऽयमेव वाऽन्य इति न निश्चीयते । १ 'धन्यशालिभद्रचरित्रं पूर्णभद्रगणिना १२८५ वर्षे कृतं श्लोकाः १४६०'-. २ “सूरि जिनेश्वरगुरुं जिनतीर्थयात्राऽभ्यायातसङ्घसहितं समरजयद् यः। श्रीस्तम्भतीर्थनगरे वरजल्पकेलौ निर्जित्य वादियमदण्डदिगम्बरेशम् ।। स श्रीसूरप्रभसमभिधो बुद्धिधामाऽभिषेको ज्ञाता नाम खमिव निखिला लक्षणाद्याश्च विद्याः। स्फायज्यायस्त्वरितकवितानिर्मिती ब्रह्मकल्पो विद्यानन्दं शिशुमिव भृशं हेलयाऽभाणयन्माम् ॥-अभयकुमारचरित्रप्रशस्तिः । Page #55 -------------------------------------------------------------------------- ________________ [ अप्रसिद्ध ० [. सं. १२९५ ] गणधरसार्धशतकवृत्तिः । सुमतिगणिः क्र. ३१३,३१५ [R. १८८२-८३ पृ. ४५] गणधरस्तुतिरूपत्वात् सार्धशतकगाथाप्रमाणत्वेन च 'गणधरसार्धशतक' नाम्ना प्रतिष्ठितमेतन्मूलं प्रा० जिनदत्तसूरिणा विहितम् । अयं सूरिर्जिनवल्लभसूरेः शिष्यो जिनचन्द्रसूरि - जिनरक्षित - ब्रह्मचन्द्रगणि- स्थिरचन्द्रगण्यादीनां च गुरुः । अवस्थाकुलक-उपदेशरसायन - कालस्वरूपकुलकगणधरसप्तति-सिग्धमवहरउ - तं जयउ - गुरुपारतन्त्र्यादिस्तव - चर्चरी - चैत्यवन्दन कुलक-सन्देहदोलावली - विंशिकाssदीनां प्रणेतुरस्य सं. ११३२ वर्षे जन्म, सं. ११४१ वर्षे दीक्षा, सं. ११६९ वर्षे सूरिपदम्, सं. १२११ वर्षे च स्वर्गमनमित्याद्यत्र वृत्तौ दर्शितम् । चित्तचमत्कृतिकृच्चरितस्य खरतरगच्छे पितामहपदेनातीव पूज्यस्यास्योपवस्त्रमद्यापि जेसलमेरूपाश्रये प्रदर्श्यते । मूले सूचितानां गणधराणामाचार्याणां चरितानि द्वादशसहस्रश्लोकप्रमाणायामेतस्यां बृहद्वृत्तौ संस्कृत - प्राकृतभाषया रचितानि । एतामुपजीव्य सर्वराजगणिना विहिता लघुवृत्तिः प्रसिद्धा, चरितादिस्वरूपं तत एव ज्ञातव्यम् । इयं बृहद्वृत्तिः स्तम्भतीर्थे प्रारभ्य धारापुरी - नलकच्छ कादिविहारक्रमेण मण्डपदुर्गे समर्थितेति जैनविदुषा जल्हणेनैतत्पुस्तकं लिखितमिति च प्रान्तदर्शनेन स्पष्टमवगम्यते । यं वृत्तिकारो जिनपतिसूरेः शिष्यो जिनहितोपाध्यायात् काव्यालङ्कारचातुरीमधिगतवान्, कुण्डलितकाव्यानि च कृतवान् । प्रथमादर्श तु जिनेश्वरसूरिशिष्यः कनकचन्द्रो लिखितवान् । क्र. ३४७ J लीलावतीसारमहाकाव्यम् [ जिनरत्नाचार्यः ] वर्धमान सूरिशिष्य जिनेश्वरसूरिविरचिताया निर्वाणलीलावतीकथाया इतिवृत्तोद्धाररूपं जिना संस्कृतमेकविंशत्युत्साहसमुपेतं निर्वाणलीलावती कथेत्यपरनामकमिदं महाकाव्यं जिनपतिसूरिशिष्य जिनेश्वरसूरिशिष्येणं जिनरत्नाचार्येण विरचितमिति प्रान्तावलोकनादवगम्यते । पतने दुर्लभराजसंसदि चैत्यवासिविजेत्रा वसतिमार्ग प्रकाशकेन (पृ. २) सं. १०८० वर्षेऽष्टकवृत्तिकृज्जिनेश्वर सूरिणा विरचिता चैषा कथा सं. १०९५ वर्षात् प्राक् (सं. १०९२ वर्षे ? ) प्रादुर्भूतेति प्रा० सुरसुन्दरीकथायामस्या वर्णनदर्शनादवबुध्यते । सं. १२९५ वर्षे सुमतिगणिना, सं. १३१२ वर्षे चन्द्रेतिलकोपा१ “शर-निधि - दिनकरसङ्ख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥” – H. २ "जिनेश्वर यतीश्वरस्तदनु भाग्यदुग्धोदधिर्बभूव । जिनरत्न मुख्य मुनिरत्नराजी निधिः ॥” – चैत्यवन्दन कुलकवृत्तिप्र० जिनकुशलसूरिः । ३ " जस्स य अईवसुललियपयसंचारा पसन्नवाणी य । अइकोमला सिलेसे विविहालङ्कारसोहिल्ला ॥ लीलावर ति नामा सुवन्नरयणोहहारिसयलंगा । वेस व कहा वियर जयम्मि कयजणमणाणंदा ॥ " -- साधुधनेश्वरः । ४ "श्रीजिनेश्वरसूरय आशापल्यां विहृतास्तत्र च व्याख्याने विचक्षणा उपविशन्ति । ततो विदग्धमनः कुमुदचन्द्रिका सहोदरी संविद्मवैराग्यवर्धनी लीलावत्यभिधाना कथा विदधे श्रीजिनेश्वरसूरिभिः ॥” – गणधर सार्धशतक बृहद्वृत्तौ । ५ "निर्वाणाध्वरविं कथां नवरसां निर्वाणलीलावर्ती सूत्र वृत्तियुतं कथानकमहांकोशस्य संवेगकृत् । तर्कन्यायविलासनैकचतुरं सन्नीतिरत्नाकरं तर्क यो विदधे धियां जलनिधिः संविमचूडामणिः ॥" अभयकुमारचरितप्र० Page #56 -------------------------------------------------------------------------- ________________ ५१ जैनधर्मकथा-चरितानुयोगः] ध्यायेनाध्यस्याः संस्मरणमकारि । तस्याः प्राकृतकथायास्तु दर्शनं न कुत्रचिद् भवति, तस्साररूपकाव्यदर्शनेनापि सन्तुच्यते । सारकर्ता जिनरत्राचार्योऽप्यतीव विद्वान् प्रतिभाति, सं. १३०७ वर्षे प्राकृतथ्याश्रयवृत्तिविनिर्माता पूर्णकलशगणिरस्य निकटेऽधीतवान् । अग्रे उपलक्ष्यमानलक्ष्मीतिलकोपाध्यायेनाप्यस्य पार्थेऽधीतम् । अनेन जिनरत्नाचार्यसमयस्त्रयोदशशताब्द्युत्तरार्धरूपः स्फुटमवगम्यते । एतद्ग्रन्थरचनाऽपि त्रयोदशशताब्धन्तरूपा विज्ञायते । [सं. १३११] प्रत्येकबुद्धचरित्रम् । लक्ष्मीतिलकः क्र. २०३ ___ करकण्ड-द्विमुख-नमि-नग्गतिनाम्नां चतुर्णा प्रत्येकबुद्धमहाराजर्षीणां चरितरूपं जिनलक्षयकं सप्तदशसर्गात्मकमेतत् महाकाव्यं वर्तते । तत्प्रान्तपत्रे 'रुद्राग्नीन्दुशरत्' इति दर्शनादस्य रचना सं. १३११ वर्षे सूच्यते । अयं कविर्जिनपतिसूरिपट्टभूषणजिनेश्वरसूरेः शिष्यः, पूर्णकलशगण्यादीनां च सतीर्थ्यः । सं. १३०७ वर्षे पूर्णकलशगणिकृता प्राकृतयाश्रयवृत्तिरनेन संशोधिता। अभयतिलकोपाध्यायेन न्यायशास्त्राद्यध्ययनमस्यैव विदुषः पार्श्वेऽकारि । सं. १३१२ वर्षे भभयतिलकोपाध्यायकृता सं. द्याश्रयवृत्तिायालङ्काराख्या पञ्चप्रस्थानन्यायतर्कविषमपदव्याख्या "नासिद्धं न विपक्षगामि च न वा नैकान्तिकं साधनं येषां सत्प्रतिपक्षकं न विषये सौवेऽपि नो बाधितम् । जात्युद्भावन-निग्रह-च्छलपरव्याघातविश्राणकं दृष्ट्वा यानपरे श्रयन्ति समितौ धीरा बताज्ञापराः ॥ दत्तो मुदा तैर्जिनरत्नसूरिक्षमाधिपैर्बोधमणिप्रदीपः । श्रीप्राकृतद्याश्रयगेहगर्भस्थितं य आदर्शयदर्थजातम् ॥"-प्रा. द्या. वृत्तिप्र० २ "तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैझलत् ।"-न्यायालङ्कारटीका ३ 'सूरिजिनरत्न इह बुद्धिसागरसुधीरमरकीर्तिः कविः पूर्णकलशो बुधः । ज्ञौ प्रबोधेन्दुगणि-लक्ष्मितिलकौ प्रमोदादिमूर्त्यादयो यद्विनेयोत्तमाः ॥' -सं० द्याश्रयवृत्तिप्र० ४ "साहित्य-तांगम-शब्दविद्याशाणानिशातीकृतबुद्धिधारः। चिच्छेद लक्ष्मीतिलको गणिर्मे सब्रह्मचारी स्खलितोक्तिवल्लीः ॥"-प्राकृतद्याश्रयवृत्तिप्र० ५ 'चिन्तारत्नमथाप्य लक्ष्मीतिलकोपाध्यायगीःवर्गवीम् ।' 'श्रीलक्ष्मीतिलको मुदेऽस्तु भगवान् श्रीन्यायतूर्याग्रिमा ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःस्नेहभराक्षपो न च मनाकम्पोऽपि दुर्वादिवाग् वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥-न्याया० (पृ. ४७) ६ "आनाती सर्व विद्याखविकलकविताकेलिकेलीनिवासः कीर्त्याऽन्धेः पारदृश्वा त्रिभुवनजनतोपक्रियाखात्तदीक्षः । .निःशेषग्रन्थसाथै मम गुरुरिह तु द्याश्रयेऽतिप्रकामं टीकामेतां स लक्ष्मीतिलककविरविः शोधयामास सम्यक ॥" -द्याश्रयवृत्तिप्र. अभयतिलकगणिः । ७ प्राक् संहत्य सुरासुरेण जलधिं व्यालोब्य हेमाद्रिणो द्भूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः । Page #57 -------------------------------------------------------------------------- ________________ ५२ [अप्रसिद्ध० चानेन संशोधिता; सं. १३१२ वर्षे चाभयतिलकोपाध्यायेन साधं चन्द्रतिलकोपाध्यायस्या. भयकुमारचरित्रमपि समशोधि । सं. १३१७ वर्षेऽनेन निजगुरुनिर्मितश्रावकधर्मप्रकरणस्य वृत्तिविरचिता। सं. १३२२ वर्षे धर्मतिलककृता जिनवल्लभीयाजितशान्तिस्तववृत्तिश्च संशोधिता । सं. १३२८ वर्षे कातन्त्रदुर्गपदप्रबोधकारः प्रबोधमूर्तिगणिः स्वग्रन्थशोधकत्वेन काव्यकृत्वेन चेम स्मरति स्म । अस्य विद्यागुरुर्जिनरत्नसूरिरित्यन्यत्र दर्शितम् । [सं. १३२२] शान्तिनाथचरित्रम् । मुनिदेवसूरिः पृ. ४९ [ P. P. ११४ ] देवचन्द्रसूरिकृतं वृहत्प्राकृतशान्तिनाथचरित्रं संक्षिप्येदं चरित्रं विरचितमिति स्वयमत्रानेन सूरिणाप्रोक्तमस्ति (पृ.४६)। संशोधनं तु स प्रद्युम्नसूरिवर्योऽकार्षीद् येन तदानीन्तनानामुदयप्रभ न्यायाम्भोधिममुं विगाह्य परितो बुद्ध्या कुशाग्रीयया सामस्त्येन महार्थसारमचिराल्लाला व्यतारीन्मम ॥ तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैबलत् । कुर्वाणाऽत्र सुवर्णदण्डरुचिरा दुर्गार्थवृत्तेश्छला देतस्या मयकोत्थितोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ 'श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेयमतिनिपुणम् ।'-न्यायालङ्कार० अभयतिलकः । १ "वाग्मी तर्कज्ञवैयाकरणगणमणिः पीतसिद्धान्तसिन्धुः साहित्याध्वाध्वनीनो निरुपमकवितानर्तकीरणभूमिः । व्याख्याताऽत्राश्रुतद्याश्रयविषममहाकाव्ययुग्मस्य नाना ग्रन्थस्रष्टा च लक्ष्मीतिलकगणिमुनिर्वाचनाचार्यवर्यः ॥ ध्याश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरभयतिलकगणिश्चाशोधयतामिदं शास्त्रम् ॥-अभयकुमारचरिते । विचक्षणैर्ग्रन्थसुवर्णमुद्रिका विचित्रविच्छित्तसितो विनिर्मिताः । यदीयनेत्रोत्तमरत्नयोगतः श्रियं लभन्ते कृतिमण्डले पराम् ॥ तैः श्रीमल्लक्ष्मीतिलकोपाध्यायैः परोपकृत(ति)दक्षैः । विद्वद्भिवृत्तिरियं समशोधितरां प्रयत्नेन ॥ नयन-कर-शिखीन्दुमिते विक्रमवर्षे तपस्यसितषष्ट्याम् । वृत्तिः समर्थिताऽस्या मानं च सविंशतित्रिशती ॥-अजित० वृत्ती धर्मतिलकः । ३ “षट्तांगमशब्दलक्ष्ममुखसद्विद्याब्धिकुम्भोद्भवै यैः काव्यं मुखशुक्ति कृतधियां निर्दूषणं सद्गुणम् । दीप्रं चापि कृतं सतामधिहृदं हारायते तैरसौ श्रीलक्ष्मीतिलकाभिषेकतिलकैर्ग्रन्थो व्युदज्जलप्यत(?) ॥"-का. दु. प्र. ४ द्विद्विव्येकसमासु मासि सहसि श्वेतद्वितीयाबुधे । द्वेधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् । श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधात् __ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ।-शां० प्र० 'शान्तिचरितं सं. १३२२ वर्षे मौनिदेवम् ४८८५ ।'-६० २ Page #58 -------------------------------------------------------------------------- ________________ जैनधर्मकथा-चरितानुयोगः] ५३ देवेन्द्र-धर्मकुमार-प्रभाचन्द्र-बालचन्द्र-मानतुज-मुनिदेव-रसप्रभ-विनयचन्द्रादीनां कवीनां नैककाव्यानि विशदीकृतानि, सं. १३२४-३८ वर्षे समरादित्यसंक्षेप-प्रबैज्याविधानवृत्यादीनि नैकग्रन्थरनानि च स्वयं प्रणीतानि । P. P. ११४ इत्यत्रास्य काव्यस्य कर्ता देवसूरिनिर्दिष्टः, तमुल्लेख दृष्ट्वाभ्रान्त्याऽन्यैरपि तथैवान्यत्र दर्शितम् , किन्तु न तत् समीचीनम् ; नात्र मुनिपदं विशेषणरूपम्, एतद्वन्थकृतोऽन्यकृती तथाऽन्यैरपि तत्समकालीनपाश्चात्य विद्वद्भिरस्य 'मुनिदेव' इत्येव नाम प्रादर्शि। एतदद्भुतं काव्यं दृष्ट्वा सं. १४१० वर्षे मुनिभद्रसूरिणा नूतनं शान्तिचरितकाव्यं रचितम् । प्रन्थकारोऽयं वादिदेवसूरिसन्तानीयमदनचन्द्रसूरिशिष्यः । अनेन धर्मोपदेशमालावृत्यादयो नैके प्रन्था विरचयाञ्चक्रिरे । प्रधुम्नसूरिकृतायाः प्रव्रज्याविधानवृत्तेः प्रथमा प्रतिरनेनालेखेिं । सं. १३३४ पुण्यसारकथानकम् । विवेकसमुद्रगणी पृ. ५६ अल्पीयान् दानविषयकोऽयं कथाग्रन्थः । कथाकारोऽयं जिनपतिसूरिपट्टधरजिनेश्वरसूरेः शिष्यः । सं. १३८३ वर्षे रचितायां चैत्यवन्दनकुलकवृत्तौ जिनकुशलसूरिरिमं स्वविद्यागुरुत्वेन वर्णयति स्म । जैनग्रन्थावल्यामस्य तपागच्छीयसोमसुन्दरसूरिशिष्यता षोडशशताब्दीप्रारम्भे च सूचिता सत्ता विचारासहा प्रतिभाति । जिनप्रबोधसूरिणेयं कथा विशोधितेत्यन्न प्रोक्तम् । सं. १३२८ वर्षे येन कातनवृत्तिदुर्गपदप्रबोधो विनिर्मितः, पूर्व प्रबोधमूर्तिनामा स एव जिनप्रबोधसूरिरत्राभिज्ञायते । अन्यत्र ही. H. सू. सम्यक्त्वालङ्कारग्रन्थस्य कर्तृत्वेनास्य नाम निरदेशि । त्रिषष्टिशलाकापुरुषचरित्रम् (गद्यम्) क्र. १७४ एतत् केन कृतमिति स्पष्टं न ज्ञायते । शान्तिनाथचरित्रावधि खण्डरूपमेतत् । सुप्रसिद्धहेमसूरिकृतपत्रिषष्टिचरितमनुसृत्यास्य निर्माणमित्येतत्प्रारम्भश्लोकविलोकनेन स्पष्टं व्यज्यतेऽतो ग्रन्थकर्तुरस्य समयस्तदनन्तरमिति स्फुटम् । 'कर्पूरप्रकर'नाना सुप्रसिद्धायाः सूक्तावल्याः कर्ता हरिकवीश्वरः स्वग्रन्थप्रान्ते निजगुरुं वज्रसेनसूरि 'त्रिषष्टिसारप्रबन्धकर्तृरवेन स्मरति स । अयं वज्रसेनसूरिनागपुरीयतपागच्छीयश्चर्तुदशशताब्धामासीदिति पट्टावल्या समुपलब्धशिलालेखादिना च ज्ञायते । वज्रसेनरिकृतमेतदथवाऽन्यकर्तृकमिति न निश्चीयते । १ 'श्रीशान्तिवृत्तचैत्यस्थपतिर्धर्मोपदेशमालायाः। एतां रचयति विवृतिं श्रीमान् मुनिदेवमुनिदेवः ॥"-धर्मोपदेशमालावृ० मुनिदेवसूरिः । २ 'पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वर प्रख्याताद्भुतकाव्यदर्शनतया काव्यं मयेदं कृतम्'-शान्ति० मुनिभद्रसूरिः । ३ "श्रीदेवानन्दविष्यश्रीकनकप्रभशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥ वादीन्द्रदेवसूरेवंशे श्रीमदनचन्द्रगुरुशिष्यः। प्रथमादर्शेऽदर्शयदेतां मुनिदेवमुनिदेवः ॥"-प्रवज्याविधानवृत्तिः । ४ "सन्मौक्तिकस्तबकसेव्यपदोऽनुवेलमस्ताघसंवरधरः कुपथप्रमाथी । विद्यागुरुर्मम विवेकसमुद्रनामोपाध्याय इद्धतररत्ननिधिर्बभूव ॥" -चैत्यवन्दनकुलकवृत्तिप्र. ५ "श्रीवज्रसेनस्य गुरोस्त्रिषष्टिसारप्रबन्धस्फुटसद्गुणस्य । शिष्येण चके हरिणेयमिष्टा सूक्तावली नेमिचरित्रका ॥”-कर्पूरप्रकरप्र० Page #59 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध० ले. सं. १३८० ऋषिमण्डलवृत्तिः क्र. १२६ 'महरिसिकुलक' इत्यपरनामकं मूलमात्रमेतद् धर्मघोषसूरिकृतं P. P. १९३, ३।२४ इत्यत्र दर्शितम् , तदेव । गुर्वावल्यां (पृ. १७-२१) वर्णितः सं. १३५७ वर्षे स्वर्गामी सङ्घाचारवृत्यादिविधाताऽयं सूरिन प्रतिभाति, किन्तु सिद्धराजसमकालीनोऽन्यो वा (पृ.१०) सम्भाव्यते । वृत्तयोऽस्य ग्रन्थस्य बढ्यो वर्तन्ते, किन्तु तासु प्राचीनाऽञ्चलगच्छीयभुवनतुङ्गसूरिकृता, या बृह. हिपनिकायां दर्शिता, भुवनतुङ्गसूरेविद्यमानता चतुर्दशशताब्यामासीदित्यञ्चलगच्छपट्टावल्यादितो ज्ञायतेऽत इयं वृत्तिस्तस्कृतैव सम्भाव्यते, येनातुरप्रत्याख्यान-चतुःशरणवृत्त्याद्यपि निर्मितम् । मूले दर्शितानां जैनमहर्षीणां चरित्राणि वृत्तौ प्रदर्शितानि ॥ सं. १४०६ अक्षणासुन्दरीचरियम् । गुणसमृद्धिमहत्तरा पृ. ४९ चरितस्यास्य रचना जेसलमेरपुरे । ग्रन्थकी चेयं खरतरगच्छीय जिनचन्द्रसूरिशिष्यः । सम्भ्र. मात् ही. सूच्यां सं. १४७७ वर्षेऽस्या रचना सूचिता । अयं जिनचन्द्रसूरिः जिनलब्धिसूरिशिष्यः; जिनोदयसूरेः, सं. १४११ वर्षे कातन्त्रवृत्तिपञ्जिकालेखयितुः सोमकीर्तेश्च गुरुः सं. १४१५ वर्षे स्वर्गभाग जायते । चरितवस्तुज्ञानार्थ शीलोपदेशमालावृत्तौ (पृ. २८१-२९८) द्रष्टव्यम् । सं. १५०३ पृथ्वीचन्द्रचरित्रम् । जयसागरगणिः एकादशप्रस्तावविभूषितस्यास्य चरित्रस्य रचना प्रादनपुरे समजायत । चरित्रकारस्थास्य जिनराजसूरिक्षागुरुः, जिनवर्धनसूरिर्विद्यागुरुः, जिनभन्दसूरिश्वोपाध्यायपदप्रदाताऽऽसीत् (पृ. ५७)। सत्यरुचिनाम्नः शिष्यस्याभ्यर्थनया रचितेऽमिश्चरित्रे गणिरतचन्द्रः सहायकोऽमवत् । सत्यरुचि-रेनचन्द्रावस्य शिष्यावास्तामिति दर्शितमेतस्कृतायां विज्ञप्तित्रिवेण्याम् (पृ. १७, २१,५५) । सं. १४७३ वर्षे जेसलमेरौ पार्श्वजिनालयप्रशस्तिरनेन गणिना शोधिता (पृ. ६४), शान्तिजिनालयस्य प्रशस्तिश्च विरचिता (पृ. ६६) । सं. १४९७ वर्षे जे० सम्भवजिनालयस्य प्रशस्तिकर्ता वा० सोमकुञ्जरोऽस्य शिष्यः (पृ. ६९); एतदतिरिक्ता मेघराज-स्थिरसंयमादयो नैके शिष्टशिष्या अस्याभवन् । सं. १४७८ वर्षे पर्वरत्नावलीकथा, सं. १४८४ वर्षे विज्ञप्तित्रिवेणिः, तीर्थराजीस्तवनम् , सं. १४८७ वर्षे चैत्यपरिपाटिः, उपसर्गहरस्तोत्रवृत्तिः, जिनदत्तसूरीयगुरुपारतथ्यादिस्तववृत्तिः, भावारिवारणवृत्तिः, सं. १४९५ वर्षे सन्देहदोलावलीलघुवृत्तिः इत्यादिकाऽस्य विदुषः कृतिः समुपलभ्यतेऽनेनास्य पञ्चदशशताब्युत्तरार्धे पोडशशताब्दीप्रारम्भे च विद्यमानता परिस्फुरती प्रौढविद्वत्ता च सम्यग् ज्ञायते । आशापल्लीकोशार्थ सं. १४९५-९७ वर्षेऽनेन लेखितं व्यवहारचूादिपुस्तकमुपलभ्यते । जिनभद्रसूरेग्रन्थसङ्ग्रहालये चानेनापि ग्रन्थलेखनादिना सुसहायताऽकारि। सं. १६२४ परमहंससम्बोधचरितम् । नयरङ्गः पृ. ५७ [A. S. ८११२] भष्टप्रस्तावोपेतस्यास्य चरितस्य विरचयिता नयरङ्गो खरतरगच्छीयजिनभन्दसूरिसन्तानीयवा० गुणशेखरस्य शिष्यः । रचनास्थलं बालपताकापुरीति निर्दिष्टमेवान । कथावस्तु स्वत्र जयशेखरसूरिरचितस्य प्रबोधचिन्तामणिग्रन्थस्य प्रतिभाति । १ "भत्तिभर इति ऋषिमण्डलसूत्रम् २०८ । अस्य वृत्तिराञ्चलिकभुवनतुङ्गीया।"-६० २ एतस्य पठनार्थ सं. १५०१ वर्षे जयसागरोपाध्याय लिखितः क्रियारत्नसमुच्चयः अस्योपदेशेन च सं. १५२१ वर्षे लेखितः सिद्धहैमलक्षणबृहद्वृत्तिकक्षापटग्रन्थः पत्तनभाण्डागारे विद्यते । ३ एतत्कृतानि जिनभद्रसूरिस्तुतिपराणि नैकानि चित्रकाव्यानि विज्ञप्तित्रिवेण्यां (पृ. ६१-६३) दर्शितानि । सं. १४९५ वर्षेऽनेन स्वगुरुकृतायाः सन्देहदोलावलीवृत्तेः प्रथमा प्रतिलिखिताऽऽसीत् ॥ Page #60 -------------------------------------------------------------------------- ________________ जैनेतरकथा, व्याकरणग्रन्थाः] ५५ सं. [१६१]६२ शीलवतीकथा । आज्ञासुन्दरः पृ. ५५ एतत्कथाकर्ता रुद्रपल्लीयगच्छीयः सप्तदशशताब्यां सम्भाव्यते । कथावस्तु शीलतरङ्गिण्या (पृ. ४१३-४३४) विलोकनीयम् । [सं. १८६९] श्रीपालचरित्रव्याख्या । क्षमाकल्याणः पृ. ५६ [ A. ९८४] भस्या मूलं सवृत्तिकक्षेत्रसमास-गुणस्थानक्रमारोह-गुरुगुणषट्त्रिंशत् षट्त्रिंशिकादिविधात्रा बृहद्गच्छीयवज्रसेनसूरिपट्टधरहेमतिलकसूरिशिष्येण रनशेखरसूरिणा सङ्कलितम् , सं. १४२८ वर्षे तच्छिष्यहेमचन्द्रसाधुना च लिखितमासीत् । उनविंशतिशताब्द्यां विद्यमानोऽयं व्याख्याकार इति सूचितमस्यान्यग्रन्थ-सूक्तरनावलीपरिचये। जैनेतरकथा। . ले. सं. १२६५ लीलावतीकथा (प्रा०) । भूषणभट्टतनयः क्र. २३७ कर्तुर्नाम नोपलभ्यते । कथाकारस्य पितामहो बहुलादित्यः । एतत्कथारनं विद्वद्भिरज्ञात. पूर्वमेव ज्ञास्यते । एकं जेसलमेरुनगरेऽपरं च पत्तने एवमस्य प्राचीनमादर्शद्वयमेव भारतवर्षे विद्यते इति प्रतिभात्यमाकम् । कविना कथावस्तु त्वतिमनोहरया वाण्या दुःखिनामुद्धारकत्वेन कवीनामांश्रयदातृत्वेन, गाथासप्तशतीप्रणेतृत्वेन च सुप्रसिद्धस्य प्रतिष्ठानपुरविभूषणस्य सालाहण(सातवाहन)नृपस्य सिंहलद्वीपराजपुत्रीलीलावतीसंयोगमनुसृत्य निबद्धम् । लघीयस्यपि सुललितैषा प्राकृता कथा बाणभहस्य कादम्बर्यै स्पर्द्धते । हैमकाव्यानुशासने 'धीरशान्तनायका गयेन पद्येन वा सर्वभाषा कथा' इत्येतत्सूत्रव्याख्यायां 'काचित् पद्यमयी यथा लीलावती' इत्युदाहरणेनेयं मर्यते वा जिनेश्वरसूरिरचिताऽन्या लीलावती कथा इति स्पष्टं नावबुध्यते तथाप्यस्या निर्माण द्वादशशताब्यामथवा ततोऽपि पूर्व सम्भावयितुं शक्यते। शृङ्गारमखरी । भोजः क्र. ३२५(१) कथासङ्ग्रहमयीयं सुरसा कथा संस्कृतभाषायां संस्कृतभाषाजीवातुना सरस्वतीकण्ठाभरणादिप्रणेना महाराजभोजदेवेन विरचितेति तदन्तर्गतैकपत्रे उल्लेखदर्शनादवगम्यते । व्याकरणप्रन्थाः। सं. १०८० पञ्चग्रन्थी (बुद्धिसागरव्याकरणम्) । बुद्धिसागराचार्यः क्र. १७६ अस्य रचना जावालिपुरे इत्याथेतप्रान्ते दर्शितमेव । एतव्याकरणनिर्माणस्य समसमयस्थानयोः (सं.१०८० वर्षे, जावालिपुरे) अष्टकवृत्यादिविरचयित्राऽस्य सहोदरेण जिनेश्वरसूरिणा दुर्जनवाक्यान्येतव्याकरणनिर्माणे हेतुभूतानि दर्शितानि । पञ्चग्रन्थी इत्यस्यापरा संज्ञा ज्ञायते । १ 'लीलावतीकथा भूषणभट्टसुतकृताऽऽद्यरसमिश्रिता च परसमयगता गाथाः १४३९'-६० २ "हियए चिय विलीयंति सुइरपरिचिन्तिया वि सुकईण । जेण विणा दुहियाण च मणोरहा कव्वविणिवेसा ॥"-लीलावती। ३ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां देवदत्ताकथानिका पञ्चमी । अन्यच पुत्रि! महासत्त्वं महासाहसिकत्वं च सम्यगुपलभ्य आत्मत्यागेनाप्यर्थ साधयतां न दुरापाः खार्थसिद्धय इति यत्पूर्वमुक्तं तदपि ते कथयामि । अस्त्यत्र भुज(भूतलप्रसिद्धमतिविभववणिग्व्यवहकवच्च(१)प्रभृतिभिर्महा[ज नैरधिष्ठितमहिच्छत्रं नाम नगरम् । एकत्र पत्रे । ४ "तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह । तत्र दुर्जनवाक्यानि प्रवृत्तेः सन्निबन्धनम् ॥ कीदृशानि दुर्जनवाक्यानीत्याहशब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः ॥ तथा च किं जातमित्याहश्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म धृद्धिमायातु साम्प्रतम् ॥ Page #61 -------------------------------------------------------------------------- ________________ ५६ [अप्रसिद्ध सं. १०९५ वर्षे धनेश्वरसाधुः पञ्चग्रन्थीनामधेयामेतां कृति प्राशंसत् । श्रीधरभाण्डारकरेण शब्दलक्ष्मलक्षणनाम्नैतत् समसूचि । 'शब्दलक्ष्म' 'पञ्चग्रन्थी' 'बुद्धिसागर' इति त्रीण्यपि नामानि ग्रन्थका ध्वनितानि । सं. ११२०-२४ वर्षेऽभैयदेवसूरिः, सं. ११२५ वर्षे जिनचन्द्रसूति, सं. ११३९ वर्षे गुणचन्द्रगणिः, "जिनदत्तसूरिः, सं. १२९४ वर्षे विद्यमानः पैमप्रभसूरिः, सं. १२९५ वर्षे सुमतिगणिः, सं. १३३४ वर्षे प्रभाचन्द्रसूरिरित्यादयो ग्रन्थकर्तारो निज निजग्रन्थेषु व्याकरणादिग्रन्थकृत्त्वेनैनं वर्णयामासुः । अयं व्याकरणकारो वर्धमानसूरेः शिष्यः, सुरसुन्दरीकथाकृद्धनेश्वरसाधु-संवेगरङ्गशालाकारजिनचन्द्रसूरि-नवाङ्गीवृत्तिकाराभयदेवसूरीणां गुरोरष्टकवृत्ति-कथाकोश-पञ्चलिङ्गीप्रकरण-प्रमालक्ष्म-षट्स्थानकप्रकरणादिग्रन्थकर्तुश्चैत्यवासिविजेतुर्जिनेश्वरसूरेश्च सहोदरः सतीर्थ्यश्च । प्रभाचन्द्रसूरिणाऽस्य व्याकरणस्य सहस्राष्टकमानं दर्शितं तन सम्यग् , यतः स्वयमेव काऽस्य सप्तसहस्रकल्पत्वं समसूचि । ही. श्रीधरभाण्डारकरेण च प्रमालक्ष्मग्रन्थोऽस्य कृतित्वेन निर्दिष्टो न चैवम् , स तु जिनेश्वरसूरिविरचित इति तत्प्रान्तादवगम्यतेऽन्यत्र चैतद् विचारितम् ।। बलाबलसूत्रवृत्तिः पृ. ४५ बृहद्वृत्तेः संक्षिप्येयं निर्मितेति प्रान्ते दर्शितम् । इयं D. सूचिपत्रे हेमचन्द्रकृतिस्वेन सूचिताऽन्यत्र (B. पृ. १४४, I. पृ. २०४) परिभाषावृत्तिनाम्ना दुर्गसिंहकृतित्वेन निर्दिष्टा । प्रारम्भश्लोकस्तु प्रायः सर्वत्र समानः, किं तथ्यं तत्तु तत्पुस्तकपर्यालोचनसाध्यम् । व्या० श्रीबुद्धिसागराचार्यैः पाणिनि-चन्द्र-जैनेन्द्र-विश्रान्त-दुर्गटीकामवलोक्य वृत्तबन्धैः (१) धातुसूत्रगणोणादिवृत्तबन्धैः कृतं व्याकरणं संस्कृतशब्द-प्राकृतशब्दसिद्धये ॥"-प्रमालक्ष्मप्रान्ते। १ "जस्स य मुहकुहराओ विणिग्गया अत्थवारिसोहिल्ला। बुहचकवायकलिया रंगंतसुफक्कियतरंगा ॥ तडरुहअवसद्दमहीरुहोहउम्मूलणम्मि सुसमत्था । अज्झायपवरतित्था पंचग्गंथीनई पवरा ॥"-सुरसुन्दरीकथाप्रशस्तिः । 'पञ्चग्रन्थी पञ्चाङ्गं व्याकरणम्'-प्रा. टिप्पणी २ 'व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य ।'-स्थानावृत्तिः । "अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो(नु)पमैः । शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् ॥"-पञ्चाशकवृत्तिः। ३ "बीओ पुण विरइयनिउणपवरवागरणपमुहबहुसत्थो। नामेण बुद्धिसागरसूरि त्ति अहेसि जयपयडो ॥"-संवेगरङ्गशालाप्रशस्तिः। ४ "अन्नो य पुन्निमाचंदसुंदरो बुद्धिसागरो सूरी। निम्मवियए(प)वरवागरण-छंदसत्यो पसत्थगई ॥"-महावीरचरियप्रशस्तिः। ५ "तिजयगयजीवबंधू जं बंधू बुद्धिसागरो सूरी । कयवायरणो वि न जो विवायरणकारओ जाओ ॥"-गणधरसार्धशतकम् । ६ "श्रीबुद्धिसागरो बुद्धिविभवं वितनोतु मे। पद्यैः पद्येव शब्दाब्धेर्येन व्याकरणं कृतम् ॥"-कुन्थुनाथचरितम् । ७ “अथ च खनामानुरूपकृतव्याकरणोऽपि ।"-गणधरसार्धशतकबृहद्वृत्तिः। ८ "श्रीबुद्धिसागरः सूरिश्चके व्याकरणं नवम् । सहस्राष्टकमानं ततू श्रीबुद्धिसागराभिधम् ॥"-प्रभावकचरितम् । Page #62 -------------------------------------------------------------------------- ________________ व्याकरणग्रन्थाः] ५७ ले. सं. १२०६ विभक्तिविचारः क्र. २२२(२) ही. सूचिपत्रेऽयं ग्रन्थो जिनपतिसूरिविरचितो दर्शितः, किन्तु तत्समयविचारणायां नैतत् सम्भवति; यतः सं. १२१० वर्षे तस्य जन्मेत्यादि पूर्व (पृ. २८) सूचितम् । ले. सं. १२०७ स्याद्यन्तप्रक्रिया । सर्वधर उपाध्यायः क्र. २६(१) दुर्गसिंहवृत्तिटीकारूपा 'वाङ्मयप्रदीप' इत्यपरावाऽस्य विदुषस्त्यायन्तप्रक्रिया P. P. ६२. इत्यत्र प्रदर्शिता; तथैवेयमपि काण्डचतुष्टयविभक्ता पलिङ्गप्रकरणप्रक्रिया कातप्रवृत्तिटीकारूपा सम्भाव्यते । B. पृ. १४४ इत्यत्रोल्लिखिता परादिव्याख्यावृत्तिरस्य कृतिर्ज्ञायते । ग्रन्थकारोऽयं बौद्धो भाति । धातुरत्नाकरकार-भरतसेन-भानुजी-रायमुकुटादिमिरयं स्मर्यतेस्म । ____ कातत्रोत्तरम् (विद्यानन्दम्) । विजयानन्दः क्र. २१५ (१), ३१६ P. P. ४.१६ इत्यादावस्य सिद्धानन्द' इति नाम सूचितं तन्न सम्यग् , यतः सं. १३१२ वर्षेऽभयकुमारचरितस्य कर्ता चन्द्रातिलकोपाध्यायोऽस्य 'विद्यानन्द' इति नाम दर्शितवान् (पृ. ४९) यश्चादोऽध्यैष्ट । अन्यत्राप्येतदेव नाम समुपलभ्यते । जैनग्रन्थावल्यामेतनाम वृ० स्खलनोद्भवं सूचितं तच सुष्छु । क्रियाकलापादिकर्ताऽयं चैक एव प्रतिभाति । कातन्त्रवृत्तिपञ्जिका । त्रिलोचनदासः क्र. ३४,७१,१०४,२६१; पृ. ५३ दुर्गसिंहवृत्तिविषमपदव्याख्यारूपा सुलभेयमन्यत्रापि (B. पृ. १४४, A. २।३३६) सू. चिता । पञ्जिकाकारोऽयं बौद्धो ज्ञायतेऽनेन कातन्त्रोत्तरपरिशिष्ट-धातुपारायणाद्यपि कृतं श्रूयते । ले. सं. १२७१ व्याकरणचतुष्कावचूरिः(र्णिः) क्र. २९३(१) अस्याः प्रारम्भश्लोकः कनकप्रभकृतस्य हैमन्यासस्य प्रारम्भश्लोकेन (पृ. ५३) सह संवदति । स एव हैमन्यासोऽयमथवा काऽप्यन्याऽवचूरिरिति प्रतिदर्शनं विना निर्णयोऽशक्यः । इयं पुस्तिका मरचन्द्रसूरीणामादेशेन पं. गुणवल्लभेन समर्थितेति वाक्येन संस्कृत्य लिखितेति प्रतिभाति । दु. सं. १३२८ कातप्रवृत्तिदुर्गपदप्रबोधः । प्रबोधमूर्तिः क्र. १५१ अस्य' ग्रन्थकर्तुर्जन्म सं. १२८५ वर्षे, दीक्षा सं. १२९६ वर्षे, सूरिपदं सं. १३३१ (३३) वर्षे, स्वर्गमनं च सं. १३४१ वर्षे इति ख० पट्टावल्यादितो ज्ञायते । अयं खरतरगच्छीयजिनेश्वरसूरेः शिष्यो जिनचन्द्रसूरेश्च गुरुरासीत् । अस्य सूरिपदात् पूर्व प्रबोधमूर्तिरिति, सूरिपदानन्तरं च जिनप्रबोधसूरिरिति नामाभवत् । पैत्तनीयप्रतिप्रान्ते तत् स्फुटमुल्लिखितं दृश्यते । एतद्वन्थरचनावसरे प्रबोधमूर्तिरिति नामासीत् । सं. १३३३ वर्षीये गिरिनारगिरिशिलालेखे जिनप्रबोधसूरिरिति नाम निर्दिष्टम् । सं. १३३४ वर्षे विवेकसमुद्रगणिना विरचिता पुण्यसारकथाऽनेन सैमशोधीति तत्रापि पाश्चात्यमेव नाम दर्शितम् । सं. १३५१ वर्षे प्रह्लादनपुरे जिनचन्द्रसूरिणा प्रतिष्ठिताऽस्य सूरेमूर्तिः स्तम्भतीर्थे विद्यते।। १ “कातन्त्रोत्तरं विद्यानन्दापरनामकं समासप्रकरणं यावत् विद्यानन्दसू० कृ० व्या० ।"-६० २ 'कातन्त्रचतुष्काख्यातकृत्पञ्जिका त्रिलोचनदासकृता दौर्गसिंहवृत्तिविषमपदव्याख्यारूपा ।'-बृ० ३ "सामान्यावस्थायां प्रबोधमूर्तिगणिनामधेयैः श्रीजिनेश्वरसूरिपट्टालकारैः श्रीजिनप्रबोधसूरिभिविरचितो दुर्गपदप्रबोधः सम्पूर्णः ॥"-का० दु० प्र० P. ४ "षद्गतर्कसिद्धान्तपयोधिकुम्मादीभसिंहैः सुलब्धिवार्षिभिः । ___ कथाऽसको श्रीमुनिराजनायकैर्जिनप्रबोधप्रभुभिर्विशोधिता ॥"-पुण्यसारकथा । Page #63 -------------------------------------------------------------------------- ________________ ५८ सं. १३३६ बालशिक्षा | सङ्ग्रामसिंहः पु. ४५ इयं सार्ववर्मिकात् कातनात् संक्षिप्य रचिता । ग्रन्थकारश्च श्रीमालवंशीयठक्कुरकूरसिंहपुत्र इत्यादि सूचितमेवात्र | गूर्जर भाषाऽत्र प्रयुक्ता दृश्यते । टी. सं. १३५२ कातन्त्रविभ्रमटीका । जिनप्रभसूरिः पृ. ४८ rer मूलं 'कस्य धातोस्तिवादीनाम्' इत्यादि हैमविभ्रमे मुद्रितं तदेव । टीकारचना योगिनीपुरि (दियां) कायस्थखेतलस्याभ्यर्थनया जातेत्यादि त्वत्र प्रोक्तमेव । टीकाकारोऽयं जिनप्रभसूरिरसाधारणप्रतिभावान् प्रभूतग्रन्थप्रणेता लघुखरतरगच्छप्रवर्तकस्य जिनसिंहसूरेः शिष्यः । प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवता चानेन यमक - श्लेष -चित्र- छन्दोविशेषादिन - वनवभङ्गीसुभगा निजनामाङ्किताः सप्तशतीमिताः स्तवास्तपागच्छीय सोमतिलकसूरये उपदीकृताः श्रूयन्वे ( काव्यमाला गु. ७ पृ. ८६ ) । तेषु गोतमस्तोत्र - चतुर्विंशतिजिनस्तुति स्तव - जिनराजस्तव ( प्रा० ) - यक्षरने मिस्तव - पञ्चपरमेष्ठिस्तव पार्श्वस्तव - वीरस्तव शारदास्तोत्र - सर्वज्ञभक्तिस्तव - सिद्धान्तस्तवादयश्च समुपलभ्यन्तेऽपि । ज्ञानप्रकाश-धर्माधर्मविचार - परमसुखद्वात्रिंशिकादीनि प्राकृतापभ्रंश - संस्कृतकुलकान्यपि दृश्यन्ते । सं. १३२७-१३८९ वर्षेषु विविधतीर्थकरूपः, अनेकप्रबन्धअनुयोगचतुष्कोंपेतगाथा - आवश्यक सूत्रावचूरि ( षडावश्यकटीका ) - चतुर्विधभावनाकुलक- चैत्यपरिपाटि - तपोटमतकुट्टन - नर्मदा सुन्दरी सन्धि - नेमिनाथ-मुनिसुव्रतजन्माभिषेक - षट्पञ्चाशद्दिकुमा रिकाभिषेक - नेमिनाथरास - प्रायश्चित्तविधान- युगादिजिनचरित्र कुलक-स्थूलभद्र फाग (?) - सूरिम - प्रदेशविवरणादयोऽनेके ग्रन्थाः, सं. १३५६ वर्षे व्याश्रयमहाकाव्यम् (श्रेणिकचरितम् ), सं. १३६३ वर्षे विधिप्रपा ( सामाचारी ), सं. १३६४ वर्षे सन्देहविषैौषधिः ( कल्पसूत्रवृत्तिः ), साप्रतिक्रमणसूत्रवृत्तिः, सं. १३६५ वर्षेऽयोध्यायाम् अजितशान्तिस्तव वृत्ति-उपसर्ग हर स्तोत्रवृत्तिभयहरस्तोत्रादि (सप्तस्मरण ? ) वृत्तय इत्यादीन्यनल्पानि ग्रन्थरलान्यस्य प्रौढपाण्डित्यपटहरूपाणि - ष्टिगोचरीभवन्ति । सं. १३४९ वर्षे रचितायां स्याद्वादमञ्जर्यं मल्लिषेणसूरिरस्य साहाय्यं स्वीचक्रे । सं १४०५ वर्षे प्रबन्धकोषादिप्रणेता राजशेखरसूरिर्न्यायकन्दली पञ्जिकायाम्, रुद्रपल्लीयसङ्घतिलकसूरिश्व सं. १४२२ वर्षे विरचितायां सम्यक्त्वसप्ततिवृत्तौ दिल्ल्यां साहिमहम्मदप्रतिबोधकमेनं विद्यागुरुत्वेन वर्णयतः स्म । P. P. 8 इत्यत्र पृथग् दर्शितो जिनप्रभसूरिर्नास्माद् भिन्नः । पृ. ४६ [B. पृ. १५१, I. २०८,९] अयं ग्रन्थोsन्यत्र षट्कारकसंज्ञया वल्लभानन्द - वहसनन्यादिविरचितश्च दर्शितः, किन्त्वन दर्शितमेव कर्तुर्नाम सम्यक् प्रतिभाति । सवृत्तिकोऽयं ग्रन्थः सं. १९४९ वर्षे नोअखालि (Noakhali) इत्यत्र मुद्रितः श्रूयते न च दृष्टः । P. P. ३ | ४०७ इत्यत्र सं. १५०१ वर्षे लिखिताऽस्य प्रतिः सूचितेति तत्पूर्वमस्य रचना स्फुटैव । सम्बन्धोद्योतः । रभसनन्दिः 1 काव्यग्रन्थाः । [ अप्रसिद्ध० 'चन्द्रदूतकाव्यम् [ जम्बूकविः ] क्र. ३४५ (१) यमक मेलघुकाव्यं केन निर्मितमिति यद्यपि नात्र दर्शितम्, तथापि P. P. ३ | १९२ इत्यन जम्बूकविकृतं सूचितं तदेवैतत् प्रतिभाति । भयं च जम्बूकविः स एव ज्ञायते, यद्विहितजिनशतकस्य सं. १०२५ वर्षे शाम्बसाधुना वृत्तिर्विरचिता । अस्मिंश्च सूचीपत्रे निर्दिष्टो मुनिपतिचरित्रकारो जम्बूनागो नास्माद् मिन्नः सम्भाव्यते । दलालेन यद्यपि मूलमात्रमेव दर्शितमेतत् काव्यम्, किन्तु काव्यप्रमाणापेक्षया पत्रसङ्ख्याया आधिक्येन वृत्तिसहितं सम्भवेत् । H. प्रतौ शान्तिसूरिविरचिता वृत्तिर्विलोक्यते, सैव वृत्तिरत्रापि भविष्यतीति सम्भावये । वृन्दावनयमकम् [ सवृत्ति ] क्र. ३४५(३) मूलमात्रं स्वतन्मुद्रितम्, किञ्चैतदपि पूर्ववत् शान्तिसूरिविरचितया वृत्या समेतं सम्भाव्यते । अस्य वृत्तिप्रारम्भे वृत्तिकर्त्रा शान्तिसूरिणैतेन साकं पञ्चानां यमकमयकाव्यानां वृत्तिं कर्तु Page #64 -------------------------------------------------------------------------- ________________ ५२ काव्यग्रन्थाः प्रतिज्ञातम् । अयं च शान्तिसूरिः पूर्णतल्लगच्छीयवर्धमानाचार्यस्य मुख्यशिष्यः । धनपालकविकृतायास्तिलकमार्याः टिप्पनं जैनतर्कवार्तिकवृत्तिश्चैतस्कृते विलोक्येते । एकादश-द्वादशशताब्दीमध्यकालीनोऽयं वृत्तिकारः सम्भाव्यते। मेघाभ्युदयकाव्यवृत्तिः । शान्तिसूरिः क्र. ३४५(२) मूलमात्रमेतन्मानाङ्ककविनिर्मितं P. P. ३।२९१ इत्यत्र प्रदर्शितं तदेव । वृत्तिकारः शान्तिसूरिः पूर्वसूचितः स एव । राक्षसकाव्यटीका क्र. ३४५(४) कालिदासकृतित्वेन प्रसिद्धमेतन्मूलमात्रं तु मुद्रितम् । टीकाकर्तुर्नाम नोपलभ्यते । शान्तिसूरिणा वृन्दावनकाव्य-घटखर्परकाव्य-मेघाभ्युदयकाव्य-शिवभद्रकाव्य-चन्द्रदूतकाव्यसंज्ञकानां पञ्चानां यमकमयकाव्यानां वृत्तयो विनिर्मितास्तेनैवेयमपि टीका विहिता वाऽन्येन केनचिदिति स्पष्टं न विज्ञायते । एतत्पुस्तकविलेखनं सं. १२१५ वर्षे जिनदत्तसूरिशिष्यजिनचन्द्रसूरेः शिष्यो जिनमत(? पति)यतिबंधादिति प्रान्तप्रशस्तितोऽवगम्यते । लेखकोऽपि व्याख्याता सम्भाव्यते । घटखर्परटीका क्र. ३४५(५) मूलमानमेतन्मुद्रितम् । टीकाकर्तुनाम नात्र दर्शितम् , तथापि शान्तिसूरिकृतेयमिति सम्भाव्यते; यस्थान्या वृत्तयोऽत्रैव पुस्तके प्रदर्शिताः। ले. सं. १३४३ मधुवर्णनम् । केलिकविः क्र. १९८(३) ले. सं. १३४३ विरहिणीप्रलापम् । केलिकविः क्र. १९८(४) [S. २॥२८] एतद् द्वयमपि यमकमयं लघुकाव्यं कवेः प्रौढकवित्वं प्रतिपादयति । कविवर्यस्यास्य सत्तासमयो न विज्ञातः। - चक्रपाणिविजयम् । [लक्ष्मीधरः] क्र. २८१(१) [S. २७६] अयं कविराजो भोजदेवसमकालीन इति प्रान्तप्रशस्तितोऽवगम्यते । भट्टिकाव्यलघुटीका । अनिरुद्धः क्र. ८३ इयमपूर्णा प्राचीना टीका न काप्यन्यत्रोपलभ्यते । टीकाकारोऽयमनिरुद्धपण्डितः कदाऽऽसीदिति न विज्ञायते । साङ्क्षयसूत्रवृत्ति-भाष्यवार्तिकटीकाविवरणपञ्जिकाकारश्चानिरुद्धोऽमादभिशोऽनुमीयते। किरातार्जुनीयटीका । प्रकाशवर्षः पृ. ५५ [ M. L. पृ. ७७०३] इयं प्राचीना लघुटीका कदा प्रादुर्भावमापति न निश्चयेन ज्ञायते । टीकाकारेण स्वस्य काश्मीरकत्वं हर्षतनयस्वं च समसूचि । भट्टनरसिंहसूनुगौंडकविः टीकाकारस्य विद्यागुरुीयते । १ वृन्दावनादिकाव्यानां यमकैरतिदुर्विदाम् । वक्ष्ये मन्दप्रबोधाय पञ्चानां वृत्तिमुत्तमाम् ॥-H. ३ चरणकरणदक्षः क्षीणदोषो जिताक्षः क्षपित विधिविपक्षः क्षान्तिमान् बद्धकक्षः । पतिपतिजिनदत्ताचार्यदत्तोपदेशास्खलितमहिमयोगात् कान्तकीर्तिर्मुनीन्द्रः॥१॥ समननि जिनचन्द्रश्चन्द्रवचारुरोचिर्गणधरपदलाभाल्लब्धलोकप्रतिष्ठः । जिनमत(?)यतिरेतत्तद्विनेयः सुशान्तो व्यलिखदमलबुद्धिः कृत्स्नकर्मक्षयाय ॥२॥ शरचन्द्रसूर्यसङ्ख्ये संवद्विक्रमभूपतेः । अतियाति नभोमासे पञ्चदश्यां तिथौ रवौ ॥३॥ यावजिनप्रवचनं प्रवरप्रतापं यावजिनागमविदो यतिनोऽपपापाः । यावत्सुदर्शनभृतः स्थिरधीरचित्तास्तावत् सुपुस्तकमदः सुधियः पठन्तु ॥४॥-H. Page #65 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध० नैषधटीका ( साहित्यविद्याधरी)। विद्याधरः क्र. १०७,१४२ इयं द्वादश्यां वा त्रयोदश्यां शताब्द्यां विनिर्मिता सम्भाव्यते, यतोऽस्याः मरणं सं. १३५३ वर्षे विरचितायां नैषधदीपिकायां पं० चाण्डूभट्टः कृतवान् । [वृ. सं. १३१२] व्याश्रयवृत्तिः । अभयतिलकगणिः क्र. १९४,१९६ विंशतिसर्गविभूषितमेतन्महाकाव्यं सुप्रसिद्धहेमचन्द्राचार्येण (पृ. २६) विरचितम् । अस्य वृत्तिः प्रेलादनपुरे पूर्णभावं प्राप । इयं दशसर्गपर्यन्तं मुद्रिता प्रसिद्धा । मूलकाव्यस्य गूर्जरानु. वादोऽसमीचीनोऽपि प्रसिद्धः । अनेन वृत्तिकारेण वृत्तिविरचनाकाल एव. (सं. १३१२ वर्षे) चन्द्रतिलकोपाध्यायरचितमभयकुमारचरितं समशोधि । अस्यैव विदुषः पञ्चप्रस्थन्यायतर्कव्याख्या चास्मिन् पुस्तके दर्शिता । त्रयोदशशताब्दीमान्तरूपश्चतुर्दशशतान्दीप्रारम्भरूपोऽस्य सत्तासमयः स्फुटमवगम्यते । वृत्तिकारोऽयं चान्द्रकुलीन(खरतरगच्छीय)जिनेश्वरसूरिशिष्य इत्याधस्थान्यग्रन्थपरिचये (पृ. ३१) परिचायितम् । [ टी. सं. १६९५] रघुवंशटीका । समयसुन्दरः पृ. ४५ इयं टीका सं.१६९५ वर्षे विनिर्मितेत्यन्यत्र (H.) प्रदर्शितम् । टीकाकारोऽयं समयसुन्दरगणिः बृहत्खरतरगच्छीयसकलचन्द्रगणिशिष्यः सप्तदशशताब्युत्तरार्धे विद्यमान आसीत् । टीकाकर्तुश्चास्य संस्कृतगूर्जरभाषाभिरामाऽनपा कृतिसंहतिरेव प्रौढविद्वत्ता प्रघोषयति । अधावधि ज्ञाता च सेयं ज्ञाप्यतेसं. १६४१ भावशतकम् सं. १६७४ विचारशतकम् सं. १६४६ अष्टलक्षार्थी (अर्थरत्नावली) सं. १६८१ बल्कलचीरीचोपाई (गू.) सं. १६५९ सांबप्रद्युम्नचोपाई (गू.) सं. १६८२ वस्तुपालतेजपालरास (पू.) सं. १६६२ करकंडुचोपाई (गू.) . शत्रुञ्जयरास (गू.) . , दान-शील-तप-भावनासंवाद(गू.) सं. १६६३ रूपकमालावचूर्णिः । सं. १६८५ बारव्रतरास (गू.) विशेषसहा __, गाथा-लक्षणम् (प्रा.) सं. १९६५ चारप्रत्येकबुद्धरास (गू.) विसंवादशतकम् , चातुर्मासिकव्याख्यानम् सं. १६८६ गौतमपृच्छारास (गू.) सं. १६६६ कालिकाचार्यकथा गाथासहस्री (प्रा.सं.) सं. १६६७ श्रावकाराधनाविधिः सं. १६८७ जयतिहुयणवृत्तिः सं. १६६८ मृगावतीचोपाई (गू.) सं. १६८८ नवतस्ववृत्तिः सं. १६६९ शीलछत्रीसी (गू.) सं. १६९१ दशवकालिकवृत्तिः , संतोपछत्रीसी (गू.) , थावञ्चाचोपाई (गू.) सं. १६७२ प्रियमेलकरास (गू.) , सामाचारीशतकम् सं. १६९३ व्यवहारशुद्धिचोपाई (गू.) सं. १६७२(३) विशेषशतकम् सं. १६९४ वृत्तरत्नाकरवृत्तिः सं. १६७३ नल-दमयन्तीचोपाई (गू.) सं. १६९५ चंपकचोपाई (गू.) , पुण्यसारचरित्र (पू.) 'सं. १७०० द्रूपदीसतीसंबंध (गू.) १ "कुदा श्रीमुनिदेवसंज्ञविबुधात् काव्यं नवं नैषधम् । ....... टीकां यद्यपि सोपपत्तिरचनां विद्याधरो निर्ममे ॥......."-नैषधरीपिका । २ "अग्रे द्वादशभित्रयोदशशते श्रीविक्रमाब्दे लियम् । श्रीग्रहादनपत्तने शुभदिने दीपोत्सवेऽपूर्यत ॥"-याश्रयवृत्तिप्र. C. 'श्रीयाश्रयमहाकाव्यं श्रीहेमसूरीयं २० सर्ग संस्कृतं २८२८-३०२८ । याश्रयकाव्यपाद २८ वृत्तिः १३१२वर्षे खरतर-अभयतिलकीया १७५७४ ।'-० Page #66 -------------------------------------------------------------------------- ________________ छन्दोग्रन्थाः] अज्ञातरचनासमया चेयम्-कल्पसूत्रकल्पलतावृत्तिः, खरतरपट्टावली (2), दुरियरयसमीर वीरचरित्रस्तववृत्तिः, भक्तामरचतुर्थपादसमस्यास्तवाद्या संस्कृते; जंबूरास, धनदत्तचोपाई, नेमि-राजिमतीरास, प्रश्नोत्तरचोपाई, श्रीपालरास सीतारामचोपाई, हंसराज-वच्छराज चोपाई (2) प्रश्नोत्तरसारसङ्ग्रह, कर्मछत्रीशी, क्षमाछत्रीशी, पुण्यछत्रीशी, अनाथीऋषिसज्झाय, निद्रा सज्झाय, निन्दावारकसज्झाय, पद्मावतीसज्झाय, शालिभद्रसज्झाय अन्तरिक्ष-गोडीपार्श्वछन्द, अल्पबहुत्वगर्भितमहावीरस्तवन, उपधानस्तवन, तीर्थमालास्तवन, पञ्चमीस्तवन शीतलनाथस्तवन, सीमंधरस्तवन इत्याद्या गूर्जरभाषानिबद्धा च कृतिरवलोक्यते । सं. १६७३ वर्षे मध्याह्नव्याख्यानपद्धतिकारो हर्षनन्दनगणिरस्यैव शिष्यः । __ छन्दोग्रन्थाः । ले. सं. ११९० जयदेवच्छन्दःशास्त्रम् । जयदेवः क्र. २३८(१) अष्टाध्यायविभूषितं सूत्ररूपमेतद् द्वादशशताब्दीप्रारम्भे जातो जिनवल्लभसूरिरध्यैष्टेति सं. १२९५ वर्षे विरचितायां गणधरसार्धशतकवृत्तौ सुमतिगणिना तच्चरित्रप्रस्तावे वर्णितम् । अग्रतो निर्दिश्यमाने सं. ११९२ वर्षे लिखिते छन्दोऽनुशासने च जयकीर्तिनाऽस्य नामकीर्तनमकारीत्यतोऽस्य प्राचीनता प्रस्फुरत्येव । ले. सं. ११९० जयदेवच्छन्दोविवृतिः । हर्षटः क्र. २३८(२) पूर्वोक्तच्छन्दःशास्त्रसूत्राणामिदं विवरणम् । विवरणकारोऽयं हर्षटः स्त्रस्य भट्टमुकुलकारमज. स्वमदर्शयत् । अभिभावृत्तिमातृकाकारोऽयं मुकुलभट्टः सम्भाव्यते। ले. सं. ११९० कइसिट्ठम् । विरहाङ्कः क्र. २३८(३) प्राकृतभाषायां मात्रावृत्त-वर्णवृत्तप्रतिपादकः पण्नियमविभक्तः कहसिष्ठ-कविसिह-कृतसिद्धछन्दोविचिति-वृत्तजातिसमुच्चयेत्यादिविविधसंज्ञया व्यवहृतोऽयं छन्दोग्रन्थः कदा प्रादुरभूदिति निश्चित्य वक्तुं न शक्यते । अयं कविः सद्भावलान्छनं गन्धहस्तिनमवलेपचिह्न पिङ्गलं च प्रणमति स। दण्डिकविना काव्यादर्श स्मृता च्छन्दोबिचितिरितो भिन्नाभिन्ना वेति न निर्णयः । ले. सं. ११९० कइसिवृत्तिः । गोपालः क्र. २३८(४) पूर्वसूचितस्य प्राकृतच्छन्दोविचितिग्रन्थस्येयं वृत्तिः। वृत्तिकारोऽयं गोपालो भट्टचक्रपालस्य सूनुरिति प्रान्तांशनिरीक्षणादवबुध्यते । श्रीधरभाण्डारकरेण तु (S. २१२५) कहसिष्ठस्थाने कहसिद्ध इति चक्रपालस्थाने चन्द्रपाल इति च निरदेशि । वृत्तिका कात्यायन-भरत-कम्बलाश्वतरादीनां सरणमकारि।। ले. सं. ११९२ छन्दोऽनुशासनम् । जयकीर्तिः क्र. २३८(६) वर्धमाननमस्कारमङ्गलकरणेनायं कवि नः प्रतिभाति । माण्डव्य-पिङ्गाल-जनाश्रय-सेतवपूज्यपाद-जयदेवबुधादीनां छन्दांसि वीक्ष्यतच्छन्दोऽनुशासनं विहितमिति प्रान्ते दर्शितम् । १ "पचं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । छन्दोविचित्या सकलस्तत्प्रपञ्चो निदर्शितः ॥"-काव्यादर्श Page #67 -------------------------------------------------------------------------- ________________ ६२ [ अप्रसिद्ध० सं. ११९२ वर्षे योगसारलेखयिताऽमलकीर्तिरस्य शिष्यो ज्ञायते । प्रा० शिलोपदेशमालायाः प्रणेता जयकीर्तिः स्वं जयसिंह सूरिशिष्यत्वेन परिचाययति स्म, सत्वस्माद् भिन्नो विज्ञायते । अलङ्कारग्रन्थाः । अलङ्कारदर्पणम् ले. सं. ११६१ क्र. २११ (१) लघुकमपि प्राचीनमेतत् प्राकृतभाषयाऽलङ्कृतमलङ्कारपुस्तकं कदा केन निर्मितमिति नावगम्यते; तथापि श्रुतदेषमङ्गलकरणात् कर्ता जैनः सम्भाव्यते । सं. ११६१ वर्षीयताडपत्रसङ्ग्रहे सङ्गृहीतत्वाश्च ततः पूर्वमस्य रचनेति स्पष्टम् । बर्लीनस्थपुस्तकसङ्ग्रहेऽप्येतत् श्रूयते । वक्रोक्तिजीवितम् । कुत्तकः क्र. २२१ अस्य रचनासमयो नावगतः । अलङ्कारसर्वस्व - साहित्यदर्पण - सारसमुच्चय ( काव्यप्रकाशटीका) प्रभृतिष्वस्य नामोपात्तम् । व्यक्तिविवेककर्त्रा च महिमभट्टेनास्य स्वग्रन्थे खण्डनमकारीत्यस्य ततः प्राचीनतेति सिद्धम् । मुद्रिते च सवृत्तिके व्यक्तिविवेकप्रन्थेऽस्य 'कुन्तक' इति नाम दर्शिम्, तत्तु न शोभनं प्रतिभाति । ले. सं. १२१६ कविरहस्यवृत्तिः क्र. २७ (२) सुप्रसिद्धस्य हलायुधकृतस्य मूलस्यास्य वृत्तिकारो रविधर्म इति प्रसिद्धिः । [ काव्यादर्श व्याख्या ( हृदयङ्गमा)] क्र. २२२ (३) [ M. L. पृ. ८६३३] अपूर्णेयं मुद्विताऽत्रापि न परिपूर्णा, केवलं तृतीयपरिच्छेदसत्का | व्याख्यातुर्नाम नोपलभ्यते । सं. १९०६ वर्षीयता. सङ्ग्रहे वर्ततेऽतस्तत्पूर्वमस्या रचनेति स्पष्टम् । ले. सं. १२७१ काव्यप्रकाशसङ्केतः क्र. २९३ (२) अयं माणिक्यचन्द्रकृतोऽथषा भट्टसोमेश्वरविरचित इति न निर्णीयते । सं. १२१ ( ४ ) ६ वर्षे माणिक्यचन्द्रेण कृतस्त्वन्यत्र साम्प्रतं मुद्रितः । भट्टसोमेश्वरकृतोऽपि तद्वत् प्राचीनः । ले. सं. १२८३ काव्यप्रकाशसङ्केतः ( काव्यादर्शः ) । भट्टसोमेश्वरः क्र. ९९,३४६ [P. P. ५/५२] सङ्केत कारोऽयं भरद्वाजकुलीनभट्टदेवकपुत्रः कदाऽऽसीदिति न निर्णीतम् । १ " श्रीजयकीर्तिसूरीणां शिष्येणामलकीर्तिना । लेखितं योगसाराख्यं विद्यार्थिवामकीर्तिना ॥” – P. P. ५।१४७ २ ' काव्य काश्चनकषाश्ममानिना कुत्तकेन निजकाव्यलक्ष्मणि । यस्य सर्वनिरवद्यतोदिता श्लोक एष स निदर्शितो मया ॥' - व्यक्तिविवेके ३ " रस - वक्त्र - ग्रहाधीशवत्सरे मासि माधवे । काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ॥ " - P. P. ३३२० 'काव्यप्रकाशसङ्केतः १२१६ वर्षे माणिक्यचन्द्रीयः ३२४४ । ' - बृ० ४ ' भरद्वाजकुलोत्तंस भट्टदेव कसूनुना । सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥' - प्रान्ते Page #68 -------------------------------------------------------------------------- ________________ कोशग्रन्थाः] काव्यप्रकाशटीका । भवदेवः पृ. ५६ [ M. L. ८६२५, S. २।२८] अस्याश्च टीकाया लीलेति संज्ञाऽन्यत्र दर्शिता । महामहोपाध्यायपदभाक् कृष्णदेवपुत्रो भवदे. वठकुरस्य च शिष्यः टीकाकारोऽयं कदाऽऽसीदिति नावगतम् । काव्यप्रकाशावचूरिः क्र. २६२(२) मुद्रिते काव्यप्रकाशे तरप्रस्तावनायां प्रस्तावकेन वामनाचार्येण २७ तमे प्रघट्टकेऽवचूरिकर्ता राघव इति सूचितम् । ले. सं. १२०५(?) काव्यकल्पलताविवेकः क्र. १८८,३१० [S. २।२५,७७] सं. १६६५ काव्यकल्पलतावृत्तिमकरन्दः । शुभविजयः पृ. ५७ [P. P. ६२५] सुप्रसिद्धाया वायटगच्छीयामरचन्द्रसूरिकृताया अस्या वृत्तेर्मकरन्दकारोऽयं पण्डितोऽकब्बरप्र. तिबोधकहीरविजयसूरेः शिष्यः यस्य स्याद्वादभाषा (सवृत्तिः), प्रश्नोत्तरसङ्ग्रहः (रत्नाकरः), सं. १६६३ वर्षे तर्कभाषावार्तिकमित्यादिका रचना दृश्यते । अस्य रचना तु विजयसेनसूरिपहालङ्कारविजयदेवसूरिनिर्देशात् सलेमसाहिराज्ये राजनगरे जाता । संशोधनं तु कल्याणविजयवाचकशिष्यधर्मविजयवाचकेन पं० मेरुविजयशिष्यपं० लावण्यविजयेन चाकारीस्येतत्प्रान्तेऽवलोक्यते। कोशग्रन्थाः । शब्दरत्नप्रदीपः। पृ. ५८ कर्तुनाम नावगतम् । सुमतिगणिना सं. १२९५ वर्षे विहितायां गणधरसार्धशतकवृत्तावयं नैकवार प्रमाणस्वेनोद्धतः । कल्याणमल्लकृतः शब्दरत्नदीपोऽयं चैक एव विभाव्यते । लिङ्गानुशासनविवरणम् । हेमाचार्यः क्र. १८९(१) [ P. P. ११७६] मूलं सावचूरिकं मुद्रितम् । स्वोपज्ञविवरणसहितमिदमन्यत्र मुद्राप्यत इति श्रुतम् । भयं प्रन्थकारः सुप्रसिद्ध एव कुमारपालभूपालप्रतिबोधकत्वेन सार्धत्रिकोटिश्लोकपरिमितग्रन्थगणगुम्फयितृत्वेन च । कलिकालसर्वज्ञेति बिरुदमाबिभ्राणस्यास्य सूरिवर्यस्य सत्ताऽऽदिकं पूर्व (पृ. २६) सूचितम् । ले. सं. १२८२ अनेकार्थकैरवकौमुदी क्र. ७७,१२५,१७९,१९५ [P. P. ११८९,१२२] सुप्रसिद्धस्य हैमानेकार्थसङ्ग्रहस्येयं वृत्तिहेमचन्द्रसूरिशिष्येण महेन्द्रसूरिणा स्वगुरुनाम्ना प्रतिष्टिता । अनेन महेन्द्रसूरिणा सं. १२४१ वर्षे सोमप्रभाचार्यविरचितः कुमारपालप्रतिबोधः १ 'काव्यप्रकाशावचूर्णिः १२५०-६० २ "श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥"-टीकाप्रान्ते "हैमानेकार्थनाममाला[वृत्तिः.] खरकाण्डषट्का । आदौ खरव्यजनकमेण बद्धनामाऽ न्तव्यञ्जनक्रमबद्धा श्रीमहेन्द्रसूरिकृता ।"-बृ. ३ "हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥”-कु० प्र० Page #69 -------------------------------------------------------------------------- ________________ [अप्रसिद्ध श्रुत इत्यस्या रचना त्रयोदशशताब्दीपूर्वार्धेऽनुमीयते । अंशोद्धाररूपेयं वृत्तिः 'वायना' (Vienna) इत्यत्र मुद्रिता श्रूयते न तु दृष्टा । अपवर्गनाममाला । जिनभद्रः पृ. ४५ जैनग्रन्थावल्यां, H. प्रतिप्रान्ते, ही. सूचिपत्रे चास्याः ‘पञ्चवर्गपरिहारनाममाला' इति नाम दृश्यते, दलालेनापि तथैव दर्शितमासीत्। तथाप्यस्याः प्रारम्भप्रान्ते विलोकितेऽपवर्गनाममालेत्येव नाम सम्यक् प्रतिभाति । कोशकारोऽयं जिनभद्रसूरिरात्मानं जिनवल्लभसूरि-जिनदत्तसूरिसेवकत्वेन न्यदर्शयत् , जिनप्रिय(वल्लभ)स्य विनेयत्वेन च स्वं पर्यचाययदतो द्वादशशताब्यामस्या रचनाऽनुमीयते । नामकोशः । सहजकीर्तिः पू. ५८ षट्काण्डान्वितः सलिङ्गनिर्णयोऽयं कोशः सप्तदशशताब्द्याश्चतुर्थे चरणे रचितो विज्ञायते, यतः सं. १६८३ वर्षेऽनेन ग्रन्थका शतदलकमलालङ्कृता लोद्रपुरीयपार्श्वजिनस्तुतिः कृताऽत्र (परि० ६) दर्शिता । सं. १६८५ वर्षे चानेन सतीर्थ्यश्रीसारेण साकं स्वगुरुगुरुनाम्ना कल्पमञ्जरीसंज्ञिका कल्पसूत्रवृत्तिर्विनिर्ममे । सं. १६८६ वर्षे महावीरस्तुतिवृत्तिः, सं. १६८८ वर्षे प्रीतिषत्रिंशिका (गू.), अनेकशास्त्रसारसमुच्चयः, ऋजुप्राज्ञव्याकरणम् , एकादिशतपर्यन्तशब्दसाधनिका, सारस्वतवृत्तिः, सिद्ध(?)शब्दार्णव इत्यादिकाऽस्य कृतिरप्येतत्पाण्डित्यं परिचाययति । अयं ग्रन्थकारो खरतरगच्छीयवाचकरत्नसारस्य शिष्यः। सं. १६८६ व्युत्पत्तिरत्नाकरः । देवसागरः पृ. ६१ [P. P. १।१३०] अयं ग्रन्थः सुप्रसिद्धाया हैमीनाममालाया व्याख्यारूपः । ग्रन्थकारोऽयं विधिपक्षगच्छीयविनयचन्द्रवाचकस्य शिष्यः । सं. १६७६ वर्षे, सं. १६८३ वर्षे च शत्रुञ्जयगिरौ कल्याणसागरसूरिप्रतिष्ठितस्य श्रेयांस-चन्द्रप्रभजिनयोः प्रासादद्वयस्य प्रशस्तिरनेन विहिता (प्रा. जै. ले., एपिग्राफिआ इंडिका २१६४,६६,६८,७१) इत्यस्य विद्वत्ता सप्तदशशताब्द्युत्तरार्धे विद्यमानता च स्फुटमवसीयते। एकाक्षरनाममालिका । विश्वशम्भुः पृ. ५७ [ A. ८।१०१, P. P. ६।९४] नाटके। चन्द्रलेखाविजयप्रकरणम् । देवचन्द्रः क्र. २४ पञ्चाङ्कमेतन्नाटकं कुमारपालनृपसत्तायां त्रयोदशशताब्दीप्रारम्भे विरचितं विज्ञायते, यत एतत्प्रारम्भे सूत्रधारमुखेन 'कुमारविहारे मूल नायकपार्श्वजिनवामपा वस्थित श्रीमदजितनाथदेवस्य वसन्तोत्सवे कुमारपालपरिषच्चेतःपरितोषायास्य प्रणयनम्' इति समसूचि । अर्णोराजमन्थनरूपा कुमारपालवीरत्वसूचिका स्तुतिश्चात्र दृश्यते । अयं च देवचन्द्रो मुनिः सुप्रसिद्धस्य हेमचन्द्राचार्यस्य शिष्यः, न स्वयं गुरुर्देवचन्द्रसूरिः । जैनग्रन्थावल्यादावस्य हेमचन्द्रगुरुत्वं दर्शितम्, तत्तु समाननामभ्रान्स्यैवेति व्यक्तं भवति प्रारम्भप्रान्तदर्शनात् । अस्य कवेः सान्निध्यकर्ता शेषभट्टारकः क इति न विज्ञायते । १ विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः __ सान्निध्यैकरतिर्विशेषविधये श्रीशेषभट्टारकः । यस्य स्तः कविपुङ्गवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्रये विजयतात् साद्व(?)ललीलायिते ॥~चन्द्रलेखाविजयप्रान्ते P. Page #70 -------------------------------------------------------------------------- ________________ प्रकीर्णग्रन्थाः] ६५ मुरारिटिप्पनम् । नरचन्द्रसूरिः क्र. २२० मुरारिकृतस्यानघराघवस्यैतट्टिप्पनं त्रयोदशशताब्द्युत्तरार्धे जातं सम्भाव्यते; यतोऽयं सूरिर्वस्तु. पालसमकालीन आसीद् इत्याद्यस्य न्यायकन्दलीटिप्पनपरिचये (पृ. ३२) प्रादर्शि । अत्र टिप्पने विमलसूरिणो साहाय्यं कृतं व्यज्यते। प्रकीर्णग्रन्थाः । ले. सं. १११५(?) पट्टावल्यादि ४३ ग्रन्थाः क्र. १५०(१) अन्न सूचितास्त्रिचत्वारिंशद् ग्रन्थाः प्रायः प्राकृतभाषानिबद्धा ही. सूच्या ७२२-७६२ क्रमाङ्केषु यथा दर्शितास्तथा संस्कृत्य प्रदर्श्यन्तेपत्रसङ्ख्या श्लोकसङ्ख्या पत्रसङ्ख्या श्लोकसङ्ख्या पोरसीकुलकम् । जिनेश्वरसूरिः ८ १२५ | स्नानपञ्चाशिका ८ २०० पञ्चलिङ्गीप्रकरणम् । , ७ १२५ ऋषभस्तोत्रम् । जिनवल्लभसूरिः ३ ३० आगमोद्धारगाथा | पार्श्वस्तोत्रम् । । १ १५ धूमावलिका । जयभूषणसूरिः ८ २०० नेमिस्तोत्रम् । अर्हदमिषेकविधिः । वादिवेताल शान्तिनाथस्तोत्रम् । " शान्तिसूरिः महावीरस्तोत्रम्। , उपदेशमाला । धर्मदासगणिः ७ १२५ | अजितशान्तिस्तवः। , जिनस्नानविधिः । वादिवेताल. जिनविज्ञप्तिः। , शान्तिसूरिः ३ ६० लघुशान्तिः (सं.)। मानदेवसूरिः २ २० स्थविरावलिः ७ १५० उत्साहवृत्तम् दर्शनसप्ततिका । हरिभद्रसूरिः । १५० प्रव्रज्यामि(वि)धानम् नाणाचित्तयपगरणं १०० चउसरणपयन्ना नवकारफलम् चतु[विंशति] जिनकल्याणकस्तोत्रम् १ १५ कथानककोषः । जिनेश्वरसूरिः ५० | स्तम्भनपार्श्वनाथस्तोत्रम् । अभयशीलोपदेशमाला ___४० देवसूरिः सम्यक्त्वकलिका २ ३० सुगुरुगुणस्तवसित्तरी । सोमभाराधनाप्रकरणम् ३ ५० चन्द्र(?जिनदत्त)सूरिः ७ १०० ज्ञानपञ्चाशिका ४ ७५ | चतुस्त्रिंशदतिशयस्तोत्रम् २ २० पण्डितमृत्युप्रकरणम् ४ ५० | उपदेशकुलकम् । जिनदत्तसूरिः ३ ४० १ "तदीयसिंहासनसार्वभौमः सूरीश्वरः श्रीनरचन्द्रनामा । सरखतीलब्धवरप्रसादत्रै विद्यमुष्टिन्धयधीर्बभूव ॥ टिप्पनमनघराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमहभद् यः प्राकृतदीपिकामपि च ॥" -राजशेखरसूरिः। P. P. ३।२७५ 'मरारिटिप्पन मल० नरचन्द्रसूरीय २३५०'-वृ० २ "शब्द-प्रमाण-साहित्यत्रिवेणीसङ्गमश्रियाम् ।। श्रीमद्विमलसूरीणामिदमुद्यमवैभवम् ॥"-मु. प्रान्ते Page #71 -------------------------------------------------------------------------- ________________ ५० श्लो [अप्रसिद्ध ५० श्लो. श्रुतस्तवः । जिनदत्तसूरिः २ ३० | ले. सं. ११७१ पट्टावली । जिनले. सं. ११९२ प्रतिक्रमणसूत्रम् २१ ४०० दत्तसूरिः(पाल्हकविः) ४ ४० सप्त स्मरणानि १० २५० | अजितशान्तिस्तवः । नन्दिषेणसूरिः ६ ५० चतुर्विंशतिजिनस्तुतिः । जिन ले. सं. १११५(१) अध्यात्मगीता। वल्लभगणिः ६ १२५) जिनदत्तसूरिः क्र. १५०(२) दर्शिता खरतरपहावली प्राचीनगूर्जरकाव्यसङ्ग्रहे सङ्ग्रहीता सैव सम्भाव्यतेऽत्र ही. स्खलनया ४० गाथा दर्शिताः, किन्तु दशैव दृश्यन्ते । कर्तुर्नाम जिनचन्द्र इति सूचितं तन्न सम्भवति, यतो जिनदत्तसूरिपर्यन्तसूरिवर्णनपरा सं. ११७१ वर्षे लिखितेयं खरतरपहावली, जिनदत्तसूरिशिष्यस्य जिनचन्द्रसूरेस्तु दीक्षाऽऽद्यपि तदनन्तरं क्षमाकल्याणकृतख० पट्टावल्या देरवबुध्यत इति चिन्त्यमेतत् । तपयोगाष्टकम् (?) क्र. १०५ ले. सं. १२२२ तपश्चरणभेदस्वरूपम् क्र. २४९(५) ले. सं. १२२२ त्रयोदशनवकारस्वरूपफलकुलकम् क्र. २४९(६) पुलाकोद्देशसङ्ग्रहणी क्र. ३०९(२) कल्प-मन्त्र-ज्योतिः-शकुनादिग्रन्थाः। ले. सं. १२१५ वीनति (?) जिनवल्लभसूरिः क्र. २४८(२) एतत्प्रान्ते दर्शिता गाथा जिनवल्लभसूरिविरचिते स्वप्माष्टकविचारे दृश्यतेऽतोऽत्रत्यः प्रान्तग्रन्थः स्वमाष्टकविचारनामा, पूर्वग्रन्थश्चान्यो जिनविज्ञप्तिसंज्ञ एवं ग्रन्थद्वयं सम्भाव्यते । ले. सं. १४९९ वर्धमानविद्याकल्पः । [सिंहतिलकसूरिः] पृ. ५८ अस्य कर्ता सिंहतिलकसूरिः P. P. १९२९ इत्यत्र दर्शितः । यस्कृतं मन्त्रराजरहस्यमये दर्शितं स एव सिंहतिलकसूरिरयं ज्ञायते । सं. १३२२(७) मत्रराजरहस्यम् । सिंहतिलकसूरिः पृ. ५८ अयं सूरियशोदेवसूरिशिष्यविबुधचन्द्रसूरेः शिष्यः। सं. १३२६ वर्षेऽनेन भुवनदीपकवृत्तिर्विर. चितेति चतुर्दशशताब्दीप्रारम्भेऽस्य विद्यमानता स्फुटैव । गणिततिलकवृत्तिरप्येतस्कृता श्रूयते । अस्य देवता प्रसन्नाऽऽसीदित्येतस्कृतग्रन्थप्रान्ताद् ध्वन्यते । सुधानिधिः । यादवसूरिः । पृ. ४८ योगविवरणं यावदयं दृश्यते । P. P. ४३५ इत्यत्र 'ताजिकयोगसुधानिधिः' इति नाम्नाऽयं सुचितः । कर्तृविषये न किमपि ज्ञातम् ; नवरं ताजिककौस्तुभोऽनेन निर्मितः श्रूयते । शाकुनशास्त्रम् । लावण्यशर्मा पृ. ५० भरद्वाजद्विजसुतोऽयं ग्रन्थकारः कदाऽऽसीदिति नावगतम् । १ "किंचि उदाहरणाई बहुजणमिहिगिव्व पू(पु)व्वसूरीहिं । एत्थं निर्दि(दं)सियाई एआई इमंमि कालंमि ॥"-P. Page #72 -------------------------------------------------------------------------- ________________ स्तुति-स्तोत्रादि, गूर्जरभाषाग्रन्थाः] ६७ स्तुति-स्तोत्रादिग्रन्थाः। सरस्वतीस्तवः क्र. १२१(३) सं. १६६२ सारङ्गसारवृत्तिः । हंसप्रमोदगणिः पृ. ५३ वृत्तिक; स्वस्थ गुरुपरम्परा दर्शितेति नात्र पुनरावृत्तिः क्रियते । खरतरगच्छीयोऽयं वृत्तिकारो हर्षचन्द्रमुनेः शिष्यः सं. १६७७ वर्षे शत्रुञ्जयगिरौ प्रतिष्ठावसरे जिनसिंहसूरि-समयसुन्दरगण्यादिभिः सार्धमासीदिति तत्रत्यशिलालेखाद् व्यज्यते; इत्यतोऽप्यस्य सप्तदशशताब्द्युत्तरार्धे विद्यमानता व्यक्तैव । [वृ. सं. १६७०] शोभनस्तुतिवृत्तिः । जयविजयः पृ. ५६ [R. ८३-८४] शोभनस्तुतयोऽवचूरिसहिताः काव्यमालासप्तमगुच्छके मुद्रिताः प्रसिद्धाः । येन सं. १६५२ वर्षे गघरामायणम्, सं. १६६० वर्षे गद्यपाण्डवचरितम् , सं. १६६६ वर्षे दानादिकुलकवृत्तिः, सं. १६७० वर्षे सप्ततित्रतस्थानकवृत्तिरित्यादयो ग्रन्था विहितास्तस्य तपागच्छीयपं० देवविजयस्य शिष्य आसीदयं वृत्तिकारोऽनेनाध्ययनं कल्याणविजयवाचकशिष्यधर्मविजयवाचकपार्श्वेऽकारि । सप्ततिशतस्थानकवृत्तिकार्य पं० देवविजयोऽस्य साहाय्यं गृहीतवान् । गूर्जरभाषाग्रन्थाः । नरबोधः पृ. ५५ [P. P. ५।२८८] नारीबोधः उक्तीयकम् (वाक्यविस्तरः) । रामः पृ. ४६ लौकिक(गूर्जर)भाषया शब्द-कारक-समास-तद्धित-क्रिया-कृत्प्रयोगाणां वाक्यविस्तररूपमेतदुक्तीयकं कदा विरचितमथवाऽयं कौशिकान्वयी नागरविप्रः सर्वदेवात्मजो रामः कदाऽऽसीदिति न ज्ञातम् । भाषा तु वि. षोडशशताब्दीमध्यकालीना ज्ञायते। सं. १६६७ शत्रुञ्जयोद्धारः । ऋषभदासः पृ. ५५ गूर्जरभाषानिबद्धोऽयं शत्रुञ्जयतीर्थोद्धारवर्णनात्मको रासः सुप्रसिद्धेन जैनगृहस्थकविना ऋषभदासेन स्तम्भतीर्थे विनिर्मितः । दलालमहाशयेनायं कविर्महिराजपुत्रत्वेन परिचायितः, वस्तुतस्त्वयं साङ्गणश्रेष्ठिनस्तनूजो महिराजस्य तु पौत्रः। एतद्विषये मो. द. देशाई इत्यनेन 'जैनश्वेताम्बरकॉन्फरन्सहेरल्ड' नामकपुस्तकस्य १९१५ तमखिस्ताब्दस्य ७-९ खण्डे विशेषतो विवेचितं प्रष्टव्यं विशिष्टमहाशयः । अस्य च कविवर्यस्य गूर्जरभाषायां कृतिबाहुल्यं समयश्च सप्तदशश. तान्धुत्तरार्धरूपः स्फुटमवगम्यते । एतदतिरिक्ता ज्ञाताज्ञातरचनासमया चेयं कविवर्यस्यास्य कृतिसंहतिः प्रदर्यतेसं. १६४४ रोहणीमारास सं. १६७७ अजापुत्ररास सं. १६६७ नेमिनाथनवरसो सं. १६७८ भरतेश्वररास सं. १६६८ स्थूलिभदास " समकितरास " सुमित्रराजरास सं. १६८२ हितशिक्षारास सं. १६७० कुमारपालरास (लघु, बृहत्) , श्रेणिकरास सं. १६७६ नवतस्वरास सं. १६८४ अभयकुमाररास जीवविचाररास , बारबोलरास १ "......स्यादिकविभक्ति केती । कुण कुण प्र... । कारक केता ६ । सातमु संबंधु । कर्ता कम्मु......किसह अर्थि कुण कारकु । जु करइ सु कर्ता । जं कीजह तं कर्मु"-प्रतिप्रारम्भ Page #73 -------------------------------------------------------------------------- ________________ सं. १६८५ वीशस्थानकतपरास हीरविजयसूरिरास 39 आदिनाथविवाहलउ आर्द्रकुमार रास उपदेशमाला ऋषभदेवरास कयवन्नारास क्षेत्र प्रकाशरास जीवंतस्वामिरास ६८ देवस्वरूपरास पुण्यप्रशंसा पूजाविधिस मल्लिनाथरास वीरसेनरास व्रतविचाररास श्राद्धविधिरास [ लोकभाषाप्रन्थाः समय स्वरूपरास स्थूलभद्र-कोश्यासंवाद एतदतिरिक्तानि बहूनि स्तुति स्तोत्रादीनि श्रूयन्ते । स्वयं चानेन कविना हीरविजयसूरिरासे स्वकृति परिमाणमित्थं समसूचि 'तवन अठावन चोत्रीस रासो । गीत थुई नमस्कार बहु की चां' मेघदूतसमस्या रूपमिदूतकाव्यस्य प्रणेता विक्रमोऽस्य कविवर्यस्य सहोदर इत्यनुमीयते । सं. १६८६ शनीश्व ( ? नैश्च ) रविक्रमरासः । धर्मसी पृ. ५५ ग्रन्थवस्तु पं० ललितसागर निर्मिते 'शनि (नै) श्वर चोपाई' नामके ग्रन्थे द्रष्टव्यम् । 1 वैद्यकम् | आत्मप्रकाशः । आत्मारामः हिन्दीभाषाग्रन्थः । सं. १६६९ जहाङ्गीरसाहियशश्चन्द्रचन्द्रिका । केशवमिश्रः पृ. ४७ लोक( हिन्दी )भाषायामैतिह्यनिबन्धरूपोऽयं ग्रन्थो नान्नैव विज्ञायमानस्वरूपो जहांगीर - साहियशोवर्णजपरो वरीवर्तीति । पृ. ५७ Page #74 -------------------------------------------------------------------------- ________________ २००० त्रुटितपत्रादिपरिचयः त्रुटितपत्र इत्यव्यक्तपदेन येऽनोपालक्षिता वाऽदिपदेन ये विवक्षितास्तेषु केषाञ्चिद्विषये दलालमहाशयेन निजे पूर्षोल्लेखे (प्रस्ता० पृ. ९-१०) पूर्वसूच्याः (प्रस्ता० पृ. १०) क्रमाकाः समसूच्यन्तातस्तेषां नामादीनि तत उद्धृत्यात्र प्रकटीक्रियन्ते । क्र. ३ (ही. १२८९,१२९०,१२९४) पत्रसङ्ख्या श्लोकसङ्ख्या सचित्ताचित्तस्वरूपनिर्णयः स्याद्वादमञ्जरी । मल्लिषेणसूरिः २-९८ १५०० आवश्यकबृहद्वृत्तिः ८२-१८८ क्र. १४ (ही. १३४३,१३४६,१३४७,१३५०,१३५३,१३५४,१३५५) हैमशब्दानुशासनम् । हेमचन्द्राचार्यः १६०-२०३ १४०० प्रभावतीचरित्रम् (सं.) ९-१५० २२०० न्यायकुसुमाञ्जलिः अभयकुमारचरितम् । चन्द्रतिलकोपाध्यायः १-१७२ ४००० १-११० १८०० विक्रमचरित्रम् १-७५ १२०० नवनन्दचरित्रम् १-३५ १००० क्र. १६ (ही. १३४०,१३४४,१३४५,१३४८,१३४९,१३५१) पिण्डनियुक्त्यवचूरिः १-३० व्याश्रयमहाकाव्यम् १-१०० २००० जम्बूद्वीपप्रज्ञप्तिटीका ४०-९३ १५०० धर्मसङ्ग्रहवृत्तिः ४८-२३८ २५०० श्रेणिकचरित्रम् (सं.) १-२० ५०० तपोटमतखण्ड(कुट्ट)नम् । गुण(?जिन)प्रभसूरिः१-५० क्र. १७ (ही. १२९६,१२९७,१२९८,१२९९) गणधरसार्धशतकटीका १-१७३ ३००० पद्मानन्दाभ्युदयमहाकाव्यम् । (चतुर्विशतिजिनचरितम्) अमरचन्द्रसूरिः १-१३५ - ३००० सामाचारी (प्रा.) । श्रीचन्द्रसूरिः १-१११ १३०० न्यायकन्दलीटीका क्र. १८ (ही. १३००,१३०१,१३०२) कालज्ञानम् न्यायप्रवेशटीका । हरिभद्रसूरिः सुभद्राचरित्रम् (सं.) ४३-१०० १५०० ४०० Page #75 -------------------------------------------------------------------------- ________________ [त्रुटितपत्रादिपरिचयः ५० श्लो० १-११ २०० १-१२ ३०० २०० १-२२४ १-१६२ ७००० ६००० ५००० ९०-२९५ १-५० १-२७२ १-१४५ ३५०० ७५०० क्र. ३७ (ही. १२३८,१२३९,१२४०) दौर्गसिंहीवृत्तिः महानिशीथम् (पश्चममध्ययनम्) कातरव्याख्या क्र. ३८ (ही. १६०५,१६०६) पिण्डनियुक्तिटीका अनुयोगद्वारटीका क्र. ४० (ही. १६१०,१६११) विलासवतीकथा करणसित्तरीटीका क्र. ४२ (ही. १५९४,१६०१) अखाध्यायिकनियुक्तिः नवपदशात्रवृत्तिः । देवगुप्तसूरिः क्र. ६२ (ही. १६९२) गुणस्थानकमारोहटीका क. ६३ (ही. १६९३) कम्मपयडीटीका क्र. ६४ (ही. १६९८) कल्पचूर्णी क्र. ६६ (ही. १६९०) भगवतीसूत्रम् क्र. ६७ (ही. १६९४) उत्तराध्ययनटीका क्र. ६८ (ही. १६९५) ____ महावीरचरित्रम् (सं.) क्र. ६९ (ही. १६९६) शत्रुञ्जयमाहात्म्यम् । धनेश्वरसूरिः क्र. ७० (ही. १६९७) दशवैकालिकबृहट्टीका ६-१३७ ३००० ३-१८८ ३००० ९-६१ २००० २१-१०४ २००० २१-९४ २००० १५० ४००० २०० ३००० ३०० Page #76 -------------------------------------------------------------------------- ________________ Catalogue of palm-leaf mss. in the big Bhandar at Jesalmere. 1. ( 1 ) उत्तराध्ययनटीका (त्रुटित ) (मु.). ( 2 ) उपासकदशा विवरण (त्रुटित ) ( मु. ). 2. उपदेशमालावृत्ति (हेयोपादेया ) by सिद्धर्षि (त्रुटित ) (मु.). 3. पदार्थ द्रव्य (धर्म) सङ्ग्रहवृत्ति ( न्यायकन्दली ) leaves 3-50. ( मु. ) and many loose leaves. (मु. ) etc. 4. Loose leaves of सूर्यप्रज्ञप्ति (मु.), भगवती 5. काव्यप्रकाश ( लुटित ) ( मु. ) and other loose leaves. 6. [ प्रेमाणान्तरुचि ? by देवभद्र and यशोदेव ] . Beg :- अथातो धर्मजिज्ञासा । लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्वित्यवगंतव्यं ॥ End :- इत्यद्भुताभावनिराक्रियेयं प्रतीतिसंस्पर्शितया प्रबंधात् । वि(वै?) परीत्यफल(?)स्फुरितं परेषां सदर्थनीतेरयमेव सारः ॥ प्रमाणांतर्भावः समाप्तः श्रीदेवानन्दगच्छान्वय (म्बैर ) शिशिरकरे काशिभव्यारविन्दे सूरावुद्योतनाख्ये प्रतपति तपने वादिकुमुदा ( कुन्दा ) वलीनां । हा राज्ये सानुभावा समभवदमला साधुकूर्चालवाणी वंद्या विद्यारविंदस्थितचरणयुगा सद्यशोवर्द्धनाख्या ॥ तत्पुत्रौ साधुशिष्यौ गुरुपरिचरणप्राप्त [ बुद्धी विबोद्धुं ? ] ज्येष्ठ सौ देवभद्रो परलघुकवयाः सद्यशोदेवनामा | एनामुन्नाम्यमानां कतिपयरचनां बौद्धमीमांसकानां व्यालेखिष्टां विशिष्टां निजगुरुपदवीमीप्समानौ प्रतीतां ॥ सं० १९९४ भाद्रपदे 7. (2) कालि (ल)काचार्यकथा (प्राकृत ) } ( 3 ) Arga(ar)arar& (gfta). 112–157 leaves. 8. तत्त्वसङ्ग्रहपञ्जिका by कमलशील. 313 leaves. Complete, good Ms. Being printed in the Gaekwad's Oriental Series. 9. कल्पभाष्य (त्रुटित ). 166 leaves. पु 10. ( 1 ) कृतपुण्य ( धन्य- शालिभद्र ? ) चरित्र. 1 - 156 leaves. 14 x 2. Beg :- श्रीनाभिनंदनो भाखान् सत्पथं प्रथयत्वसौ । गोभिरा विश्वकारार्थान् यः सच्चक्राभिनंदनः ॥ १ ॥ 1 P., H. 2 P. 3 H. 111 leaves. Page #77 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. वाग्मिग्रामशिरोरनं वंदे मर्त्येश्वरस्तुतं । भक्ता सुमेधसां धुर्य श्रीमज्जिनपतिं गुरुं ॥ ४ ॥ End :- इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजय भाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तव्यावर्णनो नाम षष्ठः परिच्छेदः । समाप्ते(tतं चे)दं धन्यशालिभद्रमुनिपुंगवयोश्चरित्रमिति अनुष्टुभां १४६० श्रीमद्भूर्जर भूमिभूषण मणौ श्री श्रीमद्दुर्लभराजराजपुरतो यश्चैत्यवासिद्विपान् । निलोंड्यागमहेतुयुक्ति नखरैर्वासं गृहस्थालये साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥ सूरिः स चान्द्रकुलमानसराज हंसः श्रीमज्जिनेश्वर इति प्रथितः पृथिव्यां । जज्ञे लसच्चरणरागमृदिद्धशुद्धपक्षद्वयः शुभगतिं सुतरां दधानः ॥ 2 1 H. [ तेच्छिष्यो जिनचंद्रसूरिरमृत ज्योतिर्नवी ]नोऽभवत् पद्मोद्भासनभृत्कलंक विकलो दोषोदयध्वंसनः । स्थैर्यो जडिमापहारचतुरः सञ्चक्रमोदावहो दूरीभूततो ( ) तिर्न कुटलो न व्योमसंस्थानकृत् ॥ अन्यो विशिष्ट (पि शिष्य) तिलकोऽभयदेवसूरिः श्रीमज्जिनेश्वरगुरोः शुभ (श्रुत) केतुरासीत् । पंचाशकाष्टकनवांगमनोज्ञटीकाकारः सुचारुधिषणः सुमनः प्रपूज्यः ॥ ४ ॥ आकर्ण्याभयदेवसूरिसुगुरोः सिद्धांत तत्वा (वा) मृतं येनाज्ञायि न संगतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा [ गृहमेधिगेहवसतिर्निर्दुषणा शिश्रिये सूरिः श्री] जिनवल्लभोभवदसौ विख्यातकीर्तिस्ततः ॥ ५ ॥ भावांस्ततः समुदगाज्जिन दत्तसूरिभं व्यारविंदचय बोधविधानदक्षः । गावः स्फुरति विधिमार्गविकासनैकतानास्तमोविदलनप्रवणा यदीयाः ॥ ६ ॥ बाल्ये श्रीजिनदत्तसूरिविभुमियें दीक्षिताः शिक्षिता दत्वाचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । श्रीमजिनचंद्रसूरिगुरवोऽपूर्वे दुबिंबोपमा न प्रस्तास्तमसा कलंकविकलाः क्षोणौ बभूवुस्ततः ॥ ७ ॥ यैर्वादीन्द्रकद्रदर्पदलने सिंहैरिव स्फूर्जितं मोहध्वांतविनाशने भुवि सदा सूर्यैरिवोज्नृभितं । भव्यप्राणिसमूहकैरववने चंद्रैरिवेोद्गतं ते श्रीमजिनपत्याभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥ ८ ॥ तेषु स्वर्गाधिरूढेष्वह बहुगुणस्तद्विनेयावतंसः साधुर्वीरप्रभाख्यः सकलगणधुराधुर्यवर्यो जितश्रीः | आचार्यैः सर्वदेवैर्विहितगुरुपदोधिष्ठितस्तन्महिना 'नामानं लंभितः श्रीवसतिनिवसतिस्थापनाचुंचुसूरैः ॥ ९ ॥ Page #78 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. श्रीचंद्रगच्छममिनंदति शास्ति पाति तीर्थ प्रभावयति संप्रति जैनचंद्र। यः श्रीजिनेश्वर इवाप्रतिमैर्वचोभिवृत्तैरिव त्रिभुवनं पृणंति प्रतीतः ॥ १०॥ तदाज्ञया सद्गुणसर्वदेवाचार्यैः समं जेसलमेरुदुर्गे । स्थितो गिरैषां खपरोपकारहेतोः समाधि मनसोऽभिलष्यन् ॥ ११॥ शरवसुरविसंख्ये वैक्रमे वत्सरेऽस्मिन्वहति तपसि मासे शुक्लपक्षे दशम्यां । जिनपतिगुरुशिष्यः पूर्णभद्राभिधानो गणिरकृत चरित्रं धन्यगोभद्रसून्वोः ॥१२॥ चरितमिदमखिलं निर्मलविद्याकूपारपारदृश्वानः । वाचकमुख्याः सूरप्रभाभिधाः शोधयांचक्रुः ॥ १३ ॥ धन्यसाधुमुनिशालिभद्रयोः प्रीतिकारि चरितं विधापयत् (ता)। पुण्यमत्र समुपार्जितं मया स्यात्ततो जगदिदं सुखास्पदम् ॥ १४ ॥ गगनसरसि यावनिर्मले शारदेंदुः कलयति कलहंसस्फारलीलातिरेकं । जगति जयति(तु!) तावत्पठ्यमानं सुधीभिः सुचरितमिदमुर्वे(च्चै)र्धन्यगोभद्रसून्वोः ॥ १५॥ सर्वसंख्यया प्रशस्तिरियं श्लोक २९ चरितं तु सर्वसंख्यया श्लोक १४९०. (2) अतिमुक्तचरित्र [by पूर्णभद्र ]. leaves 157-347. Beg:-प्रथमजिनवरेंद्रः प्रह्वसर्वामरेन्द्रः प्रदिशतु स सुखानि श्रेयसे श्रीमुखानिः । व्रतमहसि महिष्ठे सद्यवांकूरपूराविव चिकुरवतंसौ व्यावभस्ता(?)यदंसौ ॥ १॥ End:-स्थानांगपंचमसदंगमृषिस्तवेभ्यो दृष्ट्वा जडप्रकृतिनापि मया विदृब्धं । चित्रं चरित्रमिह देवगुरुप्रसादाचंचन्मतेवरमुनेरतिमुक्तकस्य ॥१८॥ श्रीमत्प्रहादनपुरवरे पूर्णभद्रो गणिर्दाक् शिष्यः श्रीमजिनपतिगुरोश्चारु चक्रे चरित्र। चित्ताश्चर्य विजयतनयस्यातिमुक्तस्य साधो द्वर्यष्टार्काब्दे दितिसुतगुरौ कार्तिके पूर्णमास्यां ॥ २१ ।। समाप्तं चेदमतिमुक्तकमुनिचरितं ।। ( 3 ) उवासग( उपासक ) दशाचूर्णि. leaves 348-385. 14 x 2. Beg:-जस्स [पय नहपहाभरपंजरमज्झट्ठिया तिलोई वि । __पडिहासइ निचलसालहिव्व तं नमिय जिणवीरं ॥१॥ End:-सप्तमांगचूर्णिः ग्रंथानं श्लोक १०१। मंदपाटे वरग्रामवास्तव्यश्रे० अभयीश्रावकपुत्रसमुद्धरावकभार्यया कुलधरपुत्र्या सावितिश्राविकया धन्यशालिभद्रकृतपुण्य(दातिमुक्त?)महर्षिचरितादिपुस्तिका खश्रेयोनिमित्त लेखिता । संवत् १३०९। 11. भगवती (मूल) (त्रुटित). Size 25 x 2. (मु.) __End:-समत्ता भगवती संवत् १११-कार्तिकशुदि ६ रवौ उत्तराषाढनक्षत्रे षट्त्रिंशद्वेलाकूलाभरणस्तंभतीर्थाभिधानवेलाकूलावसितेन गौडान्वये प्रसूतकायस्थगुंदलात्मजसुभच्छराजांगजसेडाकेन भगवतीपुस्तको (स्तिके!) यं समलेखि ॥ 12. न्यायकंदली by श्रीधर. 288 leaves. 14 x 28. (मु.) 13. आवश्यकवृत्ति(प्रदेशव्याख्या)टिप्पन by मलधारिहेमचंद्र. (मु.) 315 leaves. 14}x'.. 1 H. Page #79 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. 14. धर्मोत्तरटिप्पन by मल्लवादी, अभयकुमारचरित्र(मु.) by जिनेश्वर शिष्यचंद्रतिलकोपाध्याय etc. (त्रुटितपत्र). 15. श्रावकदिनकृत्यवृत्ति. leaves 7-248. 261x2. 16. तिलकमंजरी (सं० ११३० ) (मु.) न्यायभाष्यवार्तिकवृत्ति (मु.) ___etc. (त्रुटितपत्र) 17. सुहबोधा सामाचारी by शीलभद्रसूरिशिष्यधनेश्वरसूरि etc. (त्रुटितपत्र). 18. त्रुटितपत्र 19. (1) न्यायकंदलीटिप्पन [by नरचन्द्र ]. leaves 1-164. 14x2. Beg:-अव्याहतमनायंतमनंतमहिमास्पदं । विष्टपत्रितयोद्योति ज्योतिस्तन्मे प्रसीदतु ॥ १॥ यथाम्नायं यथाप्रज्ञमात्मनः स्मृतिहेतवे। कंदलीटिप्पनारंभसंरंभः क्रियते मया ॥ २ ॥ (2) न्यायावतारवृत्तिटिप्पन [by राजशेखर]. leaves 165-230. (मु.) Beg :-नत्वा श्रीवीरमेकांतध्वांतविध्वंसभास्करं। वृत्तौ न्यायावतारस्य स्मृत्यै किमपि टिप्यते ॥ १॥ End:-न्यायावतारविवृतौ विषमं विभज्य किंचिन्मया यदिह पुण्यमवापि शुद्धं । संत्यज्य मोहमखिलं भुवि शश्वदेव भट्टैकभूमिरधु(मु)नास्तु समस्तलोकः ॥ इति न्यायावतारटिप्पनकं समाप्तं । संवत् १४८९ वर्षे श्रावणसुदि बुधे प्रयोदश्यां तिथौ लिखितं । 20. अनुयोगद्वारवृत्ति (त्रुटित ). 160 leaves. 30 x 2. (मु.) ____ Beg:-सम्यम(क्सु)रेन्द्रकृतसंस्तुतिपादपद्म० । 21. छन्दोनुशासनवृत्ति by हेमचन्द्र. Size 14 x 2. (मु.) Colophon:-सं० १४९० वर्षे आषाढसुदि ६ शनिदिने श्रीमति स्तभतीर्थे अविचलत्रिकालज्ञाज्ञापालनपटुतरे विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराजसूरिपट्टे लब्धिलीलानिलयबंधुरव. हुबुद्धिबोधितभूवलयकृतपापपूरप्रलयचारुचारित्रचंदनतरुमलययुगप(प्र)वरोपममिथ्यात्वनिकरदिनकरप्रसरसमश्रीमद्गच्छेशभट्टारकश्रीजिनभद्रसूरीश्वराणामुपदेशेन ५० गूजरसुतेन रेषाप्राप्तसुश्रावकेण धरणाकेन पुत्रसाईयासहितेन छंदचू(दश्चू )डामणिपुस्तकं लिषापितं पुरोहितहरीयाकेन लिखितं । 22. (1) द्वादशकुलकविवरण by जिनपाल. (जिनपतिशिष्यलेश ). ग्रं. ३३६३. 157 leaves. () रत्नचूडकथाविषम पद] विवरणटिप्पणक. 157-158 leaves. 23. न्यायप्रवेशटीका by हरिभद्र. 134 leaves. 9x 11. ग्रं. ५९० ? ____Colophon:-संवत् १२०१ वर्षे माघमासीयचरमशकले तुरीयतिथौ तिमिरासहनवासरे श्रीभृगुकच्छे स्थितिमता पंडितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि । Beg :-साधनं दूषणं चैव साभासं. 24. चंद्रलेखाविजयप्रकरण. a drama in five acts by देवचन्द्र pupil ___of हेमचन्द्र. 203 leaves. 9 x 12. Page #80 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 25. प्रकरणपुस्तिका. 167 leaves. | 1 x 2. (1) उपदेशमाला (मु.) 69 leaves. (2) धर्मोपदेशमाला 69-82. (3) सत्तरिसयठाण 8:2-108. (मु.) (4) प्रतिक्रमण (मु.) 108-157. (5) विवेकमंजरी (मु.) (6) अजितशांति (मु.) 158-167. Col:-सं. १३४५ वर्षे आषाढवदि ९ भौमे पंडि० सादेवेन 26. ( 1 ) स्याद्यन्तप्रक्रिया [by सर्वधर]. 94 leaves. 12x29. Beg:-प्रणम्य शिरसा सार्व सर्वज्ञ जगतां गुरुं । स्याद्यन्तप्रक्रियां वक्ष्ये सविशेष समासतः ॥ रूढिशब्दाः प्रकीयते पुंसि क्लाबे स्त्रियामपि । गुणद्रव्यक्रियायोगात्रिलिंगास्तदनंतरं ॥ End:-इत्युपाध्यायसर्वधरविरचितस्याद्यंतप्रक्रियायां त्रिलिंगकांडश्चतुर्थः समाप्तः । संवत् १२०७ माघसुदि २ रवौ मंगलं । (2) वासवदत्ता. 47 leaves. (मु.) Col:-संवत् १२०७ श्रावणवदि ४ सोमे रुद्रपल्लीसमावासे राजश्रीगोविन्दचन्द्रदेव विजयिराज्ये श्रीयशोधरेण श्रीआचार्याणां कृते लिखितेयं वासवदत्ता । शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखीभवंतु लोकाः ॥ 27. (1) काव्यमीमांसा [by राजशेखर]. leaves 1-90. 11 x 2. (मु.) संवत् १२१६ फाल्गुनवदि १ सोमे दिने. (2) कविरहस्यवृत्ति. leaves 174. संवत् १२१६ चैत्रसुदि ४ सोमे श्रीख (अ)जयमेरुदुर्गे पुस्तकमिदं लिलिखे । 28. उपदेशपद by हरिभद्र. ग्रंथान १०४०. 109 leaves. 12 x 2. (मु.) 29. (1) सांख्यसप्ततिभाग्य by गौडपाद. Leaves 1-70. (भु.) (2) सांख्यसप्तति by ईश्वरकृष्ण. Leaves 1-7. (मु.) । (3) सांख्यतत्त्वकौमुदी by वाचस्पतिमिश्र. 1-80 leaves. (मु.) 30. हैमशब्दानुशासनलघुवृत्ति ( Adhyayās 1-5 ). 277 leaves.. 1x2. (मु.) 31. हैमशब्दानुशासनलघुवृत्ति (७ अध्याय ). 198 leaves 11 x 2. (मु.) 32. त्रुटितपत्र. 33. पार्श्वनाथचरित्र by माणिक्यचंद्र (त्रुटित). 327 leaves. 20x2. 34. कातंत्रवृत्तिपंजिका by त्रिलोचनदास. 14x2. 35. अनुयोगद्वारादि (त्रुटितपत्र ) (मु.). 36. योगशास्त्र (मु.), जंबूद्वीपप्रज्ञप्तिवृत्ति (मु.). पांडवचरित्र (मु.), महावीरचरित्र (मु.) ( त्रुटितपत्र ). अ. त्रुटितपत्र, Page #81 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. 38. त्रुटितपत्र. 39. (1) जंबूदीवपन्नत्ती( जंबूद्वीपप्रज्ञप्ति ) (मूल). 1-73 leaves. (मु.) (2) सिद्धपाहुड(प्राभृत) वृत्ति. 1-44 leaves. 40. त्रुटितपत्र. 41. बृहत्कल्पभाष्य (त्रुटित). 7-288 leaves. 23 x 2. 42. उत्तराध्ययन (मु.) etc. (त्रुटित ). 43. क्षेत्रसमासवृत्ति ( त्रुटित). 2-341 leaves. 23x2. 44. निशीथचूर्णि, शाताधर्मवृत्ति (मु.) etc. (त्रुटितपु०). 45. सु(सू)य[ग]डांग(सूत्रकृताङ्ग)वृत्ति(त्रु.). 2-414 leaves. 24 x 2. (मु.) 46. पंचाशकवृत्ति by अभयदेव. 262 leaves. 24x20. (मु.) Colophon:-सप्तोत्तरसूर्यशते विक्रमसंवत्सरे त्वजयमेरौ । दुर्गे पल्लीभंगे त्रुटितं पुस्तकमिदमग्रहीत्तदनु ॥ अलिखत्स्वयमत्र गतं श्रीमजिनदत्तसूरिशिष्यलवः । स्थिरचंद्राख्यो गणिरिह कर्मक्षयहेतुमात्मनः ॥ 47. (1) चैत्यवंदन[सूत्रवृत्ति [by श्रीचन्द्रसूरि]. Beg:-प्रणम्य श्रीमहावीरं सर्वभावप्रकाशकम् । चैत्यवंदनसूत्रस्य स्पष्टा व्याख्या प्रकाश्यते ॥१॥ End:-इति श्रीशीलभद्रप्रभुश्रीधनेश्वरसूरिशिष्यश्रीचंद्रसूरिविरचिता सुबोधा चैत्यवंदनसूत्रवृत्तिः ॥ ग्रं. ५४० (2) श्रावकप्रतिक्रमणसूत्रवृत्ति [वृ० श्रीचन्द्र]. ग्रंथान १९५०. On the last leaf which has been supplied later on, the colophon runs:संवत् १६३५ वर्षे आषाढशुदिनवम्यां पूर्णतां प्रापितं पत्रमदः प्रांतिम श्रीजिनमाणिक्यसूरिपट्टांभोज. भास्करश्रीजिनचंद्रसूरिः ( रिभिः? ) 48. उपदेशपदटीका [मू० हरिभद्रसूरि, टी० वर्धमानसूरि ]. 192 leaves. Beg:-वंदे देवनरेंद्रद्वंदविनुतं स्वर्गापवर्गास्पदं लोकालोकविसप्पिकेवलकरप्रध्वस्तदोषोदयं । भव्यांभोरुहषंडमोहमुकुलध्वंसोष्णरश्मि जिनं कर्माद्रिद्वतदारणैककुलिशं श्रीनाभिभूपांगजं ॥१॥ सिद्ध सर्वज्ञसत्वी(वी?)यं वीरं नत्वा जिनेश्वरं । उपदेशपदव्याख्यां प्रत्या(भव्या?)त्मस्मृतये यते ॥ २ ॥ हरिभद्रवचोव्याख्यां कः कुर्याद्यो विचक्षणः । खशन्तिमविचार्यैव तथाप्यभ्युद्यतोत्रपः ॥ ३ ॥ End:--सिद्ध्यै संसारभयात्पाविलगणिवचनतः प्रथममेषा । मेहादलेखि शीघ्रं मुनिनां नत्वाम्रदेवेन ॥ कर्मक्षयाय वृत्तियैरेषा वर्णिता यशोविमुखैः । पाविलगणिना तेषां स्तुतिरियमुपवर्णिता भक्त्या ॥ प्रशमविजितकोपैदिवाभ्यस्तमानैः ऋजुगुणहतमायैस्ताष(?)संतोषलोभैः । Page #82 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. जिनवचनविचारे नित्यमाश(स)क्तयोगैः सुविमलगुणरंधैर्वर्द्धमानव्रतींद्रैः ॥ इयमुपदेशपदानां टीका रचिता जनावबोधाय । पंचाधिकपंचाशद्युक्ते संवत्सरसहस्रे ॥ कृतिरियं जैनागमभावनाभावितांतःकरणानां श्रीवर्धमानसूरिपूज्यपादानामिति । अक्षरघटनामानं सम्यगविज्ञाय यत्कृतं धार्टयात् । गंभीरपदार्थानामुपदेशानां मया स्मरणहेतोः ॥ विद्वद्भिरागमव(च?)रैरवधानपरैः परोपकाररतैः । मय्यनुकंपैकरसैस्तच्छोध्यं मर्षणीयं च ॥ संवत् १२१२ चैत्रसुदि १३ गुरौ अद्येह श्रीअजयमेरुदुर्गे समस्तराजावलीविराजितपरमभटारकमहाराजाधिराजश्रीविग्रहराजदेवविजयराज्ये उपदेशपदटीकाऽलेखीति । 49. त्रुटितपत्र. 50. पंचाशकवृत्ति by अभयदेव. 185 leaves. (त्रुटित) 30x21. (मु.) 51. उपदेशपट्टीका by वर्धमानाचार्य. leaves 149-299. Same as No. 48. 25x 23. संवत् ११९३ ज्येष्ठसुदि २ रवौ । 52. त्रुटितपत्रसंग्रह.. 53. हैमतद्धितवृत्ति (त्रुटित ). 265 leaves. 19] x 2. (मु.) Beg:-तद्धितोणादि [ : । ६।१।१॥] 54. पंचसंग्रहवृत्ति [by मलयगिरि]. 2-432 leaves. :.1 x 2. ( मु.) चरमसंछोभसमयं(ए?) एगा टिइ(ई) होइ ete. तदेवमुक्ता बंधविषयाः (धयः।) 55. (1) शाता(मूल). 1--146 leaves. (त्रुटित) (मु.) । (2)शातावृत्ति [by अभयदेव ]. 149-264 leaves. (मु.) 56. नवपदप्रकरणबृहद्वृत्ति. 1-255 leaves. 32x2}. Beg:-शुद्धध्यानधनप्राप्त्या कर्मदारियविद्रुतौ । निर्वृतिः साधिता येन तं नमामि जिनप्रभुं ॥१॥ जयति जितकर्मशत्रुर्लब्ध्वा(ब्धा?)तुलमहिमकेवलपताकः । त्रिदशासुरकृतपूजः स तत्व(त्त्व)विनिवेदको वीरः ॥२॥ यस्याः प्रसादयत्ने(याने?)न लीलया शेयसागरं । तरंति विबुधाः सा मे सन्निधत्तां सरस्वती ॥ ३ ॥ मम बुद्धिकुमुदिनीयं यत्संगमशशधरोदये सम्यक् । अलभत विकासमसमं तान्भक्त्या निजगुरूनौमि ॥ ४ ॥ श्रीदेवगुप्तसूरिर्विरचितवान्नवपदप्रकरणं यत् । विवृति तस्य विधित्सुर्विज्ञपये सज्जनानेवं ॥ ५॥ वृत्तिर्यद्यपि विद्यतेत्र विहिता तैरेव पूज्यैः स्वयं संक्षेपेण तथापि सा न सुगमा गंभीरशब्दा यतः । विस्पष्टार्थपदप्रबंधरुचिरा तेनेयमारभ्यते किंचिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥ ६ ॥ Page #83 -------------------------------------------------------------------------- ________________ Oo CATALOGUE OF PALM-LEAF MAS. यचासमंजसं किंचिज्ज्ञायतेत्र प्रमादतः । पुत्रापराधवत्सर्वं तद्बुधैर्मम सह्यताम् ॥ ७ ॥ 57. भगवतीवृत्ति (त्रुटित ) [by अभयदेव]. 434 leaves. 27x28. (मु.) _Beg:-[ सर्वज्ञमीश्वरमनन्तमसङ्गमञ्यं, सार्वीयम स्मरमनीशमनीहमि [ द्धम् ।] सिद्धं शिवं शिवकरं etc. 58. आवश्यकबृहद्वृत्ति (द्वितीयखंड ). leaves 4-341. ( No. 380) (म.) 59. ( 1 ) समवायांगटीका. leaves 3-362. 31 x 2. (त्रुटित ) (मु.) (2) सु(सू )यगडांग (सूत्रकृताङ्ग) टीका. 121-267 leaves. (त्रु.) (मु.) 60. योगशास्त्रटीका (मु.), आचारांग (मूल) (मु.), महानिशीथचूर्णि, पाक्षि कसूत्रवृत्ति (मु.), आचारांगवृत्ति (मु.) (त्रुटितपु० ). 61. सम्यक्त्वालंकार. Beg:-प्रव्रज्याप्रमदाविवाहमहसि स्कंधस्थ केशावली संक्रांतिच्छलतः कपोलविलसत्कस्तूरिकामंडनः । सर्वस्वर्वनिताप्रगीतधवलः सन्मार्गमासे... ...मिह जायतां जिनवरः श्रीनाभिभूः संमुखः ॥१॥ की. पीयूषवृष्टया मम निखिलममी तापमौर्वोत्थमनन् नूनं मत्वेति येभ्यः करचरणनखच्छद्मना रत्नराशिः। खःसन्मत्थ(१)मपि हि मणीः कौस्तुभं दासयन्तीः प्रीत्या प्राभृत्यका(न्मम ददतु शिवं तेजिताद्या जिनेंद्राः ॥ २ ॥ आयाता गलहस्तितामृतरुचिच्छत्रत्रयीच्छमतस्त्रिस्रोताः किल तीर्थमुत्तमतमं यं......वितुं । ऊर्ध्वस्था व्यरुचन्त्रिविष्टपज़ने श्वस्य(?)न्यथेयं कथं तीर्थत्वं जडरूपिणी व्रजति स श्रीवर्धमानः श्रिये ॥३॥ ऊर्ध्वस्फुटाम्रदलकः करुणामृतेनाकंठं भृतो दशनदीधि[ति?]पु... विश्वत्रयीशिरसि संस्थित आशु भूयाच्छीपावपूर्णकलशो मम संमुखीनः ॥ ४॥ श्रीगौतमः सूरिजिनेश्वरश्च श्रुतं च जैन श्रुतदेवता च । चतुष्कमेवं हृदयांगणे स्वेनुक्ता(?)मया सिद्धिकृते प्रपूर्य । आमूलचूलविलसत्सुवृत्तनरनायकम(स?)हस्रं सम्यक्त्वालंकारं हृदलंकारं सतां कुर्वे ॥ ६ ॥ 62. त्रुटितपत्रसंग्रह. about 200 leaves. 16 x 2. 63. अनुयोगद्वारव्याख्या. 6-187 leaves. 17 x 21. (मु.) 64. भाष्यत्रयवृत्ति (मु.), कल्पचूर्णिवृत्ति, आदि (त्रुटित). 15x2. 65. जम्बूद्वीपप्रज्ञप्तिवृत्ति (मु.) (त्रुटित). 17 x 2. 66. व्याकरणपत्र (त्रुटित ).. . 67. शिष्यहिता (विशेषावश्यकव्याख्या?) by हेमचन्द्र (त्रुटित) 14x2. 68. त्रुटितपत्र (No 1695.) जीर्ण. 69. त्रुटितपत्र ( No 1696.) 17 x 2. 70. श्रुटितपत्र ( No 1697.) Page #84 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 71. कातन्त्रवृत्तिपंजिका of त्रिलोचनदास. 72. उत्तराध्ययनबृहद्वृत्ति (त्रुटित) by शान्तिसूरि. 393 leaves. 20 x 21. (मु.) 73. (1) सूर्यप्रज्ञप्तिवृत्ति 264 leaves. अपूर्ण. (मु.) (2) आवश्यकवृत्ति. (3) ओघवृत्ति (त्रुटित). 30 leaves. 30x21. (मु.) 74. विशेषावश्यकवृत्ति by जिनभद्र. 336 leaves. 31] x 21, Beg:-नतविबुधवधूनां 75. व्यवहारवृत्ति (त्रुटित). leaves 2-341. 32x2g. 76. आवश्यक लघु] वृत्ति (त्रुटित). 301 leaves. 30 x 21. 77. अनेकार्थकौमुदी (प्रथमखण्ड ). 336 leaves. 18 x 2. 78. सुपार्श्वचरित्र(प्रा०) by लक्ष्मणगणि. 343 leaves. 34 x 2. (मु.) 79. बृहत्कल्पवृत्ति (त्रुटित) upto षष्ठ उद्देश. 282 leaves. 38 x 21. ___Col:-कल्पटीकायां षष्ठ उद्देशः समाप्तः। 80. पिण्डनियुक्तिवृत्ति (शिष्यहिता). 234 leaves. त्रुटित अपूर्ण. Beg:-नम्रामरेश्वरकिरीटनिविष्ट upto 646 th गाथा. 33 x 2. 81. विशेषावश्यक 4300 gathas सू. ७४ 161x2 very old. (मु.) 82. आवश्यकबृहदृत्ति (शिष्यहिता) प्रथमखण्ड by हरिभद्र. leaves 396. 32x2. (मु.) Col:-खस्ति संवत् १४८९ वर्षे पौषवदि २ भौमे स्तंभतीर्थे पुस्तक लेषिनीयी(१)। श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिविजयराज्ये सा० डूंगरसुत बलिराज उदयराज. सुश्रावकयो (काभ्यां ?) निजपुण्यार्थ पुस्तकं लेखापितं । 83. भट्टिकाव्यलघुटीका [ by अनिरुद्ध ]. upto the 15th surga 22nd stanza 179-415 leaves. इति भट्टिकाव्ये लघुटीकायामनिरुद्धपंडितविरचितायां रावणवधाधिकारकांडे तृतीयः परिच्छेदः । Beg:--अथेदानीमात्मनेपदमधिकृत्याह अगाव(ह)त त[तो] व्योम [ स० ८ श्लो० १] 84. (1) प्रमाणमीमांसा. 1-111 leaves. 15 x 2. (अ.मु.) Beg:-अथ प्रमाणमीमांसा । सम्यगर्थनिर्णयः End:-समासपरीक्षानाम प्रकरणं (2) परीक्षामुख [विवरण (प्रमेयकमलमार्तण्ड ) by प्रभाचन्द्र ]. 112-119 leaves. (मु.) End:-नंदताद्वारितैकांतरजा जैनमतार्णवः । (3) न्यायग्रन्थ. 120-137 leaves. 85. मुनिसुव्रतचरित्र by पद्मप्रभ. 221 leaves. 31x2. 86. (1) योगशास्त्रस्वोपक्षविवरण. 119-312 leaves. त्रुटित 32x2. (अ.मु.) (2) आवश्यकवृत्ति (त्रुटित ). 87. पंचाशकलघुवृत्ति 265 leaves. 12 x 2. 88. त्रिषष्टि (तृतीयपर्व ). 2-140 leaves. 10x2. (मु.) Page #85 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. 89. साधुप्रतिमाप्रकरण 5-100 leaves. त्रुटित 36-1017 gathas. 90. (1) प्रश्नोत्तररत्नमालावृत्ति [ by हेमप्रभ ]. paper ms. Beg :- चंद्रादित्यमहौषधी मणितडिद्दीपादितेजखिनो (ये) भावाः प्रकटप्रकाशपदवीं नेतुं न शक्याः क्वचित् । दृश्यं खलु तेपि निर्मलतमज्ञानेन यस्यानिशं तस्मै श्रीपरमात्मने निरुपमत्रैलोक्यनेत्रे नमः ॥ कामदा कामदा काम कामाक्षी कामरूपिणी । कामधेनूपमा कं मे देयाद्देवी सरस्वती ॥ 10 sagar प्रश्नोत्तरभू (?) ततोपि भिद्यते । अत्यंत विशदवर्णा गुणगणरम्या महार्थविषया च । योग्या क्षमाधराणामनेकवर्ण प्रभावयुता ॥ End:--श्रीजैनशासनांभोधिसमुल्लाससुधाकराः । जज्ञिरे जगति ख्याताः श्रीचंद्रप्रभसूरयः ॥ धर्माधारतया सुदुश्वरतपश्चारित्र तेजस्वया नानासूरिविनेयसेविततया तैस्तैर्गुणैर्विश्रुतः । श्री चंद्रप्रभसूरिपट्टतिलक ( को ) निग्रंथचूडामणि - जज्ञे श्रीजयसिंहभूपतिनुतः श्रीधर्मघोषप्रभुः ॥ तदीयहस्तपद्येन लब्धश्रीसूरिसंपदः । बभूवुर्जगमं तीर्थं श्रीयशोघोषसूरयः ॥ ९ ॥ आवर्जिते गुणगणैर्येषां गभीरिमादिभिः । समं (रूप) लक्ष्मी सरस्वत्यौ समायातां वर्ग ( ? ) तले ॥ १० ॥ तेषां सपुण्यलावण्यरूपपांडित्यसंपदां । स्वहस्तदीक्षितैः शिष्यैः श्री हेमप्रभसूरिभिः ॥ ११ ॥ भुवनश्रुतिरविसंख्येवर्षे हरिपाल मंत्रिविज्ञप्तैः । एषा चक्रे वृत्तिः प्रश्नोत्तररत्नमालायाः ॥ १२ ॥ कनकगिरिकनकदंडं धत्तेम्बरमेघडंबरं छत्रं । जगती जगतो यावत् (द्) वृत्तिरियं वर्ततां तावत् ॥ १३ ॥ ग्रंथा २१३४. After this follows & प्रशस्ति of 25 verses of which the last verse is श्रीजिनेश्वरसूरीणां पादांभोजमधुव्रतैः । श्री देवमूर्त्यपाध्यायैर्निर्मितैषा प्रशस्तिका ॥ इति प्रश्नोत्तर रत्नमालावृत्तिपु० साधु अभय चंद्रलेखितायाः प्रशस्तिः समाप्ता । ( 2 ) न्यायवार्तिक 2 - 155 leaves. 12 x 22. (मु. ) On 1 page 117 इत्युद्योतकार (करे ?) न्यायवार्तिके चतुर्थस्य प्रथममाहिकं । and on page 146 उद्योतकरे न्यायवार्तिके पंचमस्याद्यमाह्निकं । 91. आवश्यक निर्युक्तिवृत्ति 3-240 leaves. अपूर्ण 31 x 2. 92. दुर्गसिंहवृत्ति. 181 leaves त्रुटित 142 x 12. (मु. ) 93. (1) भाग्यवार्तिकढीका [ by अनिरुद्ध ]. 1-117 leaves. 13 × 2. Page #86 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. Beg:--स्यादेतत्प्रथमाध्याये प्रमाणादयः पदार्था उद्दिष्टा यथोद्देशं च सजातीयव्यावृत्ता लक्षणतोधिगतास्तत्किमपरमवशिष्यते येन ( यदर्थ ? ) द्वितीयाध्यायोयमारभ्यते ॥ End:-पण्डितश्रीअनिरुद्धविरचितायां भाष्यवार्त्तिकटीकाविवरणपंजिकायां पंचमोध्यायः । (2) सांख्य सप्ततिवृत्ति ( माठरवृत्ति ? ). 8-102 leaves. 13 x 2. End:—कृतिराचार्यमस्येति सांख्य सप्ततिवृत्तिः समाप्ता । 94. भगवती (मु. ) etc त्रुटित 32 x 2. 95. (1) द्रव्यालंकारवृत्ति ( द्वितीयप्रकाश ) [ by रामचन्द्र & गुणचन्द्र ]. 1-113 leaves. 13 x 2. Beg: — एवं तावद्द्रव्यपंचकमव्या ( ध्या ? ) ज्जीवद्रव्यं । खपरपरिज्ञानसंपदां सकलद्रव्याणां मूर्धाभिषिक्तत्वेन प्रथमं व्याख्यायाधुना तदत्यंतोपकारकं पुद्गलद्रव्यं व्याख्यातुं तल्लक्षणमुच्यते । End:-रूपं च सत्त्व (त्त्व ) मथ वादिविटैर्विलुप्तमित्थं यया स्थितिमनीयत पुद्गलानां । तन्मा कदाचिदपि पुलताममी नौ संदीदृशन्यदि भवंतितमां कृतज्ञाः ॥ इति श्रीरामचंद्रगुण चंद्रविरचितायां खोपज्ञद्रव्यालंकारटीकायां द्वितीयः पुद्गलप्रकाशः समाप्तः । (2) द्रव्यालंकारवृत्ति (तृतीयप्रकाश) [by रामचन्द्र & गुणचन्द्र ]. 1-197 leaves. 13 × 2 ( 80-82, 115 - 118 & 128 leaves missing) Beg:—प्रथमप्रकाशे तावदशेषद्रव्याणां प्रधानमात्मस्वरूपभेदैः प्रमाणप्रतिष्ठितः (तं) कृतस्त (तं तदनु द्वितीयप्रकाशे तदत्यंतोपकारकाः पुद्गलाः । संप्रति पुनर्गतिस्थित्यवगाहदानेनोभयोपकारकाणां धर्मादीनामवसरस्ततस्तेपि स्वरूपतः प्रमाणप्रतिष्ठिताः क्रियते । 'अथाकंपानीति अथ ध्वनिरधिकारार्थो मंगलार्थो वा अस्मिन्प्रकाशेऽकंपानि त्रीणि द्रव्याण्यधिक्रियते । End: - पूर्वैर्यस्य समुद्धृतिनं विहिता धीरैः कुतोप्याशया -> दावाभ्यां स समुद्धृतः श्रुतनिधेर्द्रव्योक्त (क) रो दुर्लभः । एनं यूयमनंतकार्यनिपुणं गृह्णीत तत्कोविदाः स्वातंत्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धिं हृदि ॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रांतवांश्च न्यायाटव्यां वचनशठताप्रोष्ठ (त्थ ? ) सत्कंटकायां । आनातीव विषम विफलप्रक्रियेयो विशेषे शास्त्रारंभ यदि परमसौ दक्षतां लक्षयन्नौ ॥ नोत्प्रेक्षा बहुमानतो न च परस्पर्द्धा समुल्लास तो नापीं दुद्युतिनिर्मलाय यशसे नो वा कृते संपदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपंचश्रमः संदर्भांतरनिर्मितावनवमप्रज्ञाप्रकर्षश्रिये ॥ इति श्रीरामचंद्रगुणचंद्र विरचितायां स्वोपज्ञदव्यालंकारटीकायां तृतीयोऽकंपप्रकाश इति संवत् १२०२ सहजिगेन लिखि. leaves are missing. 11 ...... 96. पदार्थधर्म संग्रहव्याख्या 2-111 leaves. अपूर्ण 12 x 2 first & 107 . नमो जलदनीलाय शेषपर्यङ्कशायिने । लक्ष्मीकंठग्रहानंदनिष्यंदाय मुरद्विषे ॥ Page #87 -------------------------------------------------------------------------- ________________ 12 CATALOGUE OF PALM-LEAF MSS. द्रव्यपदार्थ व्याख्याय गुणानां निरूपणार्थमाह । रूपादिनामिको गुणाय सामान्यं ते (१) रूपनिर्णय (२) गुणनिर्णय 97. शान्तिनाथचरित्र (प्राकृत ) त्रुटित by देवचंद्र. 31 x 2.. 98. संग्रहणी(जिनभद्रीय)वृत्ति [ by शालिभद्र ]. 132 x 2. Beg:-केवलविमलज्ञानावलोकलोचनसुदृष्टार्थ । त्रिदशसुरेंद्रवंदितमानम्य जिनं महावीरं । वक्ष्यामि संग्रहण्या जिनभद्रगणिक्षमाश्रमणभृतः । End:-थारापद्रपुरीयगच्छनलिनीषंडैकचंडद्युतिः सूरिः पंडितसर्व( मूर्ध )मंडनमणिः [ श्रीशालिभद्राभिधः ] आसीत्तस्य विनेयतामुपगतः श्रीपूर्णभद्राह्वय स्तेषां शिष्यलवेन मंदमतिना वृत्तिः कृतेयं स्फुटा ॥१॥ एका[ देशवर्षशतैर्नवाधिक ]त्रिंशताधि(ब्द)कैर्यातैः । विक्रमतोरचयदिमां सूरिः श्रीशालिभद्राख्यः॥ सहस्रद्वितयसाधकम् । पिण्डित श्लोक ग्रंथान २५०० संपूर्ण 99. काव्यप्रकाशसंकेत (काव्यादर्श) by भट्ट सोमेश्वर. upto गुणः कृतात्मेति 206 leaves. 12 x 2. Beg:-पदार्थकुमुदवातसमुन्मीलनचंद्रिकां । वंदे वाचं परिस्यंदजगदानंददायिनं ॥ 100. प्रशमरतिव्याख्या . 1-201 leaves. 15 x 2. (मु.) ___Beg:-प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः। [तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥] 101. निशीथचूर्णि. 315 leaves. अपूर्ण 32 x 2. Col:-सं. १५४९ ? वर्षे श्रीजिनसमुद्रसूरिविजयराज्ये महोपाध्याय श्रीकमलसंयमशिष्यश्रीमुनिमेरु उ(रू ?)पाध्याग्रंथोयमधीयत । 102. (1) सम्मतिटीका (तत्त्वबोधविधायिनी). (अ.मु.). (2) [उत्तराध्ययनटीका (सुखबोधा) by नेमिचंद्र? ]. 235-454 leaves, 23 x 2. ___Col:-इत्युत्तराध्ययन टीका[यां] सुखबोधायां षट्त्रिंशमध्ययनं समाप्तं । संवत् १४९१ वर्षे श्रावणव० १३ रवौ श्रीस्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापाल[न]पटुतरे विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराज्ये...साईयासहितेन श्रीसिद्धांतकोशे श्रीउत्तराध्ययनलघुटीका सूत्रसहिता समाप्ता। 103. क्षेत्रसमासटीका by मलयगिरि. 4-249 leaves. 29 x 2. 104. कातंत्रवृत्तिविवरणपंजिका by त्रिलोचनदास. 196 leaves. 14x2. Col:-सं० १४११ वर्षे पौषवदि ७ सोमे अद्येह श्रीमदणहिल्लपुरपत्तने खरतरगच्छीयभट्टारिकश्रीजिनचंद्रसूरिशिष्येण पं० सोमकीर्तिगणिना आत्मावबोधनार्थ वृत्तित्रितयपंजिका लिखापिता लिखितं प० महियाकेन ॥ यादृशं पु. 1P. Page #88 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 105. तपयोगाष्टक, (त्रु.) 54 - 122 leaves. 8 x 2. 106. हेयोपादेया (उपदेशमालावृत्ति) 274 leaves. 25 x 2. (मु.) 107. नैषधीका (साहित्य विद्याधरी ) 1-4 सर्गs. 5 - 218 leaves. 15 x 2. 108. दर्शनशुद्धिवृत्ति (त्रु . ) . 3 - 250 leaves 32 x 2. (मु.) रुक्खे व मूलं नगरे दुवारं पासा पीढं 109. नंदिटीका by मलयगिरि ग्रंथाग्र ७७३२. 34 x 2. (मु.) Col: - संवत् १४८८ वर्षे सत्य (?) पुरे पौषवदि १० दिने श्रीपार्श्वदेवजन्मकल्याण के श्रीखरतरगणाधिपैः [ श्री ]जिनराजसूरिपद्यालंकारैः प्रभुश्रीमज्जिनभद्रसूरि सूर्यावतारैः श्रीनंदिसि - inपुस्तकं खहस्तेन शोधितं पाठितं च श्रीश्रमणसंघेन वाच्यमानं चिरं नंदतु. 110. त्रुटितपत्र. • 111. (1) प्रज्ञापना (मूल) 100-233 leaves. (2) प्रज्ञापनावृत्ति. 234-244 leaves. त्रुटित 32 x 22. (मु.) 112. धर्मोपदेशमाला प्राकृतटीका. 19-330 leaves. 30 × 22. 113. पनवणा (प्रज्ञापना) सूत्र. 170 leaves. complete 33 × 22. (मु.) सं० १३८९ वर्षे. 13 114. आचारांगवृत्ति (जीर्ण, त्रुटित ). 30 x 22. (मु.) 115. ठाणांग (स्थानाङ्ग) वृत्ति by अभयदेव. 10-333 leaves. 34 x 223. (मु.) 116. (1) आवश्यक टिप्पन. 85 leaves. अपूर्ण (मु.) (2) आवश्यकटीका. 2-133 leaves. त्रुटित (मु.) (3) ज्ञाता विवरण 2-197 leaves. (मु.) (4) विशेषावश्यक. 8-107 leaves. (मु.) 117 (1) अनुयोगद्वारवृत्ति (अपूर्ण). 2-188 leaves. 34 × 22. (मु.) (2) उवासग ( उपासक ) दशाविवरण. 143 leaves. अपूर्ण ( मु. ) 118. प्रज्ञापना [g] वृत्ति 368 leaves. अपूर्ण 31 x 22 119. आवश्यकनिर्युक्ति ( 1990 old number ). 327 leaves त्रुटित 32 x 22. (मु.) 120. तत्त्व संग्रह (मूल) 1 - 185 leaves. अपूर्ण 16 x 2. Being printed see No. 8. End :- सर्वाकारध रोपेतं सद्वृत्तप्रतिपादकं । इहामुत्र च भव्यानां विविधाभ्युदयावहं ॥ ९४ ॥ सर्वानुशयसंदोह प्रतिपक्षाभिधायकं । निर्वाणनगर द्वारं 121. (1) धर्मबिन्दु (मूल) 1 - 64 leaves. संपूर्ण (मु.) (2) पदार्थधर्मसंग्रहवृत्ति 1-83 leaves. ( मु.) (3) सरस्वतीस्तव. 2 x 1. 122. (1) शंक्रस्तववृत्ति (नमुत्थुणंटीका) by प्रद्युम्न सूरि ?. 1-130 leaves. अपूर्ण. 1 शक्रस्तवादिविवरण ? Page #89 -------------------------------------------------------------------------- ________________ 14 CATALOGUE OF PALM-LEAF MSS. Beg :- रागाद्यराति विजयाप्त जिनाभिधानं देवाधिदेवमभिवंद्य निराकृताघं । तच्चैत्यवंदन नियुक्तमशेषसूत्रं शक्रस्तवादि विवृणोमि यथावबोधं ॥ १ ॥ ( 2 ) 2-50 leaves. some work on चैत्यवंदन 123. नेमिचरित्र (त्रिषष्टि ) 251 leaves. 20 x 2. अपूर्ण (मु.) 124. नैषध (मूल). 1832 x 2. (मु.) Colophon. संवत् १३७८ श्रीश्रीमाल कुलोत्तंसश्रीजिनशासनप्रभावनाकरणप्रवीणेन सादेदापुत्ररत्नेन सा. आनासुश्रावकेण सत्पुत्र उदारचरित्र सा० राजदेव सा०छज्जल सा० जयंतसिंह सा० अश्वराजप्रमुखपरिवार परिवृतेन युगप्रवरागमश्रीजिनकुशलसूरिसुगुरूपदेशेन नैषधसूत्रपुस्तिका मूल्येन गृहीता । 125. अनेकार्थकैरवकौमुदी. 204 leaves. 16 × 13. 126. ऋषिमण्डल (भत्तिभर० ) वृत्ति. 199 leaves, 18 × 2. Beg :- अर्हलक्ष्मीं स्तुमः श्रेष्ठपरमेष्ठिपदप्रदां । यत्पुरः किंकरायंते सुरासुरनरश्रियः ॥ गुणालयः कलज्ञानभृतः प्रतिहतकुधः । उल्लासित महानाभिजन्मान्येपि श्रिये जिनाः ॥ संभूय सकलैः कल्पपादपैरिव कल्पितः । युगादि जनकल्पदुर्लोकोत्तरफलप्रदः ॥ जयंति शांतिनाथस्य क्रमखन्नखार्चिषः । विश्वविश्व विपद्धांततां तिशांतिक हेतवः ॥ End:--संवत् १३८० आषाढशुदि ५ भौमे । 127. ठाणांग, पन्नवणा ( स्थानांग, प्रज्ञापना ) आदि त्रुटित. (मु.) 128. प्रज्ञापनावृत्ति (त्रुटित ). 267 leaves. (मु.) 129. बृहत्कल्पवृत्ति (त्रुटित ). 88-280 leaves. 37 x 22. 130 (1) धर्मोत्तर ( न्यायबिन्दुटीका ) टिप्पन by मल्लवादी. ग्रं. १३००.. 131⁄2 × 12. X Beg:-- प्रणिपत्य जिना ... ... ... ... 800 न्यायबिटीकायाः क्रियते टिप्पनकं मया ॥ १ ॥ ( 2 ) है मलघुवृत्ति. leaves 1-91. (मु.) Beg:—आ तुमोत्यादिः कृत् [ ५1१1१ ] upto the end of the 8th Adhyáya प्रं. १६७८ संवत् १२०६ आषाढवदि ५ सोमे. 131. विलासasकहा. 206 leaves. 1332 x 22 Beg :- बहुरयणमणोहरु निम्मलपयहरु सगुणु सुवन्नाहिद्वियउ । (भ?) कस्स न सोहइ नयणु मोहइ कव्वहारु कंठट्ठियउ ॥ पढमं पप्पु (वि ? ) णु उसहसामि पुणु अजिउ वि विनि (णि ? ) जियभर थुणामि । संभव भावेविणु भवविणासणु वंदिवि अभिनंदणु गुणनिधाणु । Page #90 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAN AT JESALHERE. 15 End:-कह विलासवइ एह समाणिय नियबुद्धिहिं मं(मई ?) जारिस जाणिय । एह कह निसुणेविणु सारु मुणेविणु सयलपमायई परिहरहु ॥ असुहहं मणु खंचहु जिणवरु अंचहु साहारणु वि(थि?)रमणु व(ध?)रहु । इइ(य?) विलासवइ(ई)कहाए एगारसमा संधी समत्ता। समत्ता विलासवइ(ई)कहा. The portion of the author's pras'asti is incomplete on page 206. 132. (1) दशवैकालिकटीका (सचित्र ) by तिलकाचार्य. 186 leaves. (2) संग्रहणीवृत्ति by देवभद्रसूरि. 187-275 leaves. (मु.) (3) कल्पटिप्पन by पृथ्वीचंद्र. 276-338 leaves. Col:-लेखकवयजाशालायां लिखितं । 133. अंगविद्या 241 leaves. 34 x 2. ग्रंथान ९०००. Col:-संवत् १४४८वर्षे वैशाखसुदि ३ अयेह श्रीस्तंभतीर्थ खरतरगच्छे श्रीजिनभद्रसू. रिविजयराज्ये परिक्षिगूजरसुतपरिक्षिधरणाकेन अंगविद्यापुस्तकं लिखापितं । 134. उपदेशमालावृत्ति (दोघट्टी) by रत्नप्रभसूरि. 318 leaves. 27 x 21. 135. (1) ओघनियुक्ति. 2-36 leaves. 30 x 2. (मु.) (2) ओघनियुक्तिवृत्ति. 32-164 leaves. (मु.) Col:-संवत् १४८७ वर्षे श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टालंकारश्रीगच्छनायकश्रीजिनभद्रसूरिसुगुरूणामादेशेन पुस्तकमेतल्लिखितं शोधितं च । लिखापितं साह धरणाकेन सुत साईयासहितेन । 136. जीतकल्पभाष्य (?). 50-330 leaves. त्रुटित 32x2. प्राकृत क्वचित्संस्कृत. 137. भगवती (मूल). 255 leaves. त्रुटित (मु.) 138. (1) नेमिचरित (भवभावनावृत्त्यन्तर्गत) by मलधारिहेमचंद्र. 1-255 leaves. 32 x 21. Beg:-अज्ज वि जस्स पवत्तइ धम्मो नीई य भरहवासम्मि । तं पढमजिणवरं पणति(पणि? )वयामि निद्दलियदुरिओहं ॥ Col:-इति नवभवप्रतिबद्धं श्रीनेमिजिनचरिताख्यानं समाप्तं । संवत् १२४५ वर्षे चैत्रसुदि १४ रवौ चरितमिदं लिखितं (2) जिण(न)दत्ताख्यान [by सुमतिगणि]. 265-294 (right) leaves, Beg:-जयउ विणिज्जियदुजयदुरंतकंदप्पदप्पमाहप्पं । दुदृढकम्मदोघटकेसरी जिणवरो वीरो॥ End:-आसी असेसमेइणिअस्संतभमंतकित्तिपन्भारो। सिरिनेमिचंदसूरी पाडिच्छयगच्छकप्पदुमो॥ चंदो व्व अमलमुत्ती सूरो इव सत्तवी(वा ? )इसंपन्नो। सिंधु व्व विविहरयणोवसोहिओ नीरसहिओ य ॥ जो सो उत्तमगुणरयणविउलनिहोसकोसभूएहिं । सिरिसव्वदेवसूरिहि टा (हिं ठा ?)विओ उत्तमपयंमि ॥ Page #91 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. तस्स विणेएण इमं बहुभव विबोहकरणतिसिएण । सुमइगणिणा विरइयं जिणयत्तमहारिसीचरियं ॥ जाव जिणवीरतित्थं वित्थरउ इमं पि ताव भरहम्मि । उप्पायउ सुयणाण आणंदं वीरवयणं व ॥ इमं चरियं पुन्नं जमुवज्जियं मए किंपि । बहुपुन्नपावमुक्का सोयारगणा तउ(ओ!) हुंतु ॥ जिणदत्ताख्यानकं समाप्तं । ग्रं. ७५०. संवत् १२४६ वर्षे श्रावणवदि ६ गुरावयेह श्रीमदणहिल्लपाटके श्रावकरांवदेवेन निजपितृभ्यः श्रेयो) श्रीमदरिष्टनेमिचरितं जिनदत्तकथासमं लिखापितं पुस्तकं । 139. धातुपारायणवृत्ति by हेमचंद्र. 181 leaves. (मु.) 140. (1) गीताभाष्य by शंकराचार्य. 130 leaves. संपूर्ण. (मु.) (2) इष्टसिद्धि [ by विमुक्तात्माचार्य]. 1-89 leaves. अपूर्ण. Beg:-यानुभूतिरजामेया नत्वा( नन्ता ? )त्मानन्दविग्रहा। महदादिजगन्मायाचित्रभित्तिनमामि तान्(म्)॥ इष्टानिष्टाप्तिहानीच्छास्तत्सिद्धिर्यदृशा श्रुतेः । तं मां नत्वेष्टसिद्ध्यर्थ विवृणोम्यात्मसन्दृशे ॥ At p. 82. श्रीमत्परमहंसपरिव्राजकाव्ययात्मपूज्यपादशिष्यविमुक्तात्माचार्यस्य कृताविष्टसिद्धौ प्रथमाध्यायस्समाप्तः। 141. भगवतीवृत्ति (द्वितीयखंड ). 1-244 leaves. From the 9th S'ataka till end. ( .) Col:-संवत् ११९४ श्रावणसुदि ६ शुक्रे लिखितं च लेखकवंदिराजेन । 142. नैषधटीका (साहित्यविद्याधरी) by विद्याधर. 377 leaves. Upto the ___end of the 12th Canto. 143. (1) ओघनियुक्ति. leaves 1-7. (मु.) (2) दशवैकालिकवृत्ति (हारिभद्री). leaves 12-212. (मु.) Col:-संवत् । दोषारुचि चंद्रकुलं प्रजनितबहुलक्षपापहरणत्वे । यचरिते सद्भासां तत्तजयति महातपो हितं सकलं ॥ तस्मिन्बभूव भुवनत्रयगीतकीर्तिः श्रीमान् कृती सुकृतवान्मुनिचंद्रसूरिः । यस्याद्भुतैकचरितांबुनिधेर्गुणानां सद्ध्यानजातपरिमा गुरुणापि कर्तुः॥ सूरिश्रीमानदेवाभिधानस्तच्छिध्योभूद्भूषणं भूरमण्याः । बद्धस्पर्धा यद्गुणाः कीर्तिवध्वा सो ईदृगूर्वी(?) खकौतुकेन ॥ शिष्यस्तस्याजनि बहुमतः श्रीयशोदेवसूरियस्यात्यर्था गुरुगुणगणाः प्रत्यहं वृद्धिभाजः । ब्रह्मांडांतर्निजनिवसनस्थानसम्बाधभीत्या शंके भ्रमुस्त्रिभुवनमदो वीक्षितुं सर्वदैव ॥ नागपालसुतः श्रीमान् श्रीधराख्योभवद्वणिक् । जंगदानन्दनस्तस्याभूदानन्दाभिधः सुतः॥ स इदं लेखयामास दशवैकालिकाभिधं। पुस्तकं सूरये तस्मै श्रीमते शुद्धमानसः ॥ २॥ Page #92 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 17 144. (1) ओघनियुक्तिभाष्य. 101 leaves. Col:-संवत् १४९१ वर्षे श्रावणसुदि १ बुधे श्रीमति स्तम्भतीर्थे श्रीओघनियुक्तिभाष्यं लिखितं पुरोहितहरीयाकेन। (2) अनुयोगद्वारचूर्णि. 1-69 leaves. I. २२६८. 145. शाताधर्मादिषडंगविवरण. 1-375 leaves.. Col:-यस्योद्यद्वक्त्रचंद्रद्युतिभिरिह मुखेष्विदुकांतेष्विवोच्चैः सन्दृष्टेषु श्रवःसु श्रमजलमिषतोऽखर्वगर्वप्रव० । वादीन्द्राणां विवादेष्व[व]निपतिगृहप्रांगणानामयत्नात् सिद्धथत्याक्षोभनश्रीजिनपतियतिपः कस्य न स्यान्मुदेऽसौ ॥५॥ 146. पृथ्वीचंद्रचरित्र (प्रा.) by शांतिसूरि. 1-260 leaves. I. ७५००. Col:-संवत् १२२५ वर्षे पौषसुदि ५ शनी अद्येह श्रीमदणहिलपाटके समस्तराजावली. विराजितमहाराजाधिराजपरमेश्वरभट्टारकउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिजिंतसाकुंभरीभोपालश्रीमत्कुमारपालदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीकुमरसीहे श्रीकरणादिके समस्तमुद्राव्यापारान्परिपन्थयति सति । 147. शतकचूर्णि. 147 leaves. I. २२००, Beg:-सिद्धो निहु(छु?)यकम्मो सद्धम्मपणायगो तिजगनाहो । 148. प्रमालक्षण. 272 leaves. (मु.) _Col:-संवत् १२०१ माहवदि ८ बृहस्पति लिखितेति । 149. शतकचूर्णि. 173 leaves. Same as no 147. Col:-संवत् ११९६ श्रावणवदि २ गुरौ लिखितं पारि. देवराजेन । 150. (1) पट्टावलि etc. 43 works (722 to 762 ). 126 leaves. Col:-संवत् १११५ वर्षे (2) खरतरपट्टावली by जिण(न)चंद्र. 1-4 leaves. 40 gathas. Col:-संवत् ११७१ वर्षे पत्तनमहानगरे श्रीजयसिंहदेव विजयिराज्ये श्रीखरतरगच्छे योगीन्द्रयुगप्रधानवसतिवासिश्रीजिनदत्तसूरीणां शिष्येण ब्रह्मचंद्रगणिना लिखिता। 151. कातन्त्रवृत्तिदुर्गपदप्रबोध | by प्रबोधमूर्ति]. 191 leaves. ___Col:-इति श्रीजिनेश्वरसूरिशिष्यलेशप्रबोधमूर्तिगणिविरचिते वृत्तिदुर्गपदप्रबोधे कृत्सु षष्ठः पादः समाप्तः । ग्रं. २४९१. विक्रमनृपवर्षेष्टाविंशत्यधिके त्रयोदशशते । संपूर्णः शुच्यां प्रतिपदि राधेश्विन्यां गुरौ वारे॥ 152. पउमचरिय [by विमलसूरि]. 260 leaves. (मु.) Col:-सं. ११९८ कार्तिकवदि १३ महाराजाधिराजविजयराज्ये श्रीजयसिंघदेवे भृगु कच्छसमवस्थितेन लिखितेयं बिल्हणेन । 153. संघाचारभाध्य. 271 (2) leaves. End:-संघाचारे चैत्यवंदनाधिकारः प्रथमः समाप्तः । सं. १३२९ वर्षे पौषवदि १२ भौमे अद्येह षयरोडग्रामवास्तव्यगूर्जरभिन्नवाजातीयठ०चंड सुत ठ० लक्ष्मणेन लिखितं । इदं पुस्तकं पु...तिलकश्रीधर्मघोषसूरिणां । 154. ओघनियुक्तिटीका [by द्रोणाचार्य]. 233 leaves. (मु.) Page #93 -------------------------------------------------------------------------- ________________ 18 CATALOGUE OF PALM-LEAF MSS. Beg :- अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः सिद्धेभ्यः सृतधनकर्मनिबंधनेभ्यः । आचार्यश्रुतघरसर्वसंयतेभ्यः सिद्धयर्थी सततमहं नमस्करोमि ॥ End :- एसा अणुग्गहत्था फुडवियडविसुद्ध वंजणाइन्ना । एक्कारसहिं सएहिं एगुणवन्नेहिं संमत्ता ॥ ओ नियुक्तिका समाप्ता कृतिराचार्य द्रोणस्येति । X (मु.) 155. ( 1 ) ओघनिर्युक्तिवृत्ति [by द्रोणाचार्य ] . 234 leaves. 312 × 22. (मु.) ( 2 ) पाक्षिकसूत्रवृत्ति by यशोदेवसूरि. 1-89 leaves. (मु.) 156. भगवतीवृत्ति by अभयदेव. 397 leaves. 34 x 22. Col: -- संवत् १४८८ वर्षे मार्गशीर्षसुदि २ गुरुदिने श्रीमति स्तंभतीर्थे 157. विशेषावश्यकवृत्ति ( द्वितीयखंड ) by [ मलधारि ] हेमचंद्र. 325 leaves. 33 x 2 2. (मु.) Col:- व्यतीते विक्रमादष्टाष्टान्धदुमितवत्सरे । विशेषावश्यकव्याख्यायां (?) खंड लेखितं मुदा ॥ ९ ॥ 158. स्याद्वादरत्नाकरावतारिका. 261 leaves. 16 x 2. (मु.) Col: -- संवत् १२२५ वर्षे कार्तिकसुदि ७ बुधे अवेह वटपत्रके पंडितप्रभाकर गणिनात्मार्थे रत्नाकराव तारिकापुस्तकं लिखापितमिति । 159. आवश्यक बृहद्वृत्ति by मलयगिरि 324 leaves. 312 × 22. Col: - संवत् १४९१ वर्षे श्रावणसुदि ८ भौमे श्रीमलयगिरि कृतश्री आवश्यक बृहद्वृत्तिद्वितीय खंड पुस्तकें लिखितं । 160. दशवैकालिकटीका by सुमतिगणि. 313 × 22. Col:-- संवत् १४८८ मार्गसीरवदि २ गुरौ. 161. व्यवहारवृत्ति by मलयगिरि up to the 6th उद्देश 31 2 × 22 Col: - संवत् १४९० मार्गसु. ५ पंचम्यां तिथौ. 162. ( 1 ) प्रतिक्रमणसूत्रपद विवृति. 1-146 leaves. ( 2 ) सावगधम्म. 146 - 152 leaves. 163. काव्यप्रकाश. 178 leaves. 18 ×2. (मु.) Col:-कृती राजानकमम्मटालकयोः सं. १२१५ अ ( आ )श्विनसुदि १४ बुधे अवेह श्रीमदन (ण) हिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलप्रसादप्रौढप्रतापनिजभुज विक्रमरणांगणनिर्जितशाकंभरीभूपालश्रीकुमारपालदेवकल्याणविजयराज्ये पंडित लक्ष्मीधरेण पुस्तकं लिखापितं । 164. न्यायकंदली. 239 leaves. 16 x 2. (मु.) 165. (1) लघुधर्मोत्तर ( न्याय बिंदुटीका ) 81 leaves. मं. 1477. (मु.) ( 2 ) चैत्यवंदनवृत्ति by हरिभद्र (मु.) 166. ( 1 ) दर्शनशुद्धिप्रकरण by देवभद्र. 1-52 leaves. मं. 527. (मु.) ( 2 ) यतिप्रतिक्रमणवृत्ति 117 leaves त्रुटित. 167. विलासasकहा [by साधारण ]. 206 leaves. 20 x 2. Page #94 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 10 End:-समत्ता विलासवइ(ई)कहा। वाणिज्जमूलकू(कु)ले कोडियगणविउलवइरसाहाए। विमलंमि य चंदकुले वंसंमि य कव्वकलाण ॥१॥ संताणे रायसहसि(हासे)हरिसिरिबप्पभ(है)टिसूरिस । जसभद्दसूरिगच्छे महुरादेसे सिरोहाए ॥ २॥ आसि सिरिसंतिसूरी तस्स पए आसि सूरिजसदेवो । सिरिसिद्धसेणसूरी तस्स वि सीसो जडमइओ (ई सो) ॥३॥ साहारणोत्ति नामं सुपसिद्धो अत्थि पुव्वनामेणं । थुइथोत्ता बहुभेया जस्स पढिज्नति देसेसु ॥ ४ ॥ सिरिभिल्लमालकुलगयण चंद]गोवइरिसिहरनिलयस्स । वयणेण साहुलच्छीहरस्स रइया कहा तेण ॥ ५ ॥ समराइचकहाओ उद्धरिया सुइ(द्ध)सन्धिबन्धेण । कोऊहलेण एसा पसण्णवयणा विलासवइ(ई) ॥ ६ ॥ एकारसहिं सएहिं [गएहिं ] तेवीसवरिसअहिएहिं । पोसचउद्दसिसोमे सिद्धा धंधुक्कयपुरमि ॥ ७ ॥ एसा य गणिज्जंती पाये(ए)णाणुट्ठभेण छंदेण । संपुण्णाई जाया छत्तीससयाइ वीसाई॥८॥ जं चरियाओ अहियं किंपि इहं कप्पियं मए रइयं । पडिबोहणकारणेहिं(ण) खमियव्वं मज्झ सुयणेहिं ॥ ९ ॥ जयइ तियसिंदसुंदरिवंदियपयपंकया कयारूढा । बुहयणविदिन्नवाणी सरस्सइ सयलसुहखाणी ॥ १० ॥ 168. (1)......विचार. 25-257 leaves. (2) श्रावकधर्म. (?) 186-224 leaves. 169. त्रुटितपत्रसंग्रह, 170. (1) चैत्यवंदनचूर्णिविवरण [by यशोदेव]. 1-63 leaves. End:-वेयमुणिरुद्दसंखे वरिसे चिइवंदणाए चुन्नीए। विवरणमेयं रइयं सिरिमज्जसएवसूरीहिं ॥ (2) पञ्चक्खाणविवरण(सरूव?) [by यशोदेव]. 1-84 leaves, End:-आवस्सयपंचासयपणवत्थुय विवरणाणुसारेण । - पञ्चक्खाणसरूवं भणियं जसएवसूरीहिं ॥ पचक्खरगणना(णा ?)ए गंथपमाणं सयाणि चत्तारि । नयणवसुरुद्दमाणे विक्कमनिववच्छरा ॥ (8) पाक्षिकप्रतिक्रमण(सूत्र?)चूर्णि. 1-26 leaves. 171. दशवैकालिकटीका by हरिभद्र. 171 leaves. (मु.) 172. व्यवहारचूर्णि. 301 leaves. अं. १२०००. 30 x 2. Col:--संवत् १४९० वर्षे माधवदि ५ शुक्रे. 1C. Page #95 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. 173. आवश्यकबृहदृत्ति (द्वितीयखंड ) by हरिभद्र. 310 leaves. 271 x 21. (मु.) 174. त्रिषष्टिशलाकापुरुषचरित्र(गद्य). 161 (?) leaves. 16 x 2. Beg:-देवः स वः खपदमायति नो ददातु यस्यांश(स)योरसितकेशसटे चकास्तः। ऊरुस्थलांछनवृषस्य ययोः कलापौ दूर्वावणद्वितयसंभ्रममादधाते ॥ श्रीहेमसूरेर्मुनिवृंदवृंदारकस्य तस्यास्तु नतिर्मदीया। यग्रंथसिद्धांजनसज्जबोधचक्षुभिरीक्षेत जनोखिलार्थान् ॥ व्युत्पत्तिमंतः सरसाः सहस्रं पूर्वैः कृताः संति महाप्रबंधाः। स्त्रीबालबोधार्थमहं शलाकापुंसां त्रिषष्ठेः च (टेश्च)रितानि वच्मि ॥ End:--विद्योतते हृदयवेश्मनि यस्य दीप्रः श्रीशांतिनाथसुचरित्रमणिप्रदीपः। __ तद्दर्शनस्य महिमा प्रसरन्कदापि व्यालुप्यते न खलु मोहमहांधकारे ॥ 175. उवएसमालादिप्रकरणपुस्तिका. 204 leaves. 17 x 2. (मु.) 176. पंचग्रंथी (बुद्धिसागरव्याकरण ?). Beg.-परं (सिद्ध) [जिनं सर्चविदं] निरंजनं सर्वीयमीशं कमलालयं गुरुं । नस्वा प्रबद्धो लघुपूर्णपद्यवा[]च्छब्दलक्ष्माऽत्रुधबुद्धिवृद्धये ॥ End:-पंचग्रंथ्यां संस्कृताधिकारः [इत्यर्थः] श्रीबुद्धिसागराचार्योनुप्राह्योऽभवदेतयोः । पंचग्रंथीं स चाकार्षीजगद्धितविधित्सया ॥ ८॥ अंभोनिधिं समवगाह्य समाप लक्ष्मी चेरामनोपि पृथिवीं च पदत्रयेण । श्रीबुद्धिसागरममुं त्ववगाह्य कोटयौ(ट्यो) व्याप्नोति तेन जगतोपि पदद्वयेन ॥ श्रीविक्रमादित्यमरेन्द्रकालात् साशीतिके याति समासहस्र । सश्रीकजावालिपुरे तदाद्यं दृब्धं मया सप्तसहस्रकल्पं ॥ ११ ॥ 177. (1) संग्रहणीवृत्ति [ by शालिभद्र ]. 1-150 leaves. Col:-संवत् १२०१ माघवदि १४ भौमे विजयचंद्रगणियोग्या लिखितेति । (2)उवएसपद by हरिभद्र. 1-113 leaves. 13x2. (मु.) Col:-संवत् १३५४ वर्षे का० बुधे अद्येह श्रीपत्तने गूर्जरज्ञातीयश्रावकमहदेवाउठ (सुत?)मालदेवेन श्रीखरतरगच्छे स्वगुरुप्रभुश्रीजिनचंद्रसूरिपादानां तपखिनां पठनाय धर्मोपदेशशास्त्रपुस्तिका पादौ प्रणम्य विधिना समर्पिता। 178. कर्मप्रकृतिचूर्णिविशेषवृत्ति. 104 leaves. 16 x 2. Beg:-कर्मप्रकृतिरनेकैस्तस्तैः संगृह्य पुष्कलोपायैः । जगदे जगदेकहिताय तं वीरमभिवन्ध ॥ १॥ कर्मप्रकृतिप्राभृतसंग्रहणीचूर्णीपदविषयं । टिप्पनकमहं विदधे यथावबोधं क्वचित्किञ्चित् ॥ २॥ 179. अनेकार्थकैरवकौमुदी. 134 leaves. 13x2. Begins with the 4th Kanda.. 1 H. Page #96 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. End: A pras'asti of 17 verses. अभिधानकोशमेतद(म)नेकार्थ लिलिखे प्रभोः। दृष्टिवसुसूरसंख्ये विक्रमभूपवत्सरे॥ 180. समरादित्यचरित्र(समराइचकहा) by हरिभद्र. 307 leaves. 271x21. (मु.) Col:-सं० १२५० वर्षे लिखितं ग्रं. १००००. 181. त्रिषष्टि (ऐकादशपर्व वीरचरित्र ). 309 leaves. 31x2l. (मु.) ____On the board इदं पुस्तकं संस्कृतप्रधानाक्षरं अं. १३८६६ उद्देशेन सं. रत्नसिंहेन सपरिवारेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीतरुणप्रभसूरिभ्यः प्रादायि । संवत् १३१९ वर्षे माधवदि १० शुक्र ८० विक्रमसिंहेन पुस्तकमिदं लिखितमिति । Then follows a pras'asti of 8 verses. द्वियुग्माक्षीन्दुसंख्याने वर्षे श्रीसंघमध्यतः। व्याख्यानयच्च तं [...]श्रीमद्देवेन्द्रसूरिभिः ॥ संवत् १३४३ आषाढसुदि १ साधुवरदेवसुतेन सकलदिग्वलयविख्यातावदातकीर्तिकौमुदीविनिर्जिताम(?)चन्द्रसाधुश्रीचन्द्रभ्रात्रा अमलगुणगणरत्नरोहणेन साधुमहणश्रावकेण स्वेन श्रीयुगादिदेवचरित्रादिपुस्तकं गृहीत्वा श्रीजिनचंद्रसूरिसुगुरुभ्यः प्रदत्तं व्याख्यानाय । 182. भगवती (मूल). 348 leaves. 300x28. (मु.) Col:-संवत् १२३१ वर्षे वैशाषवदि एकादश्यां गुरौ अपराह्ने लेखकवणचंद्रेण लेखितेति । 183. संवेगरंगशाला. 347 leaves. 281 x 21. Col:-इति श्रीजिनचंद्रसूरिकृता तद्विनेयश्रीप्रसन्नचंद्राचार्यसमभ्यर्थितगुणचन्द्रगणिप्रतिर्यक (संस्कृ?)ता जिनवल्लभगणिना [च] संशोधिता संवेगरंगशालाभिधानाराधना समाप्ता। संवत् १२०७ वर्षे ज्येष्ठसुदि १० गुरौ अयेह श्रीवटपद्रके दंड ०श्रीवोसरिप्रतिपत्तौ संवे. गरंगशालापुस्तकं लिखितमिति। Then follows a pras'asti of 27 verses. 184. (1) शतकचूर्णि. 1-175 leaves. Beg:-सिद्धो णिद्धयकम्मो Col:-संवत् ११७५ वर्षे कार्तिकवदि ४ रवी ( 2 ) कर्मस्तवटीका. 1-50 leaves. (मु.) End:-गोविंदगणिकृता कर्मस्तवटीका समाप्ता। 185. सामाचारी by तिलकाचार्य. 187 leaves. 10x2. Beg:-प्रणिधाय श्रीवीरं वक्ष्ये सौख्येन गणभृतां ज्ञातुं । सामाचारी सम्यग्दर्शननंद्यादिविधिरूपां ॥१॥ End:-आरेण अनरक्खियकालाणुनाउ(ओ) नत्थि अजाणं । पव्वावणवयमारोवणं च पच्छित्तदाणाई ॥ इति श्रीतिलकाचार्यविरचिता स(सा)माचारी समाप्ता। - - 1 दशमपर्व १. 2 H. Page #97 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. ___Col:-संवत् १४०९ वर्षे पोषसुदि १० रवी श्रीपूर्णिमापक्षीयप्रथमशाषीयश्रीसाणंदसूरिपट्टे श्रीजयसमुद्रसूरिपट्टे श्रीगुणचंद्रसूरिपट्टे श्रीगुणप्रभसूरिशिष्यवीरचंद्रेण क्वावाप्रामे सामाचारीपुस्तिका लिखिता। 186. वार्तिकवृत्ति by शांत्याचार्य. 155 leaves. 12 x 2. (मु.) Beg:-हिताहितार्थसंप्राप्तित्यागयोर्यन्निबंधनं । 187. उत्तराध्ययनसुखबोधा (प्रथमखंड). 221 x 21. (from 1st to 13th अध्ययन. 188. काव्यकल्पलताविवेक. 385 leaves. 221x2l. Beg:-यत्पल्लवेन विवृतं दुर्बोधं मंदबुद्धिभिश्चापि।। क्रियते कल्पलतायां तस्य विवेकोयमतिसुगमः ॥ सूर्याचंद्रमसावितिः । ___End:- [इति] कल्पपल्लवशेषे कल्पलताविवेकेऽर्थालंकारनिर्णयो नाम चतुर्थः परिच्छेदः । समाप्तः काव्य(कल्प ?)लताविवेकाभिधानः श्रीकल्पपल्लवशेषः। ___Col:-संवत् १२०५ श्रावणसुदि १४ शनौ । 189. (1) लिंगानुशासनविवरण by हेमाचार्य.1-103 leaves. 271 x 2. ग्रं. २३८४. (2) उणादिगणविवरण. 1-83 leaves. 25] x 2. (मु.) 190. भगवतीवृत्ति (प्रथमखंड up to the 8th शतक) ग्रं. ९४३८. (मु.) 191. ( 1 ) जंबूदीवपन्नत्ति (जम्बूद्वीपप्रज्ञप्ति).1-164 leaves. 251 x 2. (मु.) (2) , चूर्णि. 165-233 leaves. 251 x 21. Then follows a pras'asti of 14 verses. जजुः पट्टे तदीये विबुधपतिनताः प्रीणितप्राणिजाताः ज्ञानध्यानैकचित्ता जिनकुशलबुधाधीश्वराः शांतचित्ताः । चक्रुर्येषां मिषेण ध्रुवमवनितले संघभाग्यादिवाप्तं श्रीजंबूखामिमुख्यो युगवरनिचयः खोदयं सर्वलब्ध्या ॥ ११ ॥ श्रुत्वेत्याख्यां गुरुवचनरतो राजसिंहोत्र साधुजबूप्रज्ञप्तिसंज्ञस्य बहुशुभकृते तातमात्रोरिदानीं । पुस्तश्रीसत्रशाला शिवसुखजनिका व्यंजनाच्या विशाला सोद-गोत्थयुक्तो व्यरचयत मुदा लेखयन्नव्यपुस्तान् ॥ १३ ॥ 192. ( 1 ) अनुयोगद्वार. 1-65 leaves. 271 x 2. (मु.) (2 ) अनुयोगद्वारटीका by हरिभद्र. 67--163 leaves 193. (1) बृहत्कल्पपीठिका by मलयगिरि. 207 leaves. अं. ४६००. Col:-संवत् १३७८ वर्षे मार्गशुदि ९ दिने समाप्तम् । ( 2 ) बृहत्कल्पवृत्ति ( 1 खण्ड ) by क्षेमकीर्ति. ग्रं. १५४००. Beg:-श्रीमलयगिरिप्रभवो यां कर्तुमुपाक्रमंत मतिमंतः। सा कल्पशास्त्रटीका मयानुसंधीयते स्थविरा ॥ 194. द्वयाश्रय (सवृत्ति) वृत्ति by अभयतिलक. 300 leaves. 211x21. (मु.) (from 6th to 12th सर्ग). Page #98 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 23 195. अनेकार्थकैरवकौमुदी (तृतीयकांड ). 239 leaves. 18x2. 196. द्याश्रय (सवृत्ति 14-20 cantos). 273 leaves. 197. सर्वसिद्धांतविषमपदपर्याय. ग्रं २२६४. 12 x 2. Col:-संवत् १४९३ वर्षे श्रावणवदि १ गुरौ श्रीस्तंभतीर्थे श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरीश्वराणामुपदेशेन प. गूर्जरपुत्र प० धरणाकेन पुत्रसाईयासहितेन श्रीसिद्धांतकोशे समस्तसिद्धांतविषमपदपर्यायपुस्तकं लिखापितं । 198. (1) विक्रमांककाव्य. 1-158 leaves. 16 x 2. (मु.) (2) वृंदावनयमक.. (3) मधवर्णन by केलि. श्लो० ६९४ 1-18 leaves. (4) विरहिणीप्रलाप by केलि. ) (5) चंद्रदूत. Col:-संवत् १३४३ वैशाषसुदि ६. सोमे धांधलसुतभा भीम भा० छाहडसुत भां० नगसिंह भां० खेतसिंह सुश्रावकैः श्रीचित्रकूटवास्तव्यैर्मूल्येनेयं पुस्तिका पुनर्ग्रहीता। 199. आराधनाकुलकादिप्रकरणपुस्तिका. 155 leaves. 13x11. 200. (1) हम्मीरमदमर्दन. 1-90 leaves. (मु.) (2) वस्तुपालप्रशस्ति. । ( 3 ) वस्तुपालस्तुतिकाव्य. 1-16 leaves. (मु.) Col:-संवत् १२८६. 201. नंदीदुर्गपदव्याख्या by श्रीचंद्रसूरि. अं. ३३००. ___End:-संवत् १२२६ वर्षे द्वितीयश्रावणसुदि ३ सोमे अद्येह मंडलीवास्तव्यश्रीजाल्योधरगच्छे मोढवंशे श्रावकआसदेवसुतेन श्रे० पल्हणेन लिखिता। लिखापिता च श्रीगुणभद्रसूरिभिः 202. खंडनखंडखाद्य by श्रीहर्ष. 261 leaves, 14 x 2. (मु.) ____Col:-संवत् १२९१ वर्षे श्रावणवदि ७ बुधे पुस्तिका लिखितेति । 203. प्रत्येकबुद्धचरित्र by लक्ष्मीतिलक. in 17 cantos. 270 leaves. ___16x 2. Beg:-कांतोदारानतिशयान् य ऊहेष्टसहस्रशः । युगपच्छैशवेपि श्रीवीरः स श्रेयसेस्तु वः ॥ २ ॥ Author's big pras'asti of 35 verses and another donor's pras'asti of 17 verses. 204. द्वन्याश्रयवृत्ति (प्रथमखंड). 29(82)7 leaves. 18 x 2. (मु.) Beg:-*[]ja: up to 9th pâda. 205. त्रिषष्टि (तृतीयपर्व). 248 leaves. 281x21. (मु.) 206. चंद्रप्रज्ञप्तिटीका by मलयगिरि. 335 leaves. 221 x 21. Col:-संवत् १४८८ वर्षे मार्गसुदि २ गुरौ अद्येह श्रीस्तम्भतीर्थे etc. रेषाप्राप्तसुश्रावकेण सा० उदयराज सा० बलिराजेन श्रीचंद्रप्रज्ञप्तिटीका लिखापिता । 207. निशीथचूर्णि (प्रथमखंड). 303 x 23. Col:-श्रीजिनदत्ताचार्याणां निशीथचूर्णिप्रथमखंडपुस्तकम् । Page #99 -------------------------------------------------------------------------- ________________ 24 CATALOGUE OF PALM-LEAF MSS. 208. निशीथभाग्य. 214 leaves. 261 x 2. 209. सूर्यप्रज्ञप्तिवृत्ति by मलयगिरि, अं. ९१२५. 310 leaves. 261 x 2. (मु.) ___Col:-संवत् १४८९ वर्षे भाद्रपदशुदिषष्ठीशुक्रे श्रीखरतरगच्छे श्रीजिनभद्रसूरिविभयराज्ये परिक्षिगूजरसुतपरीक्षिधरणाकेन श्रीसूर्यप्रज्ञप्तिपुस्तकं लिखापितं । 210. वासुपूज्यचरित्र by विजयसिंहशिष्यवर्धमानसूरि. 359 leaves. 231x21. (मु.) Col:-संवत् १३२७ वर्षे अ(आ)श्विनवदि १० बुधे श्रीमदर्जुनदेवकल्याणविजयराज्ये श्रीवासुपूज्यचरितं लिखित । 211. (1) अलंकारदर्पण. 1-13 leaves. Beg:-सुंदरपअविण्णासं विमलालंकाररेहिअसरीरं । सुह(य?)देविअं च कव्वं पणविअं पवरवण्णहूं ॥१॥ सव्वाइं कव्वाइं सव्वाई जेण होंति भव्वाई। तमलंकारं भणिमोलंकारं कुकविकव्वाणं ॥२॥ अच्चन्तसुंदरंपि हु निरलंकारं जणम्मि कीरन्तं । कामिणिमुहं व कव्वं होइ पसणं पि विच्छायं ॥ ४ ॥ ता जाणिऊण णिउणं लक्खिज्जह बहुविहमलंकार । जेहं अलंकरिआहं बहु मण्णिजंति कव्वाइं॥ उवमालक्खणं ४० End:-जं सेविऊण अशेषा(सेसा)ण होन्ति समग्ग आधिणो कव्वे । तेण विअन्नो भावो एसो चेअ दहव्वो॥ इति अलंकारदर्पणं १३४. (2) काव्यादर्श by दंडी. 121 x 2. (मु.) Col:-संवत् ११६१ भाद्रपदे. ( 3 ) उद्भटालंकारलघुवृत्ति. 142 leaves. 212. भट्टिकाव्य. 144 leaves. 11x2. (मु.) End:-वलभीवास्तव्यश्रीस्वामिसूनो हिब्राह्मणस्य कृतौ रामकाव्यं समाप्तं । 213. संदेहविषौषधि by जिनप्रभ. 201 leaves. 11 * 2. (मु.) 214. महावीरचरित्र(प्रा०) by नेमिचंद्र. 61 leaves . 10 x 2. (मु.) Col:-संवत् ११६१ चैत्रवदि ११ सोमे. 215. (1) कातंत्रोत्तर (विद्यानंद) by विजयानंद. up to कारकप्रकरण. (2) [सावगविहि by धनपाल. (मु.)] Beg: जत्थ पुरे जिणभवणं. 216. आवश्यकसूत्र. 131 leaves. 211x21. (मु.) Col:-संवत् ११६६ पोषवदि ३ मंगलदिने महाराजाधिराजत्रैलोक्यगंडश्रीजयसिंप. देवविजयराज्ये लिहवेहेन लिखितं । 217. आवश्यकव्याख्या चैत्यवंदना (प्रतिक्रमणसूत्रपदविवृति). 146 leaves. ___10x2. अं. १५५०. Page #100 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. Beg :- सकलभुवनाभिवंदिततमभवन (मनंत) सज्ज्ञानदर्शनचरित्रं । तकलकलंकं प्रणम्य भक्त्या महावीरं ॥ १ ॥ हरिभद्रसूरिरचितावश्यकटी कार्णवां बिंदुरसौ । स्वपरहितायोद्धियते प्रतिक्रमणसूत्रपदविवृतिः ॥ २ ॥ End:—[ द्वाविंशत्यभ्यधि] कैकादशवत्सरशतैस्तु विक्रमतः । अकृतैनां नमिसाधुः शिष्यः श्रीशा लिसूरीणां ॥ 218. ( 1 ) दशवैकालिक. 1-96 leaves. 10 x 2. ( मु. ) (2) पाक्षिकसूत्र. 97-142 leaves. 10 x 2. (मु.) 219. पंचवस्तुक [ by हरिभद्र ]. 143 leaves. 11 × 2. Col:- श्रीब्रह्माणगच्छे पं. अभयकुमारस्य पंचवस्तुकपु. 220. मुरारिटिप्पन by नरचंद्र. 203 leaves. 11x2. 221. [ वोक्तिजीवित ( काव्यालंकार) by कुत्तक ]. 300 leaves. 13 x 2. Beg:-जगत्रितयवैचित्र्यचित्रकर्मविधायिनं । शिवं शक्तपरिस्यंद ॥ यथातत्त्वं विविच्यते भावास्त्रैलोक्यदर्शिभिः । यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः । Text:- वंदे कवींद्रवक्रें दुलास्यमंदिर नर्तकीं । ****** देवीं सूक्ति सुंदराभिनयोज्ज्वलां ॥ वाचा विषय नैपत्य (पुण्य ?)मुत्पादयितुमुच्यते । आदिवाक्येभिधानादिनिर्मितेर्मानसूत्रवत् ॥ लोकोत्तरचमत्कारका रिवैचित्र्यसिद्धये । काव्यस्यायमलंकारः कोप्यपूर्वोभिधीयते ॥ ३ ॥ at p. 252. इति कुतकविरचिते वक्रोक्तिजीविते द्वितीयोन्मेषः । End:—तस्य स्वात्मनि क्रियाविरोधालंकरणत्वानुपपत्तेः । अथवा रसस्य संश्रयो रसेन संश्रयो यस्तस्मा...stops. 222 (1) धातुपाठ. 1-18 leaves. ( 2 ) विभक्तिविचार. Beg :- सुप्तिङतं पदं । अत्र सुपितिव्यादयः सप्त विभक्तयो युज्यंते । End :- इति विभक्तिविचारः । (3) Beg :- अव्यपेतव्ययात्मेत्यादि 1 H. 4 1-16 leaves. 1-24 leaves. End:-ताः पुनः कथं विज्ञेयास्तदाह ता दुष्टा याम व ( ? ) लक्षणा । ( 4 ) रुद्रटालंकारटिप्पन 1-46 leaves (मु.) Col: -- संवत् १२०६ आषाढ वदि ५ गुरुदिने लिखितेति । 25 Page #101 -------------------------------------------------------------------------- ________________ 28 CATALOGUE OF PALM-LEAF MSS. 223. (1) कर्मस्तवटीका by गोविन्दगणि. 1-106 leaves. (मु.) (2) कर्मविपाकटीका. 1-111 leaves. 11 x 2. (मु.) Beg:-रागादिवर्गहतारं प्रणेतारं सदागमे । प्रणौमि शिरसा देवं वीरं श्रीजिनसत्तमं ॥१॥ End:-कासहदीयगच्छे वंशे विद्याधरे समुत्पन्नः । सद्गुण विग्रहयुक्तः सूरिः श्रीसुमतिविख्यातः ॥ तस्यास्ति पादसेवी सुसाधुजनसेवितो विनीतश्च । धीमानुपधियुक्तः सद्वृत्तः पंडितो वीरः ॥ कर्मक्षयस्य हेतोः त(तोस्त)स्यच्छिवी(१)मता विनीतेन । मदनागश्रावकेणैषा लिखिता चारुपुस्तिका ॥ सं० १२९५ वर्षे अद्येह श्रीमन्नलके समस्तराजावलीविराजितमहाराजाधिराजश्रीमज्जयतु. निदेवकल्याणविजयराज्ये महाप्रधानपंच० श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रव. र्तमाने श्रीऊपकेशवंशीय सा. आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणिश्रीजिनवल्लभसूरिसन्तानीयश्रीजिनेश्वरसूरिपदपंकजमधुकरेण श्रीश@जयोजयंतादितीर्थसार्थयात्राकारणसफलीकृतसंघमनोरथेन सुगुरूदेपशश्रवणसंजातश्रद्धातिरेकप्रारब्धसिद्धांतादिसमस्तजैनशास्त्रोद्धारोपक्रमेण अद्य सा. सल्हाकेन भ्रातृदेदासहितेन कर्मस्तवकर्मविपाकपुस्तिका लेखिता पं० धरणीधरसालायां पं० चाहडेन । 224. आगमिकवस्तुविचारसार(षडशीति)वृत्ति. y ग्रा 12 x 2. (मु.) End:-मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूपः सुमनोनिवासः । अस्मिन्महामेरुरिवास्ति लोके श्रीमान्बृहद्दच्छ इति प्रसिद्धः ॥ तस्मिन्नभूदायतबाहुशाखः कल्पद्रुमाभः प्रभुमानदेवः । यदीयवाचो विबुधैः सुबोधाः कर्णेकृता नूतनमंजरीवत् ॥ तस्मादुपाध्याय इहाजनिष्ट श्रीमान्मनखी जिनदेवनामा । गुरुक्रमाराधय(यि)ताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥ ७॥ अणहिल्लपाटकपुरे श्रीमजयसिंहदेवनृपराज्ये । आशापुरवसत्यां वृत्तिस्तेनेयमारचिता ॥ ८ ॥ वर्षे शतैकादशके द्वासप्तत्याधिके नभोमासे । सितपंचम्यां सूर्ये समर्थिता वृत्तिकेयमिति ॥ संवत् ११७२. ग्रं. ८५०. 225. खंडनखंडखाद्यटीका ( शिष्यहितैषिणी ). 181 leaves. 16x2. Beg:-नृत्तोद्दीप्तनिजांगनारणरणन्मंजीरसिंजारवात् etc. अथात आदेशो नेति नेत्यादि End:-येनोचैः परमात्मबोधतरणेः पंथानमातन्वता तुंगं मोहगिरि निरुद्धय चुलुकीचक्रे भवैकार्णवः । सच्चेतःपयसां प्रसत्तिकृदसौ चक्रे पदं खंडने व्योम्नीवानुभवस्वरूपभगवानव्याजकुंभोद्भवः ॥ इति शिष्यहितैषिण्यां खंडनटीकायां चतुर्थः परिच्छेदः ॥ नं. ७.२५. 226. प्रबोधचंद्रोदयनाटक. 165 leaves. 12x2. (मु.) Col:-संवत् १३६१ वर्षे......... Page #102 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 227. गौडवह (ध) सारटीका. 4-248 leaves. 12 x 2. 228. जंबूचरित्र. 326 leaves. 12 x 2. Beg:-नमिउं दुक्ख (र?) न्तसमत्य सत्थसत्तभव जलहितारणसमत्थे । पाए चक्कंकुसकुलिसलंछिए जिनवरिंदाणं ॥ १ ॥ End :- भव्वकुमोओहपडिबोहपच्चलो पावतिमिरनिद्रवणो । आसी ससि व्वसरलो सूरी पज्जुनवरनामो ॥ जो दंसणनाणचारित्तसीलतवसंजमेसु कुसलमही (ई?) जइयणगुणगणकलिओ मुत्तिधम्मो य अवयरिओ ॥ ३ ॥ तस् य पर्यमि जाओ आयरिओ वीरभद्दनामो त्ति । परिचितियदिनफलो आसी सो कप्परुक्खो ति ॥ जस्सय सीसो पयडो पयडियमू (गू) ढत्थपरमत्थो । दंसणचारितधरों सूरिपज्जन ( न ) नामोति । अत्रे व जस्त बहवे सीसा जइयणगुणेहिं परिकलिया । संजाया धम्मरया सद्दंसणनाणचरणा (ड्डा ) ॥ ७ ॥ गुणपालकनिद्वेण साहुणा पवयणभत्तेण । सीसेण तस्स रइयं चरियमिमं जंबुनामस्स ॥ ८ ॥ 229. कुवलयमाला of दक्खिन्न इंध ( उज्जोयण) सूरि. 254 leaves, 23 x 22. Col: - इति कुवलयमाला नाम संकीर्णकथा. संवत् ११३९ दातु (आसु ) वदि १ रविदिने लिखितमिदं पुस्तकं । 230. निशीथभाष्य. 178 leaves. 27 x 2. ग्रं. ७४००. on board निशीथभाष्यपुस्तकं श्रीजयसिंहाचार्याणां । 231. मुनिसुव्रतचरित्र by पद्मप्रभ 157 leaves. 31 x 22. A pras'asti of: उदधिषवह्निक्षितिजे नृपविक्रमवत्सराते वर्षे । परिपूर्णमिदं जातं सद्गुरूणां प्रसादेन ॥ संवत् १३४३ आषाढसुदि १ साधुवरदेवसुत दिग्वलय विख्यात कीर्ति कौमुदी विनिर्जित आस (?) चंद्रसाधुहरचंद्र भ्रात्रा ...... 232. नेमिनाथचरित्र [ by हरिभद्र ]. 304 leaves. 30 x 2. Beg:—दुहविपयडियकरणआयारु दुइदंसियधम्म निहि दुहनमंतपयविहवपावणु 27 दुहकमणानंदयरु दुहसुवन्नरयणप्पहावणु । मह सुहु वियरउ विमलगुणरा सिजल हिरयणिं दु पण सुरासुरनरनियर कयथुइ रिसहजिगिंदु ॥ १ ॥ अह विसेसिण नमिरतइलोय सिरिवद्धमाणपहुहु पायपउम पणमेवि जिणिदह । तह बारस अंगसुयपढमकइहि गोयममुदिह । तणु सुम्मसामि मुणिनाहह भत्ति करेवि अनेसि पि महाकहिं पयपउमई सुम्मरेवि ॥ २ ॥ नमिवि भत्तिए चलण जिणचंदमुणिनाहसी सुप्ति मह विविहविमलगुणरयणभूरिहि । सारयससिविमलजसभरियधुरह सिरिचंद सूरिहि Page #103 -------------------------------------------------------------------------- ________________ 28 CATALOGUE OF PALM-LEAF MSS. तवयणिहिं अणुदिणु विजणियपुलयपन्भारु अणुसरिउण सुयदेवयह नाममंतु जयसारु ॥ ३ ॥ End :- कुमरवालह निवह रज्जमि अणहिलवाडइ नयरि अनणुसुयणबुहय संगंमि । सोत्तर वारसइ कत्तियंमि तेरसिसमागमि असि [T] क्खित सोमदिणि सुप्पवित्तिलग्गंमि । एहु समत्थिउ कहवि परियणसाहजंमि ॥ पञ्चखरगणणाए सिलोगमाणेण इह पबंधंमि । अट्ठेव य सहस्सा बत्तीससिलोगया होंति ॥ इति श्रीचंद्रसूरिक्रम कमलभसल (भ्रमर?) श्रीहरिभद्रसूरिविरचितं नवभवनिबद्धं श्रीनेमिनाथचरित्रं समाप्तं । 233. ज्योतिष्करंडटीका by मलयगिरि. 233 leaves. 234. अभिधानचिंतामणिटीका. 292 leaves. 13 x 2. ( 1 ) चतुर्थकांड. 1-183 leaves. ( 2 ) पंचम and षष्ठकांड. 1-89 leaves. 235. क्षेत्रसमासवृत्ति by सिद्धसूरि ( उपकेशीय). 211 leaves. 13 × 2, Incomplete. Beg :- नत्वा वीरं वक्ष्ये जिनभद्रगणिक्षमाश्रमणपूज्यैः । रचिते क्षेत्रसमासे वृत्तिमहं खपरबोधार्थं ॥ End:-अब्दशतेष्वेकादशशु (सु) द्विनवत्याधिकेषु विक्रमतः । चैत्रस्य शुक्लपक्षे समर्थिता शुक्लत्रयोदश्यां ॥ ग्रं. ३०००. and other loose leaves. 236. (1) कल्पसूत्र. 1- 102 leaves (मु.) ( 2 ) कालिकाचार्यकथा (प्रा.) 103 - 128 leaves. Incomplete. 237. लीलावती [ by भूषणभट्टतनय ]. 143 leaves. 12 × 2. Beg :- नमह सरोससुअरि सणसव्व (च) वियं कररुहावलीजुयलं । हरिणक्कसवियडोरत्थलट्ठिदलगब्भिणं हरिणो ॥ १ ॥ I C. 22 /2 x 22. (मु.) तं मह जस्स तई (ई ) या तइअच (वे ) यं तिहूयणं तुलंतस्स । सायारमणायारे अप्पणमप्पच्चिय निसणं ( ) ॥ २ ॥ तस्से (व ? ) पुणो पणमह निहुयं हलिणा हसिज्जमाणस्स । अपहुत्त देहली लंघणद्ध वह संठियं चलणं ॥ ३ ॥ सो जयउ जस्स पत्तो कंठेरिट्ठासुरस्त घणकसणो । उपायपट्टि (ड्डि ?) यकालवालकरिणी भुयप्फलिहो ॥ ४ ॥ रक्खंतु वो महोव (?) हिसयणे सेसस्स फणिमणिप ईवा । हरिणो सिरिसिहिणोत्थय कोत्थूह कंदकुरायारा ॥ ५ ॥ हरिणो जमलज्जुण रिट्ठके सिकंसस्स सुरिंदसेलाण । भंजणवळण वियारणकट्ठ (ड्ढ ) णधरणे भुए णमह ॥ ६ ॥ Page #104 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. कक्कसभुयकोप्परपूरियाणणो कठिणकय करा ( कर कया) वेसो । केसि किसोर कयत्थणकउज्जमो जयइ महुमहणो ॥ ७ ॥ सो जयउ जेण तयलोय कवलणारंभगब्भिय मुहेण । ओसावणि व्व पीया सत्त वि चुलअहिया उअही ॥ ८ ॥ गोरी गुरुमरकतमहिससीसट्टिभंजणुद्धरियं । मह णमंतसुरासुरसिरम सिणियणेउरं चलणं ॥ ९ ॥ चंडीए कढिणकोअंडकट्ठ (ड्ड ? ) णाया ससेय सलिलल्लो । णितकुसुंभुप्पीलो रक्खर वो कंचुओ णिचं ॥ १० ॥ ससहरकर संवलिया तुम्हं सुरणिण्णुयाइ णासंतु । पावं पुरत्तरुद्दट्टहासधवला जसुप्पीला ॥ ११ ॥ जयंति ते सज्जणभाणुणो सया वियासिणो जाण सुवण्णसंचया । दोसा वियति संगमे कहाणुबंधा कमलायरा इव ॥ १२ ॥ अहवा । सो जयउ जेण सुयणा वि दुज्जणा इह विणिमया भुयणे । न तमेण विणा पावंति चंदकिरणा वि परिहावं ॥ १३ ॥ दुज्जणसुयणाण णमो णिचं परकज्जवावडमणाण । एक्के भसण सहावा परदोसपरंमुहा अण्णे ॥ १४ ॥ अहवान को वि दोसो दी सइ सयलंमि जीवलोअम्मि । सव्वच सुययणो जं भणिमो तं निसामेह ॥ १५ ॥ दुसे (ज)णसंगेण वि स (दु) जणस्स ण हु कलुसिमा समोसरइ । ससिमंडलमज्झपरिट्ठिओ वि कसणो वि (चि ) य कुरंगो ॥ १६ ॥ दुजसंगेण वि सज्जणस्स नासं न होइ सीलस्स । ae aor (?) विमु तहवि हु अहरो महुं सबइ ॥ १७ ॥ अलमवरेणासंबंधालावपरिग्गहाणुबंधेण । बालजणविलसिएण व निरत्थवायापसंगेण ॥ १८ ॥ आसि तिवेयतिहोमग्गिसग्ग (संगे) संजणियति यसप रिओसो । संपत्ततिवग्गफलो वहुलाइयो त्ति नामेण ॥ १९ ॥ अज्ज वि महग्गिपसरियधूमसिहाकलुसियं व वच्छयलं । उव्वहइ मयकलंकच्छलेण मयलंछणो जस्स ॥ २० ॥ तस्स य गुणरयणम होव (ये) हीए एक्को सुओ समुप्पण्णो । भूसणभट्टो नामेण निययकुलणहयलमयंको ॥ २१ ॥ जस्स पियबंधवेहिम्मि (हि वै ) चउवयणविणिग्गएहिं वेएहिं । एकवणारविंदट्ठिएहिं बहुमणि ( नि ) ओ अप्पा ॥ २२ ॥ तस्स तणएण एवं असारमइणा वि विरइयं सुणह । कोऊहण लीलावर त्ति नामं कहारयणं ॥ २३ ॥ End:—संवत् १२६५ वर्षे पोषसुदि द्वादश्यां शनौ लीलावतीनामकथा | 238. (1) जयदेवच्छंद : शास्त्र (मूल ). 1-10 leaves. Beg:--गायत्रं छांदसं पूर्व वर्धमानाक्षरं परं । वाङ्मंडनकरं नौमि चित्रवृत्त प्रसिद्धये ॥ I C. 29 Page #105 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. End:-इति जयदेवच्छंदसि अष्टमोध्यायः समाप्तः । संवत् ११९० मार्ग.सुदि १४ सोमे दिने श्रीसर्वदेवाचार्यशिष्यस्य देवचंद्रस्यार्थे पं. श्रीधरेण जयदेवच्छंद(दो)मूलसूत्रमलेखि । (2) जयदेवच्छंदोविवृति [ by हर्षट ]. 1-44 leaves. Beg:-शंकरं शाश्वतं सौरिं प्रणम्य विवृणोम्यहं । जयदेवानि सूत्राणि वरूपविधिना स्फुटं ॥ End:-भट्टमुकुलकात्मजहर्षटविरचितायां जयदेवच्छंदोविवृतावष्टमोध्यायः । समाप्तं जयदेवछंदोविवरणं ॥ (3) कइसिट्ट [ by विरहाङ्क]. 46-39 leaves. Beg:-देहं सरस्सइं पणमिऊण गरुआकह गंधहत्थिं च । सम्भावलंछणं पिंगलं च अवलेवइण्हं च ॥१॥ कामिणिकवोलपम्हपरितणुयबुद्धिविहवो वि। दइयाए साहइ समुच्चयं विरहलंछणो वित्तजाईण ॥२॥ जं जियलोए दुविहं मत्तावित्तं च वण्णवित्तं च । तस्स मए तुह लक्खणेण लक्खणं सीसइ नअंगी ॥३॥ End:-इअ कविसिहवित्तजाइसमुच्चये छट्ठो निअमो समत्तो। कइसिटछंदं समतं । ( 4 ) कइसिद्ववृत्ति [ by गोपाल ]. 90-183 leaves. Beg:- ... ... रामाकांतिर्जितेत्यसहमान इवांजनेन । स्तन्यानि यत्रि(यस्त्रि)दशवैरिविलासिनीनां नेत्रोत्पलानि विदधेऽस्तु स वो हि...॥ ... ... [का]त्यायनभरतकम्बलाश्वतरां । विरहांककविविरचितायाइछंदोविचितेः करोम्यहं व्याख्यां ॥ End:-चक्रपालात्मजगोपालविरचितायां कृतसिद्धविवृतौ षष्ठो नियमः । समाप्तेयं कइसिट्ठटीका कृतिर्भट्टचक्रपालसूनोर्गोपालस्य । (5) वृत्तरत्नाकर. 1-15 leaves. (मु.) (6) छंदोनुशासन [ by जयकीर्ति ]. 1-28 leaves. 12 x 2. Beg:-श्रीवर्धमानमानम्य च्छंदसां पूर्वमक्षरं । लक्ष्यलक्षणमावीक्ष्य वक्ष्ये छंदोनुशासनं ॥१॥ छंदःशास्त्रं वहिनं तद्विविक्षोः काव्यसागरं । छंदोभाग्वाङ्मयं सर्व न किंचिच्छंदसो विना ॥२॥ End:-मांडव्यपिंगलजनाश्रयसेतवाख्यश्रीपूज्यपादजयदेवबुधादिकाना । छंदांसि वीक्ष्य विविधानपि सत्प्रयोगान् छंदोनुशासनमिदं जयकीर्तिनोक्तं ॥ इति जयकीर्तिकृतौ छंदोनुशासन... ... ... संवत् ११९२ आषाढशुदि १० शनौ लिखितमिदमिति । 239. मुनिसुव्रतचरित्र by पद्मप्रभ. 191 leaves. 271x21. End:-तत्पदपद्मभ्रमरश्चक्रे पद्मप्रभश्चरितमेतत् । विक्रमतोऽतिक्रांते वेदप्रहरविमिते समये ॥ 240. (1) बृहत्कल्प. 1-19 leaves. पं० ५००. 331x21. (2) बृहत्कल्पभाष्य. 1-202 leaves. Page #106 -------------------------------------------------------------------------- ________________ 242. IN THE BIG BHANDAR AT JESALMERE. Beg :- काऊण णमोक्कारं कप्पववहाराणं Col: -- संवत् १४९० वर्षे मार्गशीर्षसुदि पंचम्यां तिथौ गुरुवासरे बृहत्कल्पपुस्तकं लिखापितं । 241. चंद्रप्रशप्ति (मूल ) 256 leaves. 2212X2 On boards paintings of श्रीजु (यु) ग प्रधानागमश्रीमज्जिनदत्तसूरयः । नरपतिश्रीकुमारपालभक्तिरस्तु | पंडितब्रह्मचंद्र सहणपल अनंगं गुणसमुद्रसूरयः । 1- 124 leaves. 13x2. एवं किला ते यदशक्यानुष्ठानोपायोपदेशकृत्तदशक्यार्थकम् । यथा उवरहर तक्षक रत्नचूडालंकारायोपदेशकं वचनं तादृशं चेदं शास्त्रमिति । तथाहि प्रमेयादीनां तावत्पदार्थानां तत्व (स्व) ज्ञानं प्रमाणतत्व (त्व) ज्ञानाधीनं । सू० न तावदर्थे प्रतिपत्तिः प्रवृत्तिहेतुरपि तु तद्विनिश्चयः । name of न्यायमीमांसा occurs. 31 End:—अस्पर्शत्वात् परमाणुवियतीद्विधा घटबुद्धी इव द्वेधा । संवत् १२०८ वैशाषसुदि ३ बुधे । 243 (1) जंबूदीवपन्नत्ति (जम्बूद्वीपप्रज्ञप्ति ). 1-101 leaves. 292 × 22. (मु.) (2) fafter (To). 86-336 leaves. 244. न्याय बिंदुवृत्ति (मु.) न्यायावतारवृत्ति (मु.) (1-359 leaves. 12 x 2. न्यायप्रवेशपञ्जिका Col: - संवत् १४९० वर्षे मार्गसिरशुदि ३ खौ श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिराज्ये परीक्षगूर्जरसुत प० धरणाकेन न्यायविंदुसूत्रवृत्तिन्यायावतारसूत्रवृत्तिन्यायप्रवेशपंजिकापुस्तिका लिंखापिता पुरोहितहरीया केन लिखिता । 245. (1) महानिशीथ चूर्णि ( द्वितीयखंड). 1-294 leaves. 333 × 23. ( 2 ) महानिशीथ (मूल). 1-86 leaves. 246. भवभावनावृत्ति. 384 leaves, ग्रं. १३०० 302 x 22. Prakrit prasasti of 10 verses of donor and owner of ब्रह्मांड ( माण ) गच्छ. 247. ( 1 ) उपदेशमालाविवरण (लघु) हेयोपादेया. 1-48 leaves. Inc. (मु.) ( 2 ) प्राकृतव्याकरण. (मु.) आदेदेत (?) ( 3 ) योगानुशासन. 1-72 leaves. (मु.) Beg:-अथ योगानुशासनं । अथेत्ययमधिकारार्थो योगानुशासनं शास्त्रमधिकृतं वेदि - asi | योगः समाधिः स च सार्वभौमश्चित्तस्य धर्मः । End :- समाप्तं पातञ्जलयोगानुशासनभाष्यं । कृतिरियं शेषतः परमभट्टारकेत्यादि • 248. प्रकरणपुस्तिका 1-8 leaves. (1) बोटिकनिराकरण. (2) aftafa (?). Beg:- लोयालोयविलोयणवर केवलनाण । Page #107 -------------------------------------------------------------------------- ________________ 32 CATALOGUE OF PALM-LEAF MSS. End:-किंचेदयणाई बहुजणमहिगिहिव्व पुव्वसूरिहिं । प(ए)स्थ णिदंसियाई पयाई इमंमि कालंमि ॥ संवत् १२१५ माघसुदि ८ बुधे । 249. (1) संग्रहणी. 1-31 leaves. 11 x 2. (मु.) (2) वत्थुविभत्ति (विचारमुख) [ by अमरचन्द्र ]. Beg:--निम्मलनाणपयासियवत्थुविभत्तिं नमित्तु जिणवीरं । किं पिं(चि) विभत्तिवियारं वोच्छं बालावबोहत्थं ॥१॥ [ईंह विभयणं विभत्ती भेयपभेया पयत्थसत्थस्स । ___ सा छन्भेया भणिया पहूहिँ सिरिभद्दबाहूहि ॥ २॥] End:-इय छन्भेयविभत्तिं पवत्ति(वंचि)यं अमरचंदसूरीहिं । निसुणंताणं जायइ उम्मेसो नाणलेसस्स ॥ इति विचारमुखप्रकरणं समाप्तं । (3) शालिभद्रचरित्र (प्रा.) 1-106 leaves. (4) पुष्पमाला. 107-155 leaves. (मु.) Col:-संवत् १२२२ पोषवदि. (5) तपश्चरणभेदस्वरूप. 156-161 leaves. (6) त्रयोदशनवकारस्वरूपफलकुलक. 161-168 leaves. 14x21. 250. प्रवचनसारोद्धार. 1-94 leaves. 11x2. (मु.) 251. (1) कर्मस्तव. (2) श्रावकप्रज्ञप्ति. 1-161 leaves. (मु.) (3) आराधना. (4) उपदेशमालादिप्रकरण. ) 252. भगवतीवृत्ति by अभयदेव. 435 leaves. (मु.) Col:-संवत् १२७४ वर्षे प्रथमज्येष्ठवदि ७ शुक्रे प्रह्लादनपुरे भगवतीवृत्तिपुस्तकमलेखि। Added later on ...कर्मसिंहपुत्रेण सादुसाकसुश्रावकेण निजपितृसा. पाहणसिंहपुण्यार्थ श्रीजिनपद्मसूरिसुगुरूपदेशेन श्रीभगवतीवृत्तिसिद्धांतपुस्तकं संवत् १४०० वर्षे मोचायितं । Donor's pras'asty of 21 verses. श्रीदेवचंद्रसूरेः शिष्याणां देवभद्रसूरीणां । वेदमुनिभानुवर्षे भक्त्या विधिनार्पयामास ॥ २० ॥ One board on both sides. श्रीआशापल्या नेमिचैत्यं घटिकागृहं श्रीदेवसूरयः पं० माणिक्यः राहडप्रभृतिदिगंबरभावकाः कुमुदचंद्रः दिगंबरश्राद्धाः श्रीदेवसूरिसमीपे दिगंबरभट्टः पुरः पठति कुमुदचंद्रः वृद्धाथिका नर्तयति गर्वात् । श्रीदेवाचार्याने वृद्धाथिका रोदिति । दिगंवरः वणिजः मालाकारवराः । Reverse-श्रीदेवसूरयः पत्तनं प्रति चलिता रथशकुनमभिनंदयंतः कुमुदचंद्रः सर्प पश्यति खभ्रवतीनदी दिगंबरघटिकागृहं पार्श्वचैत्यं प्रतोली राजांतःपुरं । 1 विभत्तिवियार? | 2K. Page #108 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 33 253. विशेषावश्यकबृहद्वृत्ति (द्वितीयखंड). 364 leaves. 321x21. (मु.), 254. ( 1 ) दशवैकालिकवृत्ति (हारिभद्री). 1-173 leaves. 31 x 2. (मु.) (2) दशवकालिकचूर्णि. 174-335 leaves. 13 verses of donor's pras'asti. 255. ( 1 ) जम्बूद्वीपप्रज्ञप्तिसूत्र. (मु.) ।, 1-97 leaves. ( 2 ) जम्बूद्वीपप्रज्ञप्तिचूर्णि. Co-संवत् १३७८ पोषवदि ५ दिने समर्थिता. (3) सिद्धप्राभृतवृत्ति. 1-61 leaves. ( 4 ) निरयावली (श्रुतस्कंध). 1-23 leaves. (मु.) Col:--संवत् १४१२ वर्षे ऊकेशवंशीयसा• जगदेवपुत्ररतस्य सा• मूलराजसुश्राव कस्य धर्मपत्न्या सा० रूदापुत्रिकया.........सा. चांपलसुश्राविकया निरयावलीसूत्रजंवूद्दीवप्रज्ञप्तिसूत्रचूर्णिसिद्धप्राभृतसूत्रवृत्तिपुस्तकं स्वश्रेयसे मोचापितं श्रीचंद्रगच्छालंकारश्रीखरतरगच्छाधीश्वरयुगप्रधानश्रीजिनचंद्रसूरीणां प्रत्यलामि॥ 256. चंद्रप्रभचरित्र [ by यशोदेव ]. 178 leaves. 301 x 21. Beg:-जस्सारुणचरणनह पहाणुरत्ता नमंत अमरपहू। अंतो अमंतनीहरिय भत्तिरागच दीसंति ॥१॥ End:-सिरिदेवगुत्तसूरी तस्स वि सीसो अहेसि सञ्चरणो । तस्स विणेएण इमं आइमधणदेवनामेणं ॥ उज्झायपए पत्तंमि जायजसएवनामधेचेण । सिरिचंदप्पहजिणचरियं मए कयं मंदमइणा वि ॥ सिरिधवलभंडसालियकारविए पाससामिजिणभवणे । आसावल्लिपुरीए ठिएण एवं समाढत्तं ॥ अणहिल्लवाडपत्तणे तयणु जिणवीरमंदिरे रम्मे । सिरिसिद्धरायजयसिंहदेवरज्जे विजयमाणे ॥ एकारसवाससएसु अइगएसु य विकमनिवाओ। अडसत्तरीए अहिएसु कन्हतेरसिए पोसस्स ॥ संवत् १२१७ चैत्रवदि ९ बुधे- based on विजयसिंह's Mss. 257. आवश्यकनियुक्ति. 293 leaves. 12 x 2. (मु.) 258. (1) जीवा[जीवा]भिगमलघुवृत्ति (हारिभद्री). 1-135 leaves, (2) जंबूद्वीपसूत्र. (मु.) 1136-329 leaves. (3) , चूर्णि. Col:--संवत् १४८९ वर्षे मार्ग. सुदि ५ गुरौ......श्रीजीवाभिगमलघुवृत्तिश्रीजंबूद्वीपसूत्र ___ जंबूदीवचूर्णीपुस्तिका। 259. अनर्घराघव. 168 leaves. त्रुटित (मु.) । 260. संग्रहणीवृत्ति by देवभद्र. 256 leaves. 11 x 2. (मु.) 261. कातंत्रवृत्तिविवरणपंजिका by त्रिलोचनदास. (114 ?) leaves. ( आख्यात and कृत् ) Page #109 -------------------------------------------------------------------------- ________________ 34 CATALOGUE OF PALM-LEAT MSS. 262. (1) हैमलघुवृत्ति. 160 leaves. (मु.) (2) काव्यप्रकाशावचूरि. 1-92 leaves. ग्रं. १२५०. 263. (1) धन्यचरित्र. 1-138 leaves. ... (2) कृतपुण्यचरित्र. 1-221 , " 264. (1) संग्रहणी. 1-47 leaves. (म.) (2) कर्मस्तवादिकर्मग्रन्थ. 48-204 leaves. (मु.) 265. ( 1 ) आगमिकवस्तुविचारसार. 1-60 leaves. (मु.) (2) क्षेत्रसमास. 1-71 leaves. (मु.) (3) उवएसपद by हरिभद्र. 1-112 leaves. (मु.) Col:-संवत् ११७१ वर्षे ( 4 ) कर्मादिविचार? 1-67 leaves. 266. (1) पर्युषणाकल्प. 1-80 leaves. (मु.) - 13x2. (2) कालिकाचार्यकथानक. 81-132.leaves. Col:-संवत् १४०४ वर्षे पोषवदि ३ भौमे. 267. व्यक्तिविवेकालंकार. 198 leaves. 13x2. (मु.) 268. ( 1 ) क्षेत्रसमासवृत्ति (हारिभद्री). 1-26 leaves. (2) कर्मविपाकवृत्ति 1-71 leaves. (मु.) 14x2. Beg:--रागादिवर्गहतारं etc. (3) संग्रहणीवृत्ति (हारिभद्री). 1-140 leaves. 269. सार्धशतकवृत्ति by धनेश्वर. 246 leaves. 14 x 2. (मु.) ____End:-शशिमुनिपशुपतिसंख्ये वर्षे विक्रमनृपादतिक्रांते । चैत्रे सितसप्तम्यां समाप्तेयं गुरौ वारे ॥११॥ 270. उत्तराध्ययनचूर्णि. 252 leaves. 271x2. प्र. ५८५०. Col:-संवत् १४८९ वर्षे कार्तिकवदि ४ भौमे. श्रीउत्तराध्ययनघूर्णिपुस्तकं लिखापितं । 271. दशवैकालिकचूर्णि. 1-342 leaves. 212 x 21.. ___Col:-संवत् १४८९ वर्षे मार्ग. सुदि ५ गुरुदिने श्रीसिद्धांतेन भांडसालिलिखापितं आसालिखितं। 272. पिंडनियुक्तिविवरण. 1-181 leaves. 291x29. अं. २९५०. ___Beg:-प्रारभ्यते पिंडनियुक्तिः आह etc.. End:-पिंडाध्ययनसमाश्रितनियुकिविवरणं विधाय शुभं।। यत् कुशलं संप्राप्तं तेन मुखी भवतु भव्यजनः ॥ 273. उपदेशमालावृहद्वृत्ति (हेयोपादेया). 331 leaves. 301 x 21. 23 verses of donor's prasasti presented to ककुदसूरि of उपकेशगच्छ. 274. पिंडविशुद्धिवृत्ति by यशोदेव. 184 leaves. 271 x 21. अं. २८००. 275. प्रवचनसारोद्धारवृत्ति. 195 leaves. 11x2. (मु.) Beg:-संनद्धैरपि यत्तमोभिरखिलैर्न स्पृश्यते कुत्रचित् । 276. (1) कर्मविपाकवृत्ति. 1-43 leaves.. 12x2. (मु.) Beg:--रागादि० Page #110 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. (2) कर्मस्तवटीका by गोविन्दगणि. 1-52 leaves. (मु.) ( 3 ) आगमिकवस्तुविचारसार (जिनवल्लभ) वृत्ति by हरिभद्र. 1-43 leaves. (मु.) ( 4 ) पाक्षिकसूत्रवृत्ति. 1-96 leaves. (मु.) Beg:-शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । रचयामि सुखबोधां पाक्षिकसूत्रस्य वृत्तिमहं ॥ १ ॥ 277. कर्मप्रकृति संग्रहणीटीका]. 306 leaves. 12x2. Beg:-जयति जगहितदमवितहममियगभीरत्थमणुपमं निउणं । ___ ज(जि)णवयणमनियम......... End:-मज्झं सरणं ति आहारो महावीरो त्ति कम्मपयडीसंग्रहणीटीका । संवत् १२२२ वर्षे etc. 278. धर्मबिंदुवृत्ति by मुनिचंद्र. 155 leaves. 13x2. (अ. मु.) 279. ( 1 ) सांख्यतत्वकौमुदी (अपूर्ण) 48-91 leaves. त्रुटित (मु.) (2) सांख्यसप्ततिका. 1-9 leaves. (मु.) ( 3 ) सांख्यसप्ततिभाष्य by गौडपाद. 12-83 leaves. (मु.) Col:-संवत् १२०० श्रावणवदि ८ गुरौ अद्येह श्रीसिद्धपुरे श्रीमूलनारायणदेवीयमठावस्थितपरमभागवततपोधनिकश्रीऋषिमुनींद्रशिष्यस्य नव्यदेशरत्नाकरकौस्तुभस्य परमार्थविदः श्रीसहणमुनेराल्हणनेयाज्ञया पंडितधारादित्येन सांख्यसप्ततिटीका भव्या पुस्तिका लिखिता। 280. (1) अणुव्वयविही. 1-धुं गा (57 ?) Beg:-नमिऊण भुवण... ...वोच्छं सावगधम्म End:-एयं अणुव्वयविहिं जो पढइ सुणेइ भावए णिच्छ । __ सो सयलमलविमुक्को सासयसुहभायणं होइ ॥ अणुव्वयविही समत्ता । संवत् ११६९ वर्षे अश्वयुजसुदि ४ शुक्रदिने लिखितेति । ( 2 ) जीवोपदेशपंचाशिका. Beg:-जिणिंदचंदाण कमारविंदे वंदित्तु सकंदणवंदणिज्जे । End.-इति जीवोपदेशपंचाशिका. (3) उपदेशकुलक. ( 4 ) संज(य)माख्यानक ( विजयसिंहाचार्याणां ). Col:--संवत् ११६९....... 281..( 1 ) चक्रपाणिविजय. 117 leaves. complete 13x2. (2) वेणीसंहार. 1-73 leaves. (मु.) 282. संग्रहणीटीका by मलयगिरि. 261 leaves. 14 x 2. (मु.) Col:-संवत् १२९६ वर्षे आसोयसुदि ३ गुरौ अद्येह राजावलीसमलंकृतमहाराजाधिराज श्रीमद्भीमदेवकल्याणविजयराज्ये प्रवर्तमाने महामंडलेश्वरराणकश्रीवीरमदेवराजधानी विद्युत्पुरस्थितेन श्री...... Page #111 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAP MSS. 283. ( 1 ) उपदेशपद. 1-85 leaves. 13 x 2. (मु.) (2)[ , टीका?] 86-132 leaves. (3) संग्रहणी. 1-49 leaves. (मु.) 284. शतकवृत्ति (शिष्यहिता) by मलधार] हेमचंद्र. 239 leaves. 14 x 2. 285. (1) त्रिषष्टि(तृतीयपर्व). 1-60 leaves. 14x2. (मु.) (2) जिनभद्रीयक्षेत्रसमासवृत्ति. 199 leaves. 286. शतकचूर्णि, 291 leaves. 14 x 2. ग्रं. ३८००. Col:-संवत् १४२३ वर्षे सा. मेहासुश्रावकपुत्रसा. उदयसिंहेन पुत्रसा० लूणावयराभ्यां युतेन वपुत्रिकायाश्चांपूश्राविकायाः पुण्यार्थ शतकवृत्तिपुस्तकं मूल्येन गृहीत्वा निजखरतरगुरुश्रीजिनोदयसूरीणां प्रादायि । 287. कल्पवृत्ति (प्रथमखंड). 331 leaves. 320x21. Col:--संवत् १४८८ वर्षे मार्गशीर्षसुदिपंचम्यां गुरुवारे ...श्रीकल्पवृत्तिप्रथमखंड. पुस्तकं लिखापितं । 288. आवश्यकचूर्णि. 391 leaves. Col:-संवत् १४८७ वर्षे .... 289. उपदेशमालाबृहद्वत्ति(हेयोपादेया). 290 leaves. 321x21. Donor's prasasti of 31 verses presented to जिनेश्वरसूरि ( prasasti composed by his pupil अभयतिलक ). 290. प्रज्ञापनावृत्ति by मलयगिरि. 229 leaves. 331 x 21. (मु.) pras'asti seems to be the same as above. 291. अनेकांतजयपताकावृत्तिटिप्पन by मुनिचंद्रसूरि. 131 leaves. 10x2. (मु.) Col:-संवत् ११७१ ज्येष्ठवदि ४ शुक्रे लिखितं रामदेवेनेति । 292. व्यवहारवृत्ति(द्वितीयखंड) by मलयगिरि. 307 leaves. 271 x 21. upto the 10th Uddes'a. Col:-संवत् १४९० वर्षे मार्गशीर्षसुदिपंचम्यां तिथौ etc. 293. ( 1 ) व्याकरणचतुष्कावचूरि. 1-186 leaves. 13x2 Beg:-प्रणम्य केवलालोकावलोकितजगत्रयं । कतिचिदुर्गपदव्याख्या... End:-व्याकरणचतुष्कावचूर्णिकायां षष्ठः पादः । प्रथमपुस्तिका प्रमाणीकृता । संवत् १२७१ कार्तिकशुदिषष्ठयां शुक्रे श्रीनरचंद्रसूरीणामादेशेन पं. गुणवल्लभेन समर्थितेयं पुस्तिका । ग्रं. २८१८. (2) काव्यप्रकाशसंकेत. 9-5: leaves. त्रुटित. (3) सर्वसिद्धांतप्रवेश. 1-17 leaves. Sutras with व्याख्यान. 1 सिद्धहेमशब्दानुशासनलघुन्यास ? Page #112 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 37 Beg:--सर्वभावप्रणेतारं प्रणिपत्य जिनेश्वरं । वक्ष्ये सर्ववि(नि?)गमेषु यदिष्टं तत्त्वलक्षणं ॥ १ ॥ सर्वदर्शनेषु प्रमाणप्रमेयसमुच्चयप्रदर्शनाय......नैयायिकदर्शनं । End:-लोकायतिकानां संक्षेपतः प्रमेयस्वरूपमिति लोकायतराद्धांतः समाप्तः । सर्वसिद्धांतप्रवेशकः समाप्तः। नैयायिकवैशेषिकजैनसांख्यबौद्धमीमांसकलोका यतिकमतानि संक्षेपतः समाख्यातानि । ( 4 ) अभिधा[वृत्तिमातृका: 1-31 leaves. ग्रं. ४१४. (मु.) End:-भट्टकलटात्मजमुकुलविरचिताभिधा[वृत्ति]मातृका समाप्ता । श्रीमजिनपतिसू राणां पुस्तकम् । 294. विशेषावश्यकवृत्ति प्रथमखंड). 385 leaves. 331 x 21. (मु.) जिनभद्र बलिराजश्रावक prasasti of 21 verses. व्यतीते विक्रमादष्टाष्टाब्धींदुमितवत्सरे। विशेषावश्यकव्याख्याद्यखंडं लेखितं मुदा ॥ २१ ॥ 295. भवभावनावृति by [मलधारि] हेमचंद्र. 384 leaves. 331x2}. 296. पार्श्वचरित्र by देवभद्र. 229 leaves. 291 x 21. 297. कल्पचूर्णि. 30%x 21. अं. १४४८४. End:-कल्पचूर्णी समाप्ता । विक्रमसंवत् १३८९ भाद्रपदसुदिचतुर्थीदिने ... श्रीजिनचंद्रसूरिपट्टालंकारश्रीजिनकुशलसूरियुगप्रवरागमोपदेशेन ना. कुमार पालसुश्रावकेण श्रीकल्पचूर्णीपुस्तकमिदमलेखि । 298. हैमशब्दानुशासनवृत्ति. 193 leaves. 14 x 2. (मु.) Beg:-अधिकारोयं ... upto the end of the 7th Adhyāya. 299. नैषध(मूल). 349 leaves. 14 x 2. (मु.) 300. रघुवंश(मूल). 290 (230 ?) leaves. 6 x 13. (मु.) 301. ( 1 ) उपदेशमाला. 1-18 leaves. (भु.) (2) संग्रहणी. 18 leaves. (मु.) ( 3 ) योगशास्त्र. 102 ,, (मु.) (4) पुष्पमाला. 150 ,, (मु.) (5) हितोपदेशामृत. 207 lcaves. Beg:-नमिरसुरा[मुर]सिरल्ह सिरसरसमंदारकुसुमरेणूहिं । निम्मज्जियपयनहदप्पणे जिणे पणमिमो सिरसा । End:--सिरिअभयदेवमुणिवइविणेय सिरिदेवनदृसूरीणं । अनिउणम इहिं सोसेहि सिरिपरमाणंदसूरिहिं । ५२१ ॥ गाहाणं संखाए पंचसया पंचवीसहिया ॥ ५२५ ॥ इति हितोपदेशामृतप्रकरणं समाप्तं । pras'asti of 3 verses. संवत् १३१० वर्षे मार्गपूर्णिमायां अयेह महाराजाधिराजश्रीविश्वलदेवकल्याण विजयराज्ये Page #113 -------------------------------------------------------------------------- ________________ 38 CATALOGUE OF PALM-LEAF MSS. तत्पादपद्मोपजीविनि महामात्यश्नीनागडप्रभृतिपंचकुलप्रतिपत्तौ एवं काले प्रवर्तमाने प्रकरणपुस्तिका साधुचंदनेन लिखितेति । लेखिता चउ. सागांकेनेति भद्रं ।। (6) श्रावकधर्मप्रकरण [by जिनेश्वरसुरि]. 1-25 leaves. 13 x 2. श्लो. २४५. Beg:-भेजुर्यस्यांघ्रियुग्मं पथि मथितरिपोर्जातरूपस्य यातः । End:-इत्थं सूरिजिनेश्वरैर्जिनपतिश्रीसूरिशिष्यैः कृतः ॥ २४ ॥ [ शुद्धः श्रावकधर्म एष विधिना संसेव्यमानो बुधैः ] विक्रमवर्षे शिखिशशिशिखि[शशि]संख्ये प्रभावतः शशिनः । श्रीप्रह्लादनपुरमनुविजयदशम्यां धनिष्ठायां। 302. प्रवचनसारोद्धार. 174 leaves. 16 x 2. (मु.) 303. उद्भटालंकारलघुवृत्ति. 86 leaves. Col:-संवत् ११६० कार्तिकवदि ९ सोमदिने लिखिता। 304. (1) वामनालंकारवृत्ति. 128 leaves. upto the 2nd pada of the 5th अध्याय called प्रायोगिक. (2) शब्दभेदप्रकाश by महेश्वर. 1-36 leaves. (मु.) (3) नागानंद. 1-56 leaves. (मु.) 305. महावीरचरिय by गुणचंद्र. 363 leaves. 350x21. Beg:-पयडियसमत्थपरमत्थ...... Col:-संवत् १२४२ कार्तिकसुदि १३ गुरौ. 306. उत्तराध्ययनवृत्ति by शांत्याचार्य. 208 leaves. 321 x 21. (मु.) Col:--संवत् १४९१ वर्षे कार्तिकवदि ११ गुरौ. 307. ( 1 ) नंदी. 1-26 leaves. (मु.) (2) विशेषावश्यकवृत्ति. 322 leaves. (मु.) 308. विशेषावश्यकवृत्ति(द्वितीयखंड) by हरिभद्र(?). 330 leaves. 333 x 2. (मु.) 309. (1) जीवसमास. 290 gathas. ( 2 ) पुलाकोदेशसंग्रहणी. 106 (3) पन्नवणाउद्धार. 133 1-65 leaves, ( 4 ) सावयपन्नत्ति. (मु.) __ " x 13. (5) नाणाचित्त. 91 (6) श्रावकविधि. (मु.) ( 7 ) संयममंजरी. 1-11 leaves. ( 8 ) धम्मपद (त्रुटित). (मु.) 1-6 , 310. ( 1 ) कल्पलताविवेक. 261 leaves. 16x2. up to अर्थालंकार 4th Paricheda. __Beg:-यत्पल्लवेन cte. 396 22 Page #114 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 39 (2) कल्पलताविवेक. about 150 leaves. up to the end of the 4th Pariccheda. Beg:-चतुरिति...... 311. महापुरिसचरिय by शीलाचार्य. 323 leaves. 291x21. अं० १२६००. Col:-संवत् १२२७ वर्षे मार्गसिरसुदि ११ शनौ अोह श्रीमदणहिलपाटके समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीमत्कुमारपालदेवकल्याणविजयराज्ये तत्प्रासादमा. हं. वाधूयनश्रीश्रीकरणादौ समस्तव्यापारान्परिपंथयति विषयदंडाज्यपथके पालाउद्रग्रामे वास्तव्यले आणंदेन महापुरि(क)षचरितेन पुस्तकं समर्थयति । ___A prasasti of 43 verses presented to जिनभद्राचार्य ( खरतर ). 312. हैमशब्दानुशासनवृत्ति. 123 leaves, 13x2. (मु.) ___ up to the end of the 5th Adhyaya. Beg:-वृन्द्रिरारदौत् [ ३-३-१]. 313. गणधरसार्धशतकवृत्ति (द्वितीयखंड ) by सुमतिगणि. 316 leaves. 14 x 2. Beg:-आद्यजिनप्रथमगणधरनमस्कारमाविष्कृत्येदानीं शेषतीर्थकृदशेषगणधारिणः स्तुवन्नाह अजियाइजिणिंदाणं जणियाणंदाण पणयपाणीणं । थुणिमो दीणमणोहं गणहारीणं गुणगणोहं ॥१॥ व्याख्या अजितादिजिनेंद्राणां जनितानंदानां...... End:-इति श्रीयशोभद्राचार्यसंभूतविजयाचार्यभद्रबाहुखाम्याचार्यस्थूलभद्रस्वाम्याचा. र्याणां युगप्रधानानां चरितानि समाप्तानि । 314. शतकटीका by देवेन्द्रसूरि. 128 leaves. 16 x 2. (मु.) ___Col:-संवत् १३५४ वर्षे कार्तिकवदि ८ भौमे ठ० सलषाकेन श्रेयसे लिखापिता। 315. गणधरसार्धशतकवृत्ति by सुमतिगणि. 393 leaves. 14x2. _Beg:-इह च यथार्थसंभूतविजयादीन् सूत्रकारो भगवान् etc. Col:-संवत् १२९५ वर्षे श्रीधारापुरीनलकच्छकादिकृतविहारक्रमेण सुमतिगणिना श्रीमंडपदुर्गे वृत्तिरियं समर्थितेति । विदुषा जल्हणेनेदं जिनपादांबुजालिना। प्रस्पष्टं लिखितं शास्त्रं वंद्यं कर्मक्षयप्रदम् ॥ 316. कातंत्रोत्तर [ by विजयानन्द ]. 209 leaves. 14 x 2. __End:-इति विजयानंद विरचिते कातंत्रोत्तरे विद्यानंदापरनाम्नि तद्धितपादः । 317. ( 1 ) पिंडनियुक्ति(मूल). 1-30 leaves. (मु.) । (2) , लघुवृत्ति. 31-102 ,, End पिंडाध्ययनसमाश्रित etc. (3) , वृत्ति by मलयगिरि. 1-241 leaves. (मु.) ___Col:--संवत् १४८९ वर्षे मार्गशीर्षसुदि ५ गुरौ. सुश्रावकेण साहबलिराजेन सा० उदयराजादिसपरिवारेण श्रीपिंडनियुक्तिसूत्रलघुवृत्तिबृहद्वृत्तिपुस्तकं लिखापितं । 318. निशीथविशेषचूर्णि (द्वितीयखंड). 419 leaves. 271 x 2. Page #115 -------------------------------------------------------------------------- ________________ 40 CATALOGUE OF PALM-LEAF MSS. End:-- गुरुदिण्णं च भणिअं महत्तरं च तस्स वुड्ढे हिं । पण्णत्ता सा चू (चुणी विशेष (सेस ) नामा निसीहस्स ॥ 319. सित्तरीटिप्पन by रामदेवगणि. 272 × 22 Beg:-सुगइगम सरलसरणिं वीरं नमिऊण मोहतमतरणि । सत्तरिए टिप्पेमी (मि) कींची ( किंचि ) चुन्नीउ अणुसरिउ ॥ End: - इय एउ सुमरणत्थं टिप्पणमित्तं पि किंपि उद्धरियं । लक्खणछंदवियारो न य कायव्वो य कोविदहं ( देहिं ) ॥ ४४७ ॥ इत्थ यत्तविवन्नं मइमोहा किंपि उद्धरिय होज्जा । सोहिंतु जाणमाण मज्झ य मिच्छु (च्छा दु )कर्ड होउ ॥ ४४८ ॥ कृतिरियं श्रीराम देवगणेः । संवत् १२११ अश्विनिवदि १ बुधदिने पूर्वभद्रपदनानि मूलयोगे तृतीययामे पुं० माणिभद्रशिष्येण यशोवीरेण पठनार्थं कर्मक्षयार्थं च लिखितं । 320. आवश्यकवृत्ति ( द्वितीयखंड ) by मलयगिरि 309 leaves. 333x22. 321. आवश्यकलघुवृत्ति by तिलकाचार्य. 297 leaves. 322 x 22. Beg:— देवः श्रीनाभिसूनुर्जनयतु स शिवान्यंसदेशे यदीये । } 242 × 22. 55 323. ( 1 ) व्यवहारभाष्य. 1-136 leaves. 272 x 2 2. ग्रं. ६०००. Col: - येन श्रीजिनधर्ममत्र जगृहे भित्त्वा सुदुर्गाप्रहं 322. (1) समवायांग (मूल ). 1-64 leaves. वृत्ति by अभयदेव 65-215. (2) सूरेः श्रीजिनरक्षितस्य विधिना सम्यग्गुरोरंतिके । तेनेदं जिनबंधुरेण गुरवस्त (वेत )स्मै स्फुटं साधुना मोक्षार्थ व्यवहारभाष्यममलं संलिख्य दत्तं स्वयं ॥ ( 2 ) व्यवहारविवरण. 1-231 leaves. End:-तं सव्वयणविसुद्धं जं चरणगुणहिओ साहू | व्यवहारस्य भगवतः अ (तो) विवक्षाप्रवर्तने दक्षं ॥ विवरणमिदं समाप्तं श्रमणगणानाममृतभूतं । व्यवहारचूर्णि सूत्रभाष्यपुस्तकं । 324 (1) ठाणांग (मूल). 1-87 leaves. 13 x 2. }(मु.) 55 (2) वृत्ति by अभयदेव. 1 - 344 leaves. ग्रं. १४२५०. Col: - संवत् १४८६ वर्षे माघवदिपंचम्यां सोमे....... ..... स्थानांग सूत्रवृत्तिपुस्तकं लिखापितं । 325. ( 1 ) शृंगारमंजरी by भोज. incomplete. ( 2 ) न्याय मंजरी ग्रंथिभंग [by चक्रधर ]. 187-247 leaves. from 7th to 12th आह्निक. (मु.) At page 243 कः पुनर्भदंतोश्वघोषः । यस्य राज्यपालं नाम नाटकं । कीदृशं च राज्यपालनाम नाटकमिति प्रसंगं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार इत्यादिकं पठेन्नृत्येच्च । 326. प्रवचनसारोद्धारवृत्ति by सिद्धसेन. 438 leaves. 30 x 22. (मु.) Donor's pras'asti of 28 verses. Page 437 containing the major part of the pras'asti is missing. Page #116 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 327. ( 1 ) ओघनिर्युक्तिवृत्ति by द्रोणाचार्य. 241 leaves. (मु.) Col: -- संवत् १२८९ वर्षे. Remaining colophon same as that of no (2). श्रीसो ... पुत्र सं. पूर्णसिंहभ्रातृसा. साल्हणाभ्यां मूल्येन गृहीत्वा सुगुरुश्री तरुणप्रभसूरिपादपद्मेभ्यः प्रादायि । ( 2 ) पिंड नियुक्तिवृत्ति by मलयगिरि 200 leaves. ग्रं. ७२५०. (मु.) Col: - संवत् १२८९ वर्षे फाल्गुनशुदि ४ सोमे स्तंभतीर्थनगर निवासिश्रीश्रीमालवंशोद्भवेन ठ. साढासुतेन ठ० कुमरसिंहेन मलयगिरिनिर्मिता सूत्रमिश्रिता पिंढनिर्युक्तिवृत्तिर्लेखयांचक्रे । 328. संग्रहणीटीका by मलयगिरि 119 leaves. 302 x 22. (मु.) 329. लघुकल्पभाष्य. 238 leaves. 272 x 22. ग्रं. ६६८०. End: - कप्पाणुपालण .. आराधण... 11 संवत् १४८८ वर्षे श्रीमत्खरतरगच्छनायक श्रीजिनराजसूरिप प्रद्योत सहस्रकरकिरणानुकराणां श्रीजिनभद्रसूरीश्वराणामुपदेशेन परम देवगुर्वाज्ञापालकपरोपकारकारकप० धरणासुश्रावकेण पु० साईयासहितेन सा० महिराज ...... स्तरपरिवारकलितेन श्री ... सौव विभवव्ययेनैतत्पुस्त [कं ] लेखयांचक्रे । 330. ( 1 ) जंबूद्वीपप्रज्ञप्तिचूर्णि 140 leaves. 141-166 leaves. (मु.) Beg:—तिहुयणपणए तिहुयणगुणाहिए तिहुयणातिसयणाणा... 331. ( 1 ) दशवैकालिकवृत्ति by हरिभद्र. 202 leaves. निर्युक्ति. 203-221 ( 2 ) सिद्धप्राभृत. (2) 3) 222-247 39 800 "" - 322 x 22. (मु.) सूत्र. Col:—संवत् १२८९ वर्षे etc. as in No. 327 दशवैकालिक श्रुतस्कंधवृत्ति १ निर्युक्तिरसूत्र ३ पुस्तकं लेखयांचक्रे । श्रीजिनराजसूरीश्वराणाम् । 332. धर्मविधि 185 leaves. ," Beg :— विज्जाहरनरकिन्नर... वइसिरमउडघट्टपयवीठं (ढं) । सिरिवच्छं कियवच्छं पणमामि जिणेसरं रिसहं ॥ १ ॥ वोच्छमहं धम्मविहिं समत्थसत्थाण उद्धरेऊण । भवियजणबोहणत्थं सुसंचिया नन्न ( ? ) सूरीहिं ॥ २ ॥ "3 Pras'asti of 33 verses, End:—धम्मविहिपगरणमिमं विसोहगं नाणदंसणगुणाणं । दसदितेहिं जुयं सम्मत्तं देउ सिवसोक्खं ॥ एक्कारसन एहिं ... [क]त्तियपडिवइयाए निप्पन्नं पगरणं एयं । यहि कुलगिरिंदा सूरदेविंदचंदा धरणियलममाणं. ..... जा धंमो जिणाणं भुणिवरनिय रेहिं ताव वक्खायमाणं वरंपगरणमेयं......सम्मत्तं ग्रं. ६९५०. । सं. ११९० पोषवदि ३ शुके गु (गह ? ) रुद्द जुए काले सिरिविक्कमस्स वहते । पोसासियत इयाए लिहिय मिणं सुषकवारंमि । 41 Page #117 -------------------------------------------------------------------------- ________________ 42 CATALOGUE OF PALM-LEAF MSS. 333. (1) उवा (पा) सग (क) दशाचूर्णि (?). 285 leaves. 272 × 22. Col: - एक्कारसमं समत्तं । सं. ११८६ अश्विनसुद ३ सोमे अद्येह श्रीम [द]णहिलवाड ... (2) अंतगड (कृद् ) दशांग. (मु.) Col:-- सं. ११८५ वर्षे ज्येष्ठशुदि. १२ शुक्रदिने श्रीमदण हिलप (पा) टके ले. सोढलेन लिखितं । 334. आदिनाथचरित्र by वर्धमानाचार्य 363 leaves. 302 x 22 Col:-सं. १३३९ वर्षे लौकिक आषाढसुदिप्रतिपद्दिने रवौ पुष्यार्के दिक्कूलं कष कीर्तिकल्लोलिनीजलधिश्रीमहाराजाधिराज श्रीमत्सारंगदेवकल्याणविजयिनि तत्पादपद्मोपजीविना महामात्य - श्रीकान्हे समस्त श्री ... चतुचतुरोत्तर मंडल किरणव्यवस्थित वदर सिद्धिस्थानस्थितेन श्रीप्राग्वाटज्ञातीय ठ० हीराकेन बृहत् श्रीयुगादिदेवचरित पुस्तकं लिखापितं । श्री आदिनाथ देवप्राकृतचरित्रपुस्तकं नवलक्षकुलोद्भवेन सा० जावडसुश्रावकेण द्रव्येण गृहीत्वा श्रीखरतरगच्छे प्रदत्तम् । नवांगीवृत्तिकारक श्री अभय देवसूरिशिष्यैः श्रीवर्धमानसूरिभिः कृतः । 335. बृहत्कल्पवृत्ति (द्वितीय खंड ). 308 leaves. 272 x 22. Col: — संवत् १४९० वर्षे वैशाष सुदिपंचम्यां तिथौ गुरु...... ..बृहत्कल्पवृत्तिद्वितीयखंडपुस्तकं 336. ( 1 ) आचारांगवृत्ति by शीलाचार्य. 1-421 leaves. 302 × 22. पं. १२०००. (मु.) Col: - खस्ति ॥ संवत् १४८५ वर्षे ज्येष्ठसु. द्वितीयायां गुरौ श्रीखरतरगच्छे श्रीजि - नभद्रराज्ये परीक्षगूजरसुतधरणाकेन श्रीआचारांगसूत्रनिर्युक्तिवृत्तिपुस्तकं लेखयांचक्रे ठा० सारंगेन । खोमकुंजरगणिना......श्रीजय सागरमहोपाध्यायपादानां समीपे पठतां ( ता) पं. सोमकुंजरमुनिना यथायोगं शोधितं पुनः ... शोधनीयं सं. १४९२ वर्षे शोधि....... (2) Marcin (38). 1-72 leaves. } 332 × 24. (मु.) निर्युक्ति. x 29 337. जीवाभिगमवृत्ति by मलयगिरि 336 leaves. 312 × 22. अं. १४००० (मु.) Col: - संवत् १४८९ वै. सु. द्वितीयायां खरतरगच्छे श्रीजिनभद्रसूरीणामुपदेशेन परीक्षगूजर सुतसाहधरणाकेन जीवाभिगमपुस्तकं लिखापितं । 338. बृहत्कल्पवृत्ति (तृतीय खंड ). 296 leaves. Col: -- संवत् १४८९ वर्षे मार्गसुदि ५ गुरुदिने.. . बृहत्कल्पवृत्तितृतीय खंड पुस्तकं लिखापितं । 338. ( 1 ) दृशांश्रुतस्कंधसूत्रन्चूर्णिनियुक्ति 1-96 leaves. पंचकल्पभाष्य. 97-173 leaves. 3 चूर्णि. 174-249 leaves. Col:——संवत् १४९० वर्षे चैत्रसुदि २ शुक्रे....... " 30×2. Page #118 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 43 340. (1) व्यवहारभाष्य. 1-155 leaves. (2) [दशाश्रुतस्कन्धनियुक्तिवृत्ति?]. 156-280 leaves.jsp Xzy. Col:-संवत् १४९० वर्षे फा० वदि ९ गुरौ लिखितं श्रीस्तंभ...... श्रीव्यवहारभाष्यश्रीदशाश्रुतस्कंधनियुक्तिवृत्ति(?)पुस्तकं लिखापितं । 341. संग्रहणीविवरण (?) from 7th to 11th. 95 leaves. 324x2. 342. आवश्यकवृत्ति (प्रथमखंड) by मलयगिरि. 235 leaves. 301 x 21. प्रशस्ति of 23 verses presented to जिनेश्वरसूरि pupil of जिनपति. 343. ( 1 ) औपपातिकवृत्ति. 1-42 leaves. (मु.) Col:-संवत् १४८८ वर्षे मार्गसुदि ५ गुरुदिने......... (2) राजप्रश्नीयवृत्ति by मलयगिरि. 345 leaves. (मु.) Col:-संवत् १४८८ वर्षे मार्गसुदि ५ गुरुदिने......उवाइयसूत्रवृत्तिराजप्रश्नीयसूत्र ___ वृत्तिपु०लिखापितं । 344. उत्तराध्ययनबृहइत्ति. 395 leaves. 311x21. प्र. १४०००. Col:-संवत् १४५४ वर्षे अश्वनि( आश्विन )सुदि २ सोमे श्रीउत्तराध्ययनवृत्ति पुस्तकं लिखितं । श्रीनेमिचंद्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः। गुरुसोदयः श्रीमन्मुनिचंद्राचार्यवचनेन ॥१॥ ___abridged from शान्त्याचार्य's वृत्ति. 345. (1) चंद्रदूतकाव्य. 1-18 leaves. (2 ) मेघाभ्युदयकाव्यवृत्ति. 1-17 leaves. End:-श्रीपूर्णतल्लगच्छसंबंधिश्रीवर्धमानाचार्यस्खपदस्थापितश्रीशांतिसूरिविरचिता मेघाभ्युदयकाव्यवृत्तिः । (3) वृन्दावनयमक. 1-31 leaves. ( 4 ) राक्षसकाव्यटीका contains also a prasasti of 4 verses. संवत् १२१५. (5) घटखपरटीका. 1-52 leaves, 346. काव्यादर्श by सोमेश्वर. Col:-संवत् १२८३ वर्षे आषाढवदि १२, शनौ लिखितमिति । 347. लीलावतीसारमहाकाव्य [by जिनेश्वरसूरि]. 264 leaves. Beg:-......संगसंगिपादांबुजन्मने । नमो जगतीशसेव्याय...... Col:-of 2nd उत्साह । इति श्रीवर्धमानसूरिशिष्यावतंसवसतिमार्गप्रकाशकप्रभुश्री. जिनेश्वरसूरिविरचितप्राकृतश्रीनिर्वाणलीलावतीकथेतिवृत्तोद्धारे लीलावतीसारे जिनांके etc. Page #119 -------------------------------------------------------------------------- ________________ CATALOGUE OF PALM-LEAF MSS. End:-इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनांके श्रीसिंहसू. रिश्रीपद्मकेसरराजर्षिलीलावतीसुरसुदरीरमणमतोश्रीकार्तवीर्यसद्गुरुकेवलज्ञाननिर्वाणव्यावर्णने मानत एकविंशतितम उत्साहः समाप्तः । सत्समाप्तौ च समातोयं लीलावतीसारो नाम महाकथाविशेषः । कौशम्ब्यां विजयादिसेननृप इत्यादौ मया यत् प्रति ज्ञातं तन्महसा(हिमा) जिनेश्वरगुरुश्रीपादपंकेरुहां । गीर्देव्याः स्फटिकेंदुकुंदकुमुदप्रालेयशंखद्युते ___ रश्रांतं प्रणिधानतश्च सुधियां सिद्धिं समध्यासितं ॥ On an old slip of paper in the Ms. is written:___ श्रीजिनरत्नाचार्यविरचिता निर्वाणलीलावतीकथा । End of #41 सुगुरुसमरसेनाद्या मुनींद्राश्चतुर्विंशतितमजिनरत्नश्रीसुसंघ पृणंतु ॥ NCE Page #120 -------------------------------------------------------------------------- ________________ Paper mss of the Big Bhandar at Jaisalmere. 1. अपवर्गनाममाला by जिनभद्र. 6 leaves. सं. 1525. [ Beg :- अपवर्गपदाध्यासितमपवर्गत्रितयमार्हतं नत्वा । अपवर्गनाममाला विधीयते मुग्धबोधधिया ॥ १ ॥ ] End:-श्रीजिनवल्लभजिनदत्तसूरिसेवी जिनप्रिय विनेयः । अपवर्गनाममालाम करोज्जिनभद्रसूरिरिमां ॥ 2. बालशिक्षा by संग्रामसिंह. 30 leaves. ग्रं. १८५०. Beg :- श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमं । संक्षेपाद्रवयिष्यामि कातंत्रात्सार्ववर्मिकात् ॥ १ ॥ End:-सदोपकार्यात्साध्यादयं लक्षणद्रव्यसंग्रहः । सार्द्धाष्टादशशत्यंकोऽप्यक्षयः सन्तदर्थिनां ॥ १॥ मुंचति नुक्ता जलजन्तवोपि स्वात्यम्भसां तल्ललितं न तेषां । यश्चोपला अप्यमृतं स्रवन्ते तद्बलिंगतं चंद्रमसः कराणां ॥ सतां प्रसादः स हि यन्मयापि श्रीमालवंश्येन कृतिः कृतेयं । साढा कभू ठक्कुरकूरसिंहपुत्रेण षट्त्रित्रियुतैकवर्षे । बहूनि शास्त्राणि विलोक्य तावद्विनिर्मितेयं महतोद्यमेन ॥ संशोधिता सद्भिरथापि शोध्या समी (ल) क्षणं क्षोदसहं सए ( है ) व ॥ यावद्धत्ते गगनसरसी राजहंसप्रयातं मेवाग्निर्वर दिनवधूशर्वरीमंगलानि । तावद्बोधं भुवि विदधती बालशिक्षा सदैषा जीयाद्योगादति मतिमतां वर्धमानाधिकश्रीः ॥ ५ ॥ इति प्रशस्तिपदा (घा) नि । 3. बलाबल सूत्रवृत्ति. 14 leaves. Beg:-- प्रणम्य सदसद्वादध्वान्तविध्वंस भास्करः ( रम् ) । वार्ध (वागीशं?) परिभाषार्थं वक्ष्ये बालावबुद्धये ॥ End:--बृहद्वृत्तेः संक्षिप्य निर्मिता बलाबलसूत्रवृत्तिः । 4. वैशेषिकवृत्ति [by चन्द्रानन्द ]. 34 leaves. Beg:-अथातो धर्मं व्याख्यास्यामः End:-जगतोस्यानंदकर : (रो) विद्याशर्वर्या सदैव यश्चन्द्रः । आनंदयतिः स वृत्तिं चंद्रानंदो व्यधादेतां ॥ 5. षडशीति (वस्तुविचारसार ) टिप्पनक [by रामदेव ]. 105 leaves. 1 H. Page #121 -------------------------------------------------------------------------- ________________ 46 CATALOGUE OF PAPER MSS, End:-सुगुरूण सिरिजिणवल्लहाण सूरिण सूरिपवराणं । उज्झियनियकजाणं परोवगारेकरसियाणं ॥ २॥ जेण कयं वत्थुवियारसारनामं ति पगरणं पउरं । अप्परगंथमहत्थं तस्सेव णु विवरणं विहियं ॥ तस्सिस्सलवेणं रामदेवगणिणा उ मंदमइणावि । पाइयवयणेहि फुडं भव्व हियटेणं समासेण ॥ संवत् १२४६ माघवदि १० सोमे यशश्चंद्रगणेः । 6. जम्बूद्वीपप्रज्ञप्तिवृत्ति [ by पुण्यसागर ]. 287 leaves. पं. 13275. ms. date 1652 (सं.)। Col:-इति श्रीबृहत्खरतरगच्छावतंसश्रीजिनहंससूरिशिष्यश्रीपुण्यसागरमहामहोपाध्या. यविरचिता जंबुद्दीवपन्नत्तिवृत्तिः संपूर्णा । A pras'asti of 25 verses. श्रीमज्जेसलमेरुदुर्गनगरे श्रीभीमभूमीपतौ राज्ये शासति बाणवारिधिरसक्षोणीमिते वत्सरे । पुष्यार्के मधुमास शुक्लदशमीसद्वासरे भासुरे टीकेयं विहिता सदैव जयतादाचन्द्रसूर्य भुवि ॥ २५ ॥ 7. सम्बन्धोद्योत by रभसनन्दी. 8 leaves. Beg:-भग्नं मारबलं येन निर्जितं भवपंजरं ।। निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहं ॥१॥ षटारकाणि संबंध उक्तानुक्ततया द्विधा । विभक्तिश्रेणि(श्चेति) निश्रे(श्चे)यमवश्यं योगमिच्छता ॥२॥ यो यत्र प्रत्ययो जातः समासो यत्र वा भवेत् । स एनं वक्ति युंजानस्तस्य लिंगेन संख्यया ॥ ३ ॥ लिंगसंख्याभियोगश्च प्रायो भवति दर्शितः। वेदाः प्रमाणमित्यादिप्रयोगो येन सम्मतः ॥ ४ ॥ End:-इमां विंशतिसंयुक्तामधिगम्य चतुःशतीं । आस्तां सरभसो लोकः संबंधोद्योतसिद्धितः ॥ इति रभसनंदिविरचितः संबंधोद्योतः समाप्तः ॥ . 8. उक्तीयक (वाक्यविस्तर) by राम. 24 leaves. Beg:-प्रणम्य भारती देवी गणनाथं तथैव च । नियोगिप्रतिबोधाय सुखं संक्षेपतोऽधुना ॥ १॥ उक्तीयकमहं वक्ष्ये सारमुद्धृत्य सूत्रतः । अल्पायासं बहुबलं शिष्यानंदप्रदं शुभं ॥ २ ॥ सविस्तरं व्याकरणं सदभ्यस्तमपि क्षणात् । विस्मृतिं याति लोकानां नैव लोके कदाचन ॥ निद्र()व्यो वा सद्रव्यो वा जडो वा प्रज्ञयान्वितः। षण्मासैर्मम शिष्यस्तु सिद्धसारखतो भवेत् ॥ Page #122 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. End:-कौशिकान्वयसंभूतः सर्वदेवात्मजो भुवि ।। रामाख्यया प्रसिद्धो हि नागरो विप्रसेवकः ॥ १॥ जडानां सुखबोधार्थ कृतवान् वाक्यविस्तरं। हास्यपूर्व हि धीराणां ग्राह्यश्वेदोषवर्जितः ॥ २ ॥ verses 7 in all. इति शब्दकारकसमासतद्धितक्रियाकृत्प्रयोगाणां लौकिकभाषया विहितं(तो) वाक्यविस्तरं(रः) समाप्त(प्तः)। पं. १४८६. संवत् १७८७ वर्षे चैत्रसुदि ७ शनौ विदुषा जोडी(गी)दासेनालेखि श्रीसत्यपुरवरे । 9. जहांगीरसाहियशश्चंद्रचंद्रिका by केशव. 15 leaves. End:-सोरहसे उनहत्तरा माधवमास वियारु। जहांगीरजसचंद्रकी करी चंद्रिका चारु ॥ इति श्रीमत्सकलभूमंडलाखंडलेश्वरसकलसाहिशिरोमणिश्रीजहांगीरसाहियशश्चंद्रचंद्रिका मिश्रकेशवविरचिता समाप्ता । संवत् १७१६ वर्षे मृगसिरमासे कृष्णपक्षे ९ शनी लि. धरमचंद्रेण...... 10. न्यायालङ्कारटिप्पन (पञ्चप्रस्थन्यायतर्कव्याख्या ) [by अभयतिलक]. 616-821 leaves. Beg:-दिनेश्वरश्वेतकरौ गवां सारैः स्मितप्रकाशप्रविभासनै भू( )शं । संध्याकेलीसचिवौ नु राजतो(तां) लोकेऽप्यलोके विभु तन्महः स्तुमः ॥ कात्याश्लिष्टजटाच्छटाकपटतः संसारकूलंकषा कूलोल्लेखनकृत्यतोधिशिरसं संलग्नवल्यद्भुतः । श्रादकुर्वन् मधुरैर्यशोध्वनिभरैाय्ये ममोद्यच्छतो मार्गे सिद्धिकृते समस्तु वृषभेशः संमुखीनः शुभः ॥ २ ॥ स मम भवतु प्रेयः श्रेयःश्रिये परमेश्वरः सकलजगतीदीपः पार्श्वप्रभुः प्रणतामरः। यदुपरि फणाचक्रं भव्यजनाय शिवश्रिया किल विनिहितं माहानीलं सुपात्रमराजत ॥ ३ ॥ आज्ञाकल्पलतां जिनेश्वरगुरोस्तज्जैनदत्तं मह चिंतारत्नमथाप्य लक्ष्मितिलकोपाध्यायगीःवर्गवीं । श्रीन्यायाभिधतर्कशक्रमपि घुमात्रेण धीदुस्थता____ भाजोद्वाहयितुं सुदुर्गमपदव्याख्यांगजारभ्यते ॥ ४ ॥ श्रीश्रीकंठेनाहितादुर्गमार्थव्याख्यास्माभिर्यावतीक्षांबभूव । पंचप्रस्थन्यायतर्कस्य तस्यास्तावत्या सान्या विधेयेति बोध्यं ॥ ५ ॥ उदयने । तत्त्वाध्यवसायसंरक्षणक्षमेति । End:-श्रीलक्ष्मीतिलको मुदेस्तु भगवान् श्रीन्यायतूर्याग्रिमा ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःनेहभराक्षपो न च मनाकूकंपोपि दुर्वादिवाग् वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥१॥ Page #123 -------------------------------------------------------------------------- ________________ CATALOGUE OF PAPER MSS. प्राक् संहत्य सुरासुरेण जलधिं व्यालोज्य हेमाद्रिणो दूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः । न्यायांभोधिममुं विगाह्य परितो बुद्धया कुशाग्रीयया सामस्त्येन महार्थसारमचिरालात्वा व्यतारीन्मम ॥ २ ॥ तस्य श्रीजिनरत्नसूरिचरणांभोजांतिकेधीतिनः ____ श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरत्नैझलत्कुर्वाणात्र सुवर्णदंडरुचिरा दुर्गार्थवृत्तेश्छला देतस्या मयकोच्छि(त्थि)तोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ ३ ॥ इति युगप्रधानश्रीजिनेश्वरसूरिशिष्यलेशश्रीअभयतिलकोपाध्यायनिर्मितायां पंचप्रस्थानन्यायमहातर्कविषमपदव्याख्यायां न्यायालंकाराख्यायां पंचमोध्यायः समर्थितः। चांद्रे कुलेजनि जिनेश्वरसूरिरिंदु हत्वा तमो वसतिमार्गविकासकारी । भेजे ततोभयगुरुश्च नवांगटीका पीयूषकुंडनवकोद्धरणः श्रुताब्धेः ॥ १॥ जज्ञे तदीयपदवीनलिनीमरालः ___ खेभ्यश्चरित्ररमया जिनवल्लभाख्यः। आसीत्पदेस्य जिनदत्तगुरुर्भटेन येनादधे विधिपथः सुवहः खिलोपि ॥२॥ भाभारपदेस्य जिनचंद्रगुरुश्च पंच विंशो जिनो य इह सर्वजनेन गीतः । तस्मादुदैजिनपतिर्यतिराड् जयश्री गाढोपगूढपरिमाद्यदमन्दमोदः ॥ ३ ॥ शिष्यास्तस्य जिनेश्वराः सुकृतसा(ता)भाजो जयंत्यंजसा सुव्यक्तैव सरखती परिवहोच्चैायघंटाध्वना । उत्सर्पोत्सवसंहतिर्जिनगृहेषु वर्णकुंभस्थलात् पृथ्वी हेमफलैः फलति भुवनं यत्क्को(स्यो)दये मोदते ॥ ४ ॥ विद्यालब्धिक्रियाभिस्त्रिजगदभिभुवां सुप्रसत्त्यैव तेषां टीका प्रोद्वाहितासावपि हि नयमहातर्कशक्रेण साकं । घुमात्रेणांगजास्तावत वत मयका निर्धनेनापि बुद्धया ___ तस्याभिप्रायवृत्तिर्भवतु सहचरी यावदिंद्वयोर्भा ॥ ५ ॥ श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेय मि(म)तिनिपुणं । अन्यदपि यच्च शोध्यं तदत्र शोध्यं महाकुशलैः ॥ ६॥ 11. श्रीकंठन्यायटिप्पनक a टीका on उदयन's न्यायतात्पर्यपरिशुद्धि. 49 leaves, 12. सुधानिधि (योगविवरण) by यादव. 10 leaves. ___End:-इति यादवसूरिकृते सुधानिधौ योगविवरणं संपूर्ण. 13. कातन्त्रविभ्रमटीका by जिनप्रभसूरि. सं. १३५२. 10 leaves. Page #124 -------------------------------------------------------------------------- ________________ IN THE BIG BHANDAR AT JESALMERE. 49 End:-तदियमवगम्य सम्यक् तदनुसारि चेतो विधेयः ( यं )। अभ्यर्थनां प्रथितमाथुरवंश[चंचन् ]माणिक्यठक्कुरकुले कुलदीपकस्य । कायस्थकैरवनिकायनिशाकरस्य खीकृत्य मंगलविधामिव खेतलस्य ॥ पक्षेषुशक्तिशशि(श )भन्मितविक्रमाब्दे धात्र्यं किते हरतिथौ पुरि योगिनीनां । कातन्त्रविभ्रम इह व्यतनिष्ट टीकामप्रौढधीरपि जिनप्रभसूरिरेतां । प्रत्यक्षरं निरूप्यास्या ग्रंथमानं विनिश्चितं । एकषष्ट्या समधिकं शतद्वयमनुष्टुभाम् ॥ अंकतोपि ग्रंथप्रमाणं २६१ श्रीसंवत् १४७८ वर्षे श्रावणसुदिअष्टमीदिने श्रीखरतरगच्छे आचार्यश्रीकीर्तिसागरसूरिशिष्येन(ण) धर्मशेषरेण मुनिनात्मपठनार्थ विलेषितः कातन्त्रविभ्रमः । पंडितगुणीयपुत्रेण पुरुषाकेन लिखितः ॥ 14. शांतिनाथचरित्र by मुनिदेवसूरि. Dated सं. 1439. 15. द्रव्यसंग्रहवृत्ति original by नेमिचंद्र. 4-110 leaves. (मु.) ___Col:-संवत् १४८५ वर्षे श्रावणशुदि १३ शनौ दिने मंडावस्थाने राइश्रीचांदरायराज्यप्रवर्तमाने श्रीकाष्ठासंघे माथुरान्वये पुष्करगणे आचार्यश्रीसहस्रकीर्तिदेवास्तत्पट्टे भट्टारकश्रीगुणकीर्तिदेवास्तच्छिष्यश्रीभट्टारकश्रीयशःकीर्तिदेवा हरिभूषणदेवा ज्ञानचंद्रदेवास्तेषामानाये अग्रांतकान्वये गर्गगोत्रीयपरमश्रावकसाधुधीतु तद्भार्यासाध्वीथिरो पुत्राश्चत्वारः साधु हींगा महणा सहणपाल पाल्हा सा. हीगाभायी साध्वी सर्वगुणशालिनी दानपूजापरायणा साध्वी पाल्हे तयोः पुत्रा गेल्हा()द्विती. यनाम मकुटवर्धन एतेषां मध्ये नसीरवादीया सा० बच्छराजपुत्री हीगाभार्या साध्वी पाल्हे तया निजज्ञानावरणी[य] कर्मक्षयार्थ केवलज्ञानोत्पत्तये इदं द्रव्यसंग्रहब्रह्मदेववृत्तिशास्त्रं लिखापितं । लि.] धनाकायस्थेन । ज्ञानवान् ज्ञानदानेन निर्भयोभयदानतः । अन्नदानात्सुखी नित्यं निर्व्याधिर्भेषजाद् भवेत् ॥ 16. मुनिपतिचरित्र by जम्बूनाग]. 107 leaves. End:-एतन्मणि(मुनि)पते राज्ञश्चरितं चारुचेतसः । दृष्टान्तैरष्टभिर्गद्यैः पद्यैस्तावद्भिरेव च ॥ जंबूनामा(गा)भिधानेन रचितं श्वेतभिक्षुणा । ...... इदं च श्रीमदाघाटाधिष्टानश्रीदेसीपुरालंकारभूतश्रीमचंद्रजलतिलकसदृशश्रीदेवगुप्ताचार्या(यी)यदेवगृहमध्यवर्तिश्रीमदादितीर्थकरबिम्बमुखारविंदमवलोकयता गवाक्षविन्यस्तहस्तेनो...... नात्र प्रथमादर्शिते तेनैव खयं येन विरच... 17. अंजनासुंदरीचरिय by गुणसमृद्धिमहत्तरा. (त्रुटित) ग्रं. ५०४. End:-सिरिजेसलमेरपुरे विक्कमचउदहसतुत्तरे वरिसे । वीरजिणजम्मदिवसे कियमंजणिसुंदरीचरियं ॥ ५०३ ॥ इति श्रीअंजणासुंदरीमहासतीकथानकं । कृतिरियं श्रीजिनचंद्रसूरिशिष्यणीश्रीगुणसमृद्धिमहत्तरायाः। Page #125 -------------------------------------------------------------------------- ________________ CATALOGUE OF PAPER MSS. ___18. शाकुनशास्त्र by लावण्यशर्मा. 5 leaves. Beg:-चातुर्विद्यमहानिधिपिशुनं कंठैकनालजं धातुः । वक्त्रांभोजचतुष्टयमुद्दामरजोगुणं जयति ॥१॥ अपदद्विपदचतुष्पदषट्पदाष्टापदामितपदस्य । शकुनमनुभूतसारं वक्ष्यामो जंतुजातस्य ॥ ५॥ यच्छकुनशास्त्रसारं स्वयमनुभूतं प्रभूतवारं यत् । यच्छिष्टैरुपदिष्टं विषयविभागेन तद् ब्रूमः ॥ ६ ॥ End:-इति भरद्वाजद्विजवरसुतश्रीलावण्यशर्मविरचिते शाकुनप्रदीपे क्षेत्रिकप्रकरणं द्वितीयं समाप्तं ॥ इति श्रीलावण्यशर्मविरचिते शाकुनशास्त्रे आकस्मिकप्रकरणं समाप्तं । पं. ३८४. Page #126 -------------------------------------------------------------------------- ________________ List of palm-leaf Mss. in Tapagachha Bhandar. 1. हरिविक्रमचरित्र by जयतिलक 300 leaves. 171 x 2. (मु.) ___Col:-संवत् १४१५ वर्षे अयेह स्तंभतीर्थे प्रतिलिखिता। 2. महानिशीथ. 215 leaves. 18x2. Some pages torn and a ____few last re-written. 3. उपदेशमालाविवरण by सिद्धर्षि. 235 leaves. I. ४०६१. (मु.) 161x28. 4. पंचाशक ( upto तवोविहाण ) 77 leaves. 15 x 2. (मु.) ___ संवत् १११५ वर्षे लिखिता । 5. (1) युगादिदेवचरित्र by हेमचंद्र. 204 leaves. 18x2. (मु.) End:-वर्षे त्रयोदशांत्र(शात्रि)शे मार्गे श्वेतेहि पञ्चमे । वृषभस्य कृतं वृत्तं श्रीजयसिंहसूरिभिः ॥ धत्ते कुन्तलसन्ततिर्जिनपतेर्यस्मात्सदेश(म)स्थितिः ___व(तिर्व)क्त्रांभोरुहसौरभाकुलमिलढुंगावलीविभ्रमम् । स श्रेयःश्रियमातनोतु जगतीनेता व(वि)नीतावनी पावित्र्यप्रथमावतारचतुरः श्रीनाभिसूनुर्जिनः ॥ १॥ श्रीमालान्वयसंभवः शुभमतिः श्रेष्ठी पुरा जेसल स्तत्पुत्रो विजयाभिधो गुणनिधिः सिंहावतारः पुरः। तत्पत्न्यस्तित्रपलासप(१)सुता तत्कुक्षिसंभूतया लक्ष्मा(क्ष्म्या)लेख(खि) युगादिदेवचरितं श्रेयोर्थमत्रात्मनः ॥ २ ॥ मजज्ञे यस्या आंबडो बंधुराद्यः सोभाकाहः सालिगो भीमसिंहः । तस्मादेवं मोहणः पद्मसिंहः सामंताख्यो माणिकस्तु स्वसैका ॥ ३ ॥ अयं हि पुस्तक(कः) खस्तिहेतावस्तु निरंतरम् । सूरिभिर्वाच्यमानस्तु श्रीमदादिजिनेशितुः ॥ ४ ॥ यतः कल्पद्रुमनिभश्चिन्तितार्थप्रदायकः। स एव भविनामस्तु सर्वदा सर्वसिद्धिदः ॥५॥ त्रिंशत्रयोदशे वर्षे विक्रमाद् भक्तितस्तथा (या)। श्रीजयसिंहसूरीणां पुस्तकोयं समर्पितः ॥ ६ ॥ खःशैलखर्णदण्डोपरि रषित(१)ककुभशालभंजीसशोभम् । तारामुक्तावचूलं जलनिधिविलसज्झल्लरीसुन्दरान्तं । यावद् व्योमातपत्रं तपनतपमधी बद्धगंगादुकूलं । तावद् व्याख्यायमानो जगति विजयतां सूरिभिः पुस्तकोयम् ॥ ७ ॥ शुभमस्तु सर्वजगतः परहित etc. (2) महावीरचरित्र (त्रिषष्टि ). 206-407 leaves. 18x2. (मु.) Page #127 -------------------------------------------------------------------------- ________________ 52 CATALOGUE OF PALM-LEAF MSS. 6. पंचमीकहा by महेश्वर. 126 leaves. 15x2. सं. ११०९ वर्षे लिखितं । 7. धर्मरत्न लघुवृत्ति [ by शान्तिसूरि ]. 198 leaves. 16 x 2. (मु.) End:-- इति श्रीसिद्धांतसंग्रहभूषा भव्यजनहितानां धर्मरत्नवृत्तिः समाप्ता । चंद्रकुलांबर विधुभिः परोपकारैकरसिकचेतोभिः । श्रीशांतिसूरिभिरियं बुधप्रिया विरचिता वृत्तिः ॥ संवत् १३०९ वर्षे ज्येष्ठसुदि १ बुधे अयेह धवलकके श्रे० सीधासुतसहजलेन धर्मरत्नप्रकरण पुस्तिका लिखा पिता । 8. ( 1 ) ( द्रव्य ? ) प्रकाश by रामचंद्र about 283 leaves. 12 × 2. त्रुटित. (2) Beg:- गुणसंपत्तये लोका यमन्वहमुपासते । more than 211 leaves. 12 x 2. प्रपद्ये तमहं नित्यविशेषगुणमीश्वरम् ॥ १ ॥ साधर्म्यवैधर्म्यद्वारा द्रव्यनिरूपणम् । तद्वारेणैव वर्त्यन्ते गुणा रूपादयोधुना ॥ २ ॥ End :- यथाबोधं पृथिव्यादिद्रव्याणामुदितं मया । नवानामपि वैधर्म्यमभ्यूह्यमपरं बुधैः ॥ इति श्रीरामचन्द्रेण कृतेमुष्मिन् समाप्तोयं पदार्थो द्रव्यप्रच्छकः । 9. मृगावतीचरित्र by मलधारिदेवप्रभ 56 leaves. (मु.) End:-मलधारिश्रीदेवप्रभाचार्यविरचिते धर्मसारे मृगावतीचरित्रे पंचमो विश्रामः समाप्तः ग्रं. ६७०. Page #128 -------------------------------------------------------------------------- ________________ Tapagachha Upashraya Bhandar Paper Manuscripts. 1. धर्मोपदेशमालावृत्ति by जयसिंहाचार्य. 143 leaves. प्र. ५७७८. संवत् 1677. 2. वसुदेवहिंडी (प्रथमखंड). ग्रं. १०४८९. 3. पंचलिंगीविवरण by जिनपति. (मु.) 4. विशेषावश्यकभाष्यवृत्ति. (मु.) 5. हैमन्यास (दुर्गपदव्याख्या ) by कनकप्रभ. 230 leaves. (damaged and eaten by rats ). (मु.) Beg:-प्रणम्य केवलालोकावलोकितजगत्रयम् । जिनेशं श्रीसिद्धहेमचंद्रशब्दानुशासनम् (ने)॥ शब्दविचाविदां वन्द्योदयचंद्रोपदेशतः । न्यासतः कतिचिदुर्गपदव्याख्याभिधीयते ॥ Col:-संवत् १६४९ वर्षे द्वितीयआषाढवदि १२ भौमे लषितं चे० श्रीपालका. लूपुरमध्ये। ___ आनंदविमलसूरीश्वरशिष्यपंडितवानरगणिशिष्यपंडितआनंदविजयगणिभिर्जेसलमेरुभा. डागारे चित्कोशे मुक्ता सं. १६५९. 6. दुर्गसिंहवृत्तिपंजिका by त्रिलोचनदास. 7. सारंगसारवृत्ति [by हंसप्रमोद ]. 43 leaves. अं. १९५५. ___Beg:-नमस्कृत्य कृतानंदं कन्द(न्द) सौभाग्यशाखिनः । वीरं बह्वर्थवृत्तस्य वृत्तिं कुर्वे यथामति ॥१॥ तच्चेदं वृत्तं-सारंगसारकमलादरसोमकांत देवागमामृतविभाजयधीरभूते । वामोपकारभरताधिपराजमान ____ वर्णाप्तबन्धुरशिवाब्जहरेक्षभाव ॥ End:-युगप्रधानसश्रीकजिनचंद्रगणाधिपाः। राजन्तेकबरोशिप्रतिबोधविधायकाः ॥१॥ सुराचार्य इवाचार्यश्रीजिनसिंहसूरिराट्। विभाति विबुधश्रेणिसमाश्रितपदांबुजः ॥ २ ॥ सुरतरुसमशोभाधर आसीजिनकुशलसूरिगुरुराजः । तच्छाखायां जज्ञे वाचकवरमोदराजगणिः ॥ वाचकवृषभा आसन तच्छिष्या भावमंदिरास्तदनु । 'श्रीपाठकनंदिजया लब्धजयाः प्राज्ञपर्षत्सु ॥ ४ ॥ Page #129 -------------------------------------------------------------------------- ________________ 54 CATALOGUE OF PAPER MSS. जीवितव्यमभूद् येषां शरदा षोडशं शतं । तत्सतीर्थ्या बभूवुस्ते साधुवर्धनवाचकाः ॥ ५॥ तेषां शिष्याः(या) गुणैर्मुख्या विख्यातागमपारगाः। महिममेरुगणयो जज्ञिरे वदतां वराः ॥ ६ ॥ वाचनाचार्यधुर्यार्याः तत्सतीर्थ्याः शुभंयवः । तेजःसारगणिः(णि)श्रेष्ठी(ठा) उत्कृष्टयतिमार्गगाः ॥ ७ ॥ हर्षचन्द्रमुनिहर्षसमुत्कर्षप्रदायकः । चिरं जीव्याजगजन्तुप्राणत्राणपरायणः ॥८॥ तच्छिष्येण सदभ्यस्तं कुर्वता मन्दमेधसाम् । हंसप्रमोदगणिना ग्रंथ एष समर्थितः॥ यदत्र वितथं किश्चित् तत्संशोध्यं विचक्षणैः । चेतसीति समाधाय को भ्रांतः कोविदं विना ॥ दोगुहास्यगुहास्यैकमिते वर्षे कृता अमी ॥ अर्थाः सहादिसप्तम्यां पार्श्वनाथप्रसादतः । 8. सुमित्रचरित्र by हर्षकुंजरोपाध्याय. पं. ६५२ (मु.) 9. नर्मदासुंदरीकथा [by महेन्द्रसूरि ]. 35 leaves. I. १७५० Beg:-जयइ भुवणपईवो सव्वन्नू जस्स नाणजुन्हाए। लक्खिज्जइ भवभवणे कालत्तयसंभवं वच्छं(त्थू)॥१॥ End:-एसा कहा कहिया महिंदसूरिहिं नियसीसेहिं । अब्भत्थिएहि नउणे(ण) प(पं)डिव्व(च)पयडणनिमित्तं ॥ जो लिहइ जो लिहावइ वाएइ कहेइ सुणइ वा सम्म । तेसिं य वयणदेवी करेउ रक्खं पयत्तेण ॥ ७ ॥ संती करेउ संती तित्थि]यरो सयलजीवलोयस्स । तह बंभसंतिजक्खो कयरक्खो समणसंघस्स ॥ ८ ॥ निम्माया एस कहा विक्कमसंवच्छरे वइकंते । एकारसहिं सएहिं सत्तासीएहिं वरिसाणं ॥९॥ आसोयासियएगारसीए वारम्मि दिवसनाहस्स । लिहिया पढमायरियस्स मुणिणा गणिसीलचंदेण ॥ १०॥ 10. संघाचारटीका ( upto चैत्यवंदनाधिकार ). 206 leaves. अं. ७८००. Beg:-देवेन्द्रद्वंदस्तुतपादपद्मः स्वर्भूभु()वः श्रीवरकेलिसद्म। संदेहसंदोहरजःसमीरः स वः शिवायास्तु जिनेंद्रवीरः॥ चैत्यमुनिवंदनप्रभृतिभाष्यविवृतेर्यथाश्रुतं किंचित् । संघस्याचारविधिं वक्ष्ये खपरोपकाराय ॥ End:-इति श्री... विरचितायां सं० टीकायां चैत्यवंदनाधिकारः प्रथमः समाप्तः। 11. नियमसारटीका by पद्मप्रभ. (मु.) Beg:-त्वयि सति परमात्मन् मादृशान् मोहमुग्धान् । कथमतनुवशत्वान बुद्धकेशान्यजेहम् ॥ Page #130 -------------------------------------------------------------------------- ________________ IN THE TAPAGACHHA UPAS'RAYA BHANDAR AT JESALMERE. सुगतमगधरं वा वागधीशं शिवं वा । . जितभवमभिवन्दे भाखरं श्रीजिनं वा ॥ वाचं वाचंयमीन्द्राणां वकवारिजवाहनाम् । वन्दे नयद्वयायत्तवाच्य सर्वख पद्धति [म् ] ॥ सिद्धांतोद्यश्रीधवं सिद्धसेनं तर्कब्जार्क (क) भट्टपूर्वाकलंकं । शब्दान्धीन्दुं पूज्यपादं च वन्दे तद्विद्याढ्यं वीरणंदित्रतीन्द्रं । अपवर्गाय भव्यानां शुद्धये खात्मनः पुनः । वक्ष्ये नियमसारस्य वृत्तिं तात्पर्यसंज्ञिताम् ॥ ४ ॥ End: -- सुकविजनपयोजानंद मित्रेण शस्तं ललितपदनिकायैः नि(यैर्निर्मितं शास्त्रमेतत् । निजमनसि विधत्ते यो विशुद्धात्मकांक्षी स भवति परमश्रीकामिनीकामरूपः ॥ पद्मप्रभाभिधानोढ्य ? सिंधुनाथसमुद्भवा । उपन्यासोर्मिमालेयं स्थेयाश्चेतसि शा (सा) सताम् ॥ etc. इति सुकविजन पयोज मित्रपंचेन्द्रियप्रसरवर्जितगात्रमात्र परिग्रहश्रीपद्मप्रभमलधारिदेवविरचितायां नियमसारस्य व्याख्यायां तात्पर्यवृत्तौ शुद्धोपयोगाधिकारो द्वादशः श्रुतस्कन्धः । संवत् १७७५ वर्षे कार्तिक वृदि १० शुक्रे लिखिता प्रतिरियं राजहंगे । 12. नलायन ? 132 leaves; same as that of माणिक्यसूरि. Author's name is not given nor the author's प्रशस्ति. This Ms. was put in the Bhandar by आनंद विजय in सं. 1659. 13. (1) नरबोध. ( 2 ) नारीबोध. } 2 to 12 leaves. Each contains 4 प्रबंध s. Old Gujerati. 14. शत्रुञ्जयोद्धार by ऋषभदास son of महिराज, composed at Cambay in सं. १६६७. ' 15. वासवदत्ता. 41 leaves. (मु.) Beg :- करबदरसदृश etc. 55 End: - इति महाकविसुबंधुविरचिता वासवदत्ताभिधाना आख्यायिका समाप्ता । संवत् १४६८ समये मार्गसिरवदि ४ बुधवासरे लिखितं कायस्थ यशोधरेण । 16. सम्यक्त्व प्रकरणवृत्ति commenced by चक्रेश्वर and finished by तत्प्रशिष्य तिलकाचार्य. 17. किरातटीका by प्रकाशवर्ष ( काश्मीरक ) son of हर्ष. 18. शीलवतीकथा by आशासुंदर of रुद्रपल्ली यगच्छ. संवत् द्वाषष्टिवर्षेषु ? रचिता । 19. शनीश्वरविक्रमरास by धर्मसी. 8 leaves. Copied at Radhanpur in सं. १६८६. Page #131 -------------------------------------------------------------------------- ________________ Paper Manuscripts of Dungarji Yati. 1. शोभनस्तुतिवृत्ति by जयविजय pupil of देवविजय. नं. २३५०. 2. धर्मोपदेश (जैन) by वल्लभ. लो० १०७. 3. संबोधसप्ततिकावृत्ति by गुणविनय (मु.) जिनचंद्रसूरि got the above three copied in सं. १६६१. 4. पुण्यसारकथानक by विवेकसमुद्रगणी. 10 leaves. Beg:- दानमुख्यचतुष्पादा पुण्यदुग्धा दयानना । श्रीपार्श्वनाथगीः कामधेनुर्दद्यान्मनोमतम् ॥ १ ॥ End: - वर्षे त्रयोदशशते चतुरुत्तरें च त्रिंशत्तमे प्रथमकार्तिक पूर्णिमायां । श्राग्वाचन गणिविवेकसमुद्र एतां चित्रां कथां व्यधित जेसलमेरुदुर्गे ॥ ४० ॥ षट्तर्क सिद्धांत पयोधि कुंभजै र्वादीभसिंहैः सुलब्धिवार्धिभिः । कथासको श्रीमुनिराजनायकै जनप्रबोधप्रभुभिर्विशोधिता ॥ ३४१ ॥ इति श्रीजिनेश्वरसूरिशिष्यवाचनाचार्य विवेकसमुद्रगणिविरचितं श्रीसाधर्मिक वात्सल्यफल - लेशाविर्भावकं श्रेष्ठिपुत्र पुण्यसारकथानकं समाप्तं ॥ ग्रं. ३४८. 5. ( 1 ) वसुदेवहिंडी ( प्रथम खंड ) . (2) पंचसायक by कविशेष (ख) र ज्योतिरीश्वर. 6. श्रीपाल चरित्रव्याख्या by क्षमाकल्याण. मं. ३०३२. The text is in प्राकृत. 7. काव्यप्रकाशटीका by भवदेव. 8. पांडित्यदर्पण [ by उदयचन्द्र ]. 61 leaves. Beg:— : - यस्य ज्ञानदयासिंधोः प्रसत्तेः पशुपूरुषाः । भवंति विबुधा भूमौ तं वंदे परमं गुरुं ॥ End :- इति सूर्यवंशावतं संसद सत्ययोवि (वि) वेचनराजहंसमहारा[ज]श्रीमदनूपसिंहदेवे - नाशप्तेन श्वेतांबरोदयचंद्रेण संदर्शिते पांडित्यदर्पणे प्रज्ञामुकुटमंडनादर्शो नाम नवमः प्रकाशः । 9. पृथ्वीचंद्रचरित्र by जयसागर 66 leaves. Beg:-— श्री वीरचरणांभोजं नमामि श्रीनिकेतनं । प्राप्यते यदुपासीनैरास (सी) नैरपि निवॄ (र्व्व)तिः ॥ १ ॥ End: इति श्री खरतरगच्छे श्रीजिन राजसूरिशिष्योपाध्यायश्रीजय सागरविरचिते श्री पृथ्वी चंद्रचरित्रे एकविंशतिभववर्णनो नाम एकादश [:] प्रस्तावः ॥ श्रीवीरशासनांभोधिसमुल्लासनशीतगोः । सूरेरभयदेवस्य नवाँगीवृत्तिवेधसः ॥ Page #132 -------------------------------------------------------------------------- ________________ CATALOGUE OF PAPER MSS. पट्टालंकारसारश्रीः सूरिश्रीजिनवल्लभः । संताने तस्य शस्यात्मा श्रीजिनोदयसूरिराट् ॥ २ ॥ तत्पशाभृद्वक्षःस्थलकौस्तुभसंनिभः । श्रीजिनराजसूरीन्द्रो योभूद्दीक्षागुरुर्मम ॥ ३ ॥ तदनु श्रीजिनवर्धनसूरिः श्रीमानुदैदुदारमनाः । लक्षणसाहित्यादिग्रंथेषु गुरुर्मम प्रथितः ॥ ४ ॥ श्रीजिनभद्रमुनीन्द्राः खरतरगणगगनपूर्णचंद्रमसः। ते चोपाध्यायपदप्रदानतो मे परमपूज्याः ॥ ५॥ श्रीजयसागरगणिना तेन मया वाचकेन शुचि वाच्यम् । पृथ्वीचन्द्रचरित्रं विरचितमुचितप्रविस्तारम् ॥ ६॥ श्रीप्रह्लादनपुरनगरे त्रिबिंदुतिथिवत्सरे १५०३ कृतो ग्रंथः । माहूश्रावकवसती समाधिसंतोषयोगेन ॥ ७ ॥ अभ्यर्थना सत्यरचेब(4)भूव साहाय्यकारी गणिरत्नचंद्रः । उपक्रमोयं फलवान् ममाभूत्क्रिया हि साहाय्यकसव्यपेक्षा ॥ ८ ॥ यद्गदितमल्पमतिना न्यूनाधिकमर्थजातमिह किश्चित् । विद्वद्भिरमलधीभिः प्रसादमाधाय तच्छोध्यं ॥९॥ अनुष्टुभां सहस्र द्वे संपूर्णानि शतानि षट् । चतुःपंचाशदन्या च ग्रंथमानमुदाहृतं ॥ अंकतोपि पं. २६५४. 10. काव्यकल्पलतावृत्तिमकरंद by शुभविजय. Composed in 1665 (सं.) at Ahmedabad. 11. आत्मप्रकाश by आत्माराम pupil of दोलतराम. A work on Medicine in Gujerati. 12. कथारत्नाकर by हेमविजय. (मु.) 13. एकाक्षरनाममालिका by विश्वशंभु. 14. परमहंस संबोधचरित्र [ by नयरंग]. 27 leaves. End:-इति श्रीमत्खरतरगच्छे वाचनाचार्यश्रीगुणशेषरगणिशिष्यनयरंगविरचिते परमहंससंबोधचरिते पुनः परमहंससाम्राज्यप्राप्तिवर्णनो नामाष्टमः प्रस्तावः । श्रीमत्खरतरे गच्छे सुसाम्राज्यं प्रशासति । श्रीजिनचंद्रसूरीन्द्रे सभद्रे जयशालिनि ॥१॥ बालपताकामहापुर्या सुमत्यर्हत्प्रसादतः।। वेदाक्षिरसशीतांशुमिते संवत्सरे सिते ॥२॥ विजयदशमीघश्रे(ने) महामं(मां)गल्यदायके । श्रीजिनभद्रसूरीणां शिष्यः श्रीसमयध्वजः ॥ ३ ॥ तच्छिष्यो वाचनाचार्यों ज्ञानमंदिरसंज्ञकः। विद्यमानस्तु तच्छिष्यो वाचको गुणशेषरः ॥ ४ ॥ तदंतेवासिलेशेन नयरंगेण नामतः । संपूर्ण चरितं चक्रे श्रोतृसुखदमेतकं ॥५॥ Page #133 -------------------------------------------------------------------------- ________________ IN YATI DUNGARJI'S COLLECTION AT JESALMERE. यः कश्चिदपशब्दोत्र मंदत्वादागतो भवेत् । स सोढव्यः कृपां कृत्वा विज्ञैः शोधनवस्सलैः ॥ ६॥ आनंदकृत्प्रबंधोयं त्रिजगद्दीपकोपमः। वाच्यमानश्चिरं नंद्यात् (द्) यावचंद्रदिवाकरौ ॥ ७ ॥ इति श्रीपरमहंससंबोधचरितं संपूर्ण समाप्तमिति ॥ 16. वर्धमानविद्याकल्प. 43 leaves. Col:-संवत् १४९९ वर्षे कार्तिकसुदि ९ शनौ श्रीसरखतीपत्तने श्रीकृष्णषीयगग्छे वा. श्रीजयवल्लभशिष्यो(व्य) वा० श्रीदेवसुंदरमित्रैः श्रीवर्धमानविद्याकल्पो लेखितः । लिखितः पं. माथूकेन ॥ 16. नामकोश [ by सहजकीर्ति ]. ___Beg:-स्मृत्वा सर्वज्ञमात्मार्थ सिद्धशब्दार्णवां जि(वाजि)नान् । सलिंगनिर्णयं नामकोशं सिद्धं स्मृतिं नये ॥१॥ End:-कृतशब्दार्णवैः सांगः श्रीसहजादिकीर्तिभिः । सामान्यकांडोयं षष्ठः स्मृतिमार्गमनीयत ॥ 17. शब्दरत्नप्रदीप. कोश in 5 Kandas. 8 leaves. Beg:-सरखत्याः प्रसादेन कविर्बध्नाति यत्पदम् । तत्प्रसिद्धमप्रसिद्धं वा तत्प्रमाणेत्र साधवः ॥ 18. रघुवंश]टीका (अर्थलापनिका) by समयसुंदर. 19. शकुनसारोद्धार by माणिक्यसूरि. (मु.) 20. पुष्पमालावृत्ति by साधुसोम pupil of सिद्धांतरुचि pupil of जिनभद्रसूरि. 21. मंत्रराजरहस्य [ by सिंहतिलकसूरि ]. 22 leaves. अं. ८००. End:-श्रीविबुधचंद्रगणभृच्छिष्यः श्रीसिंहतिलकसूरिरिदं । लीलावत्या वृत्त्या सहितं विदधते श्रियं दिशताम् ॥ ६१॥ संवत् गुणत्रयोदश १३२२ वर्षे दीपालिपर्वसहिवसे । साहाददेवतोज्व(ज्व)लमनसा पूर्ति(ति) मयेदमानीतम् ॥ ६३ ॥ श्रीयशोदेवसूरिविष्यविबुधचन्द्रसूरिशिष्यश्रीसिंहतिलकसूरिभिम(म)वराजरहस्यं विरचितं । 22. तपामत(उत्सूत्रोद्घटन)खंडन by गुणविनय. 42 leaves. पं. १२५०. Beg:--प्रणम्य रम्यशाणां कारकं विघ्नवारकम् । श्रीवामादारकं पार्श्व भुवनैश्वर्यधारकम् ॥ १॥ प्रौढप्रभावसद्भावाविर्भावकमनुत्तरम् । योगिनीनां चतुःषष्टेः साधकं निर्विबाधकम् ॥ २॥ हृदि स्मृत्वा गुणान् धृत्वा स्फुटं विबुधभाषितान् । तस्यैव विविधान् श्रीमजिनदत्तगुरुं बरं ॥ ३ ॥ Page #134 -------------------------------------------------------------------------- ________________ CATALOGUE OF PAPER MSS. तरूषकं वचोयुक्त्या विदूषकमिवोत्कटं । दूषयामस्सतां दोष(षान्) प्रणयन्तं मुधा मदात् ॥ ४॥ End:-विक्रमतः शररसरसशशिवर्षे लब्धसंपदुत्कर्षे । विजयिनि याममहीभुजि नीतिपथानीतपुष्टदुष्टजने ॥१॥ प्रवरे श्रीनवनगरे श्रीजिनकुशलप्रभावलक्ष्मिधरे। श्रीमत्खरतरगच्छे विष्णुपदीसलिलवत्खच्छे ॥ २॥ श्रीमस्साहिनरेन्द्रचन्द्ररचितश्रीपादपाहणा ___ संभारे विजयिन्युदारचरिते मुग्धैर्विदग्धैर्नरैः । खाख्याते च युगप्रधानपदवीं बिभ्रत्युदारैर्गुणैः श्रीमच्छ्रीजिनचंद्रसूरिसवितर्युद्यत्प्रतापाद्भुते(पोटुरे) ॥ ३ ॥ [श्रीजिनसिंहगुरूणामादेशमवाप्य काप्यनिंद्यफला। उत्सूत्रकालकूटे धमाद्यसरखदुद्भूते ॥ ४ ॥] बागमविषापहारिप्रवरमहामंत्रसंस्मृतैः प्रसभं । ...निर्वीय(१)ता वितेने यथा नमो हस्ततो भवति ॥५॥ श्रीजयसोमगुरूणां कल्पतरूणां जयोरुफलदानात् । चारुविचारप्रसवप्रसवाच विचार्य किल शिष्यैः ॥ ६॥ पाठकवरगुणविनयैर्विशोध्यमथ मथितसंशयैरेतत् । खंडनमथवा तेषामेषा विज्ञप्तिरिह मौढ्यात् ॥ केन मंदाकिनी मंदं पावनायोपदिश्यते। अंधकारच्छिदे भानुः केन वा प्रार्थ्यतेन्वहं ॥ खत एव तथा वृत्तिरुपकारधिया यथा । तथैव शोधने तेषां प्रवृत्तिन नियोगजा ॥ कदाप्रहगृहीतानां वितथोक्तौ गिरां गतिः । अपा(वा)रिता महादोषपोषायाप्पित्तद(व)द्भवेत् । नाना शास्त्राणि सुगुरोर्ज्ञाननेत्रप्रदायिनः । वीक्ष्यास्माभिः समारब्धा हेलया युक्तिकेलयः ॥ श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजानां । प्रसरत्प्रसादवशतोभवत्तदयं संपदुत्कर्षः ॥ इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्धटनकुलकखंडनं विरचयांचके श्रीमधिनसिंहसरिवरोपवेशाच्छ्रीजयसोममहोपाध्यायशिष्यपाठकश्रीगुणविनयैः श्रीनव्यनगरे । Page #135 -------------------------------------------------------------------------- ________________ Paper mss. in Thirusaha Bhandar. 1. वादस्थल [ by प्रद्युम्नसूरि ]. 16 leaves. Beg:-स्याद्वादामृतसंसिक्ताः कदाग्रहविषापहाः । वंदे जैनेश्वरीवा(वी)चः परास्तसुमनःशुचः॥१॥ Refutes the contest that प्रतिमाs, installed by श्वेतांबर यतिs in उदयनविहार at आशापल्ली are not to be worshipped. End:-औष्ट्रिकमतकालकूटकुंभो भुवनांतकनिमित(त)मत्र योभूत् । उपपत्तिपरंपराप्रहारैः सोयमभांजि सभासदां समक्षं । आसीचर्वितवादिगर्वगरिमा श्रीदेवसूरिप्रभु स्तत्पादाब्जमधुव्रतः समजनि श्रीमन्महेन्द्रः प्रभुः । शिष्यस्तस्य पितुः प्रबोधविधये सिद्धांतसिंधोः सुधा मुद्धृत्या सवकि(स्खलि)तं विचारमचिरात् प्रद्युम्नसूरिय॑धात् ॥ 2. प्रबोधोदयवादस्थल [by जिनपति]. Subject seems as above. Beg:-यस्यांतःसभमायतांसलभुजास्तन्वश्वतस्रः समं __ भांति स्म द्युततांतिकांतिलहरीलोमत्रिलोकश्रियः। शंके वल्गदुदप्रविग्रहभवोपग्राहिकर्मद्विषा मास्यूताविति भी(जिगी)षया भगवता पायात् स वीरो जिनः ॥१॥ Subject:-आशापल्ली उदयनविहारमूर्तिनां वंदनानहत्वं केचिद्वदंति यतिप्रतिष्ठितत्वात् इति मतनिरासः। End:-उद्धृत्य श्रुतवारिधेर्निरवधेः प्राक् सूरिवृन्दारकै. न्य(न्य)स्ताशस्यरहस्यसंहतिसुधासबंथकुंडेश्वि(वि)यं । तामेतां प्रसमान उद्धततमोरूपो निरूप्यैषको निष्कण्ठः कठिनेतराद्भुतनि(गि)रा चक्रेण चक्रि(के) बुधाः ॥ पूज्यश्रीजिनवल्लभप्रभुपदाध्यारोहरोहद्यशः सूरिश्रीजिनदत्तदत्तपदवीराजीविनीभाखता(तः)। शिष्यः श्रीजिनचन्द्रसूरिसुगुरोः वि(रोर्वि)द्यासरखानिति व्यध्वध्वंसविधेळधाजिनपतिः सूरिः प्रबोधोदयम् ॥ 3. सूक्तरनावलीवृत्ति मूल & टीका both by क्षमाकल्याण. Composed in मगसिराबाद. Page #136 -------------------------------------------------------------------------- ________________ CATALOGUE OF PAPER MSS. AL 4. व्युत्पत्तिरनाकर by देवसागर. आसीद्वीरविभों वि(वि)भोद्भर(?)भृतः स्थाने च दानस्थिरः ___ स्थाने लब्ध्युपलब्धिमान् गणधरः खामी सुधर्मोदयी। तद्वंशे वशिनोऽत्र्यमौक्तिकसमा मात्या मुनिश्रेयसां(?) जाताः सूरय आर्यरक्षित इति ख्याता (ताः) क्षितावक्षताः ॥१॥ ये क्षेत्रेत्र कलौ निरस्तकुहना खात्मार्थिनो नाग्रहाः सिद्धांतादवबुद्धशुद्धपरमार्थ ख्यापयंतोक्षरम् । कुर्वतश्च तपो वपुष्यपि निरापेक्षा विपक्षक्षय क्षेपिष्ठा विधिपक्षमुख्यबिरुदं प्रापुः प्रतापोत्कटाः ॥ २ ॥ तत्पट्टानुक्रमेऽभूत् सुविहितमहितः शासनौन्नत्यकारी विद्यासिद्धः प्रसिद्धोवनिधवनिवहैर्वेदिताधिर्महौजाः । तत्तचंचच्चरित्रैर्धवलितभुवनो वर्ण्यलावण्यपूर्णः सूरिः श्रीमेरुतुंगः प्रवरपरिकरोद्भासिताभ्यासदेवाः ॥ ३ ॥ तदन्ववनिविश्रुताः श्रुतसरखदंतःस्पृशः प्रशांतमनसः सदा सदवधानधन्यर्द्धयः । सुशिष्टजनसेविताः प्रकटदैवताधिष्ठिताः(ता) बभूवुरतिविंदवो गुणनिधानसूरींदवः ॥ ४ ॥ प्रेष्ठव्युत्पन्नपर्षत् (द्)धृतधृतिदृढिमा दानशौंडः प्रकांडः .. . . . . ... . . .. .. . . .. . .. . .. . . . . . . व्योद्यव्युब्राहिमेधामुषि मुखरमुखम्लानिकृत् साधुसंधो ____ व्याप्तोक्तिव्यक्तिभक्तिः समजनि शमवान् सूरिराष्ट्र धर्ममूर्तिः॥५॥ तैः खेस्थानाभिषिकाः क्षितितलतिलका ग्रंथगूढार्थसार्थो द्वातारस्तारवाचा प्रसरकरधुतध्वांतधाराप्रचाराः । प्राज्यप्रौढप्रतिष्ठाप्रभृतिसुकृतसाक्षिणः क्षांतिभंतः श्रीकल्याणाब्धिसूरीश्वरवरगुरवो ज्योक्युगाम्या जय(य)ति ॥ ६ ॥ इतश्च । शिष्याः श्रीगुणसेवधेर्गणपतेः (ते)ये गच्छधूर्धारणे दधुः सर्वधुरीणतां धुरि सतां स्तुत्याः स्थितिस्थापकाः । सवक्तु(8)गणनायका अपि वचो येषां सतीर्थ्यत्वतो। ___ भास्वंतो भुवि वाचकाः समभवन् श्रीपूर्णचंद्राह्वयाः ॥ ७ ॥ तच्छिष्याः क्षम(?)वाचकाप्रिमतमा माणिक्यचंद्रास्ततो ___ गीतार्थाः(C) गणिसंमता यतिततेस्तथ्यक्रियाकारकाः। धीधीराः खध्वनिवाचकाः(का) विनयतः चंद्राभिधाः संतिवत्(?) तच्छिष्यो रविचंद्रपंडितवरो जज्ञे गुणप्रामणीः ॥ ८॥ सद्दीक्षितो वाचकदेवसागरोहं लब्धवान् ज्ञानलवं गुरोस्ततः । श्रीनाममालां प्रभुहेमनिर्मितां प्रतीय तालीं समवाङ्मयौकसः ॥७॥ वर्षे षट्वसुतर्कदिक्पतिमिते हाल्लारदेशे नृपे लाषाख्ये सति भव्यनव्यनगरे चैत्यावलीशालिनि । लक्ष्मीचंद्रबुधस्य मद्गुरुगुरुभ्रातुर्जयाब्धेर्मुनेः ।। शिष्यस्योत्तमचंद्रशिष्यसहजस्यात्यंतनिबं(ब)धतः ॥ १० ॥ Page #137 -------------------------------------------------------------------------- ________________ 62 IN THE THIRUSAHA BHANDAR AT JESALMERE. सूत्रः पाणिनिसूत्रितैः ब(तैर्ब)हुविधग्रंथांश्च संख्यावतः साक्षीकृत्य यथामति वि(व्य)रचयं व्युत्पत्तिरनाकरं । छामस्थान्लि(स्थ्याल्लिखितं यदत्र वितथं स्यात् सूरिभिस्सूरतैः संशोध्यं करुणां विधाय मयि तन्मात्सर्यमुत्सार्य च ॥ ११॥ असौ सूर्यद्वक्षो भगणखरसादीन् परिणयन् दिशा सार्ध कालो मरकत्त(?)ष्टापदपदे । न यावत् प्रक्रीडनुपरमति तावद् बुधजनै रधीयाना वृति(त्ति)जगति तददोषा विजयताम् ॥ १२ ॥ Page #138 -------------------------------------------------------------------------- ________________ परिशिष्टम् । जेसलमेरुमन्दिरस्थशिलालेखाः । ( १ ) पार्श्वजिनालयस्य प्रशस्तिः । ऐं नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जितरागाय सर्वज्ञाय महात्मने ॥ १ विज्ञानदूतेन निवेदिताया मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यो विगतप्रमीलो विघ्नापनोदं स तनोतु पार्श्वः ॥ ९ समस्ति शस्तं परमर्द्धिपात्रं परं पुरं जेसलमेरुनाम | यदाह सर्वस्वमिव क्षमायाः कुलांगनाया इव सौवकांतं ॥ ३ तत्राभूवनखंडा यदुकुलकमलोल्लास मार्तंडचंडा दोर्दडाक्रांतचंडाहितनरपतयः पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते श्लोकयूष स्तत्पूर्णं विश्वभांडं कुतुकमिह यतो जायते नैव रिक्तं ॥ ४ तत्र क्रमादभवदुप्रसमग्रतेजाः श्रीजैत्रसिंहनरराज इति प्रतीतः । चिच्छेद शात्रवनृपान सिनांजसा यो वज्रेण शैलनिवहानिव वज्रपाणिः ॥ ५ तस्य प्रशस्य तनयावभूतां श्रीमूलदेवोथ च रत्नसिंहः । म्यायेन भुंक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मणरामदेवौ ॥ ६ श्रीरमसिंहस्य महीधवस्य बभूव पुत्रो घटसिंहनामा । यः सिंहवन् म्लेच्छगजान् विदार्य बलादलाद्वप्रदरी मरिभ्यः ॥ ७ सुनंदनाद्विबुधैर्नुतत्वाद् गोरक्षणाच् श्रीदसमाश्रितत्वात् । श्रीमूलराजक्षितिपालसूनुर्यथार्थनामाजनि देवराजः ॥ ८ तदंगजो निर्भयचित्तवृत्तिः परैरधृष्यप्रगुणानुवृत्तिः । पराक्रमक्रांतपरद्विपेंद्रः श्रीकेहरिः केशरिणा समोभूत् ॥ ९ तस्यास्ति सूनुः स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः राहोपि यस्यातिविसारितेजश्चित्रं न्यकार्षीद्र विबिंबलक्ष्मीं ॥ १० शत्रुबंधुरिह समपि लक्ष्मणोपि रामाभिधानजिनभक्तिपरायणोपि । एतत् कुतूहलमहो मनसाप्यसौ यन्नापीडयन्निविडपुण्यजनान् कदाचित् ॥ ११ तथा सुमित्रा मितनंददायी न दी ( ? ) नबंधे निरतोवतीर्णः । पुनः प्रजां पालयितुं किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ॥ १२ यगुणैर्गुफिता भाति नवीनेयं यशःपटी । व्याप्नोत्येकापि यद्विश्वं न मालिन्यं कदाप्यधात् ॥ १३ गांभीर्य व स्वात्परमोदकत्वाद्दधार यः सागरचंद्रलक्ष्मी । युक्तं स भेजे तदिदं कृतज्ञः सूरीश्वरान् सागरचंद्रपादान् ॥ १४ Page #139 -------------------------------------------------------------------------- ________________ पार्श्वजिनालयप्रशस्तिः। प्रासाददेवालयधर्मशालामठाद्यमेवं सुकृतास्पदं तु । सार्द्ध कुलेनोद्धृतमार्यलोकैर्यत्रावनिं शासति भूमिपाले ॥ १५ इतश्च । चांद्रे कुले यतींद्रः श्रीमजिनदत्तसूरिसराध्यः । तस्यान्वयशंगारः समजनि जिनकुशलगुरुसूरिः ॥ १६ जिनपद्मसूरिजिनलन्धिसूरिजिनचंद्रसूरयो जाताः । समुदैयरिह गच्छे जिनोदया मोदयासुनः (१)॥ १७ सदासनांभोरुहराजहंसः श्रीसाधुलोकस्य शिरोवतंसः । ...धामनिरासहंसो बभूव सूरिजिनराजराजः ॥ १८ क्रूरप्रहैरनाक्रांतः सदा सर्वकलान्वितः। नवीन...नो यो नालीकस्य प्रकाशकः ॥ १९ तस्य श्रीजिनराजसूरिसुगुरोरादेशतः सर्वतो राज्ये लक्ष्मणभूपतेर्विजयिनि प्राप्तप्रतिष्ठोदये। अर्हद्धर्मधुरंधरः खरतरः श्रीसंघभधारकः प्रासादं जिनपुंगवस्य विशदं प्रारब्धवान् श्रीपदं ॥ २० नवेषुवाझैदुमितेथ वर्षे निदेशतः श्रीजिनराजसूरेः । अस्थापयन् गर्भगृहेत्र बिंबं मुनीश्वराः सागरचंद्रसाराः ॥ २१ ये चक्रुर्मुनिपा विहारममलं श्रीपूर्वदेशे पुरा ये गच्छं च समुन्नतौ खरतरं संप्रापयन् सर्वतः । मिथ्यावादबलोन्मदद्विपकुले यैः सिंहलीलायितं येषां चंद्रकलाकलान् गुणगणान् स्तोतुं क्षमः कोथवा ॥ २२ तेषां श्रीजिनवर्द्धनाभिधगणाधीशां समादेशतः श्रीसंघो गुरुभक्तियुक्तिनलिनीलीलन्मरालोपमः। संपूर्णीकृतवानमुं खरतरप्रासादचूडामणि त्रिद्वीपांबुधियामिनीपतिमिते संवत्सरे विक्रमात् ॥ २३ अंकतोपि संवत् १४७३ ॥ वयं तन्नगरं जिनेशभवनं यत्रेदमालोक्यते स श्लाघ्यः कृतिनां महीपतिरिदं राज्ये यदीयेजनि। येनेदं निरमायि सौवविभवैधन्यः स संघः क्षितौ तेभ्यो धन्यतरास्तु ते सुकृतिमः पश्यंति येदः सदा ॥ २४ श्रीलक्ष्मणविहारोयमिति ख्यातो जिनालयः । श्रीनंदीवर्द्धमानश्च वास्तुविद्यानुसारतः ॥ २५ यावद् गगनशृंगारौ सूर्यचंद्रौ विराजतः । तावदापूज्यमानोयं प्रासादो नंदताचिरं ॥ २६ प्रशस्तिर्विहिता चेयं कीर्तिराजेन साधुना । धन्नाकेन समुत्कीणा सूत्रधारेण सा मुदा ॥ २७ शोधिता बा० जयसागरगणिना श्रीः । -- - Page #140 -------------------------------------------------------------------------- ________________ परिशिष्टम् । (2) शान्तिजिनालयस्य प्रशस्तिः । ॥ जगदभिमतफलवितरण विधिना निरवधिगुणेन यशसा च । यः पूरितविश्वाशः स कोपि भगवान् जिनो जयति ॥ १ तथा ॥ मनोभीष्टार्थसिद्ध्यर्थं कृतनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येहं प्रतिष्ठादिमहः कृतां ॥ २ ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ । श्रीजादेवः पुनरासदेवस्तज्जाष देवोद्भवझांबटोभूत् ॥ ३ विश्वत्रयी विश्रुतनामधेयस्तदंगजो धांधलनामधेयः । ततोपि च द्वौ तनयावभूतां गजूस्तथान्यः किल भीमसिंहः ॥ ४ सुतौ गजूजौ गणदेवमोषदेवौ च तत्र प्रथमस्य जाताः । मेघस्तथा जेसलमोहणी च वेरितीमे तनया नयाढ्याः ॥ ५ तन्मध्ये जेशलस्यासन् विशिष्टाः सूनवस्त्रयः । आंबः प्राच्योपरो जींदो मूलराजस्तृतीयकः ॥ ६ तत्र श्रीजिनोदयसूरिश्वरादेशसलिलेश केशवः संवत् १४२५ वर्षे श्रीदेवराजपुरकृतसविस्तर • तीर्थयात्रोत्सवस्तथा संवत् १४२७ वर्षे श्रीजिनोदयसू रिसंसूत्रित प्रतिष्ठोत्सवांभोदोदकपल्लवितकमनीयकीर्तिवलीवलयः सं. १४३६ वर्षे श्रीजिनराजसूरिसदुपदेश मकरंदमापीय संजात संघपतिपदवीको राजहंस इव सं. आंबाकः श्रीशत्रुंजयोज्ज यंताचलादितीर्थमानसरो यात्रां चक्रवान् । तथा मोहणस्य पुनः पुत्राः कीहटः पासदत्तकः । देल्हो धन्नश्च चत्वारश्चतुर्वर्गा इवांगिनः ॥ १ शिवराजो महीराजो जातावाद्यसुतावुभौ । मूलराजभवश्वास्ति सहस्रराजनामकः ॥ २ तथा तत्र श्रीजिनराज सूरि सदाज्ञासरसीहंसेन संवत् १४४९ वर्षे श्रीशत्रुंजयगिरिनारतीर्थयात्रा निरमापि सं० कीहटेनेति । धामा कान्हा जगन्मला इत्येते कीहटांगजाः । वीरदत्तश्च विमलदत्तकर्मणहेमकाः ॥ १ ठाकुरसिंह इत्येते पासदत्तसुता मताः ॥ २ देल्हौ साधुजीवंदकुंपौ धनांगजाः पुनः । जगपालस्तथा नाथूरमरश्चेति विश्रुताः ॥ ३ भीमसिंहस्य पुत्रोभूल्लाषणस्तस्य मम्मणः : जयसिंहो नरसिंहो माम्मणी श्रेष्ठिनावुभौ ॥ ४ तत्र स्तो जयसिंहस्य रूपाधिल्हाभिधौ सुतौ । नारसिंही पुनर्भोजो हरिराजश्च राजतः ॥ ५ इत्थं पुरुषनौघाकुलं श्रेष्ठिकुलं कलौ । जयत्यधर्मविच्छेदि निःकलंकमदः कलं ॥ ६ 65 Page #141 -------------------------------------------------------------------------- ________________ सम्भवजिनालयप्रशस्तिः। इतश्च । श्रीवीरतीर्थे श्रीसुधर्मखामिवंशे युगप्रधानश्रीजिनदत्तसूर्यन्वये । श्रीजिनकुशलसूरिश्रीनिनपग्रसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरयो जाताः । तत्पढे श्रीजिनराजसूरय उदैषुः । अथ तत्पट्टे श्रीखरतरगणशृंगारसाराः कृतश्रीपूर्वदेशविहाराः श्रीजिनवर्द्धनसूरयो जयंति । अथ श्रीजेशलमेरौ श्रीलक्ष्मणराजराज्ये विजयिनि सं० १४७३ वर्षे चैत्रसुदि १५ दिने तैः श्रीजिनवर्धनसूरिमिः प्रागुक्तान्वयास्ते श्रेष्ठिधनाजयसिंहनरसिंहधामाः समुदायकारितप्रासादप्रतिष्ठया सह जिनविप्रतिष्ठा कारितवंत इति । वा. जयसागरगणिविरचिता प्रशस्तिरियमुत्कीर्णा सूत्रधारहापाकेनेति नंदतात् ॥ (३) सम्भवजिनालयस्य प्रशस्तिः। ॥ अहं ॥ खस्ति श्रीस्तंभनपार्श्वनाथपादकल्पद्रुमेभ्यः ॥ प्रत्यक्षः कल्पवृक्षत्रिजगदधिपतिः पार्श्वनाथो जिनेंद्रः । . श्रीसंघस्येप्सितानि प्रथयतु स सदा शकचकाभिवंद्यः । प्रोत्सर्पति प्रकामातिशयकिशलया मंगलश्रीफलान्याः स्फूर्जद्धार्थवल्लयो यदनुपमतमध्यानशीर्ष श्रयंत्यः ॥१ श्रीशांतितीर्थकरवासरेश्वरः सुप्रातमाविष्कुरुतां स्फुरद्युतिः । यस्य प्रतापादशिवक्षपाक्षये पुण्यप्रकाशः प्रससार सर्वतः ॥२ कल्याणकल्पद्रुममेरुभूमिः संपल्लतोल्लासनवारिवाहः । प्रभावरत्नावलिरोहणाद्रिः श्रीसंभवेशः शिवतातिरस्तु ॥ ३ प्रासादत्रितये नवा मूलनाथत्रयं मुदा।। रत्नत्रयमिवाध्यक्षं प्रशस्ति रचयाम्यहं ॥ ४ यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि गोखामिनः । भनोपायवला वदंत इति ते मुंचंति मानं निजं तच् श्रीजेसलमेरुनाम नगरं जीयाज्जनत्रायकं ॥५ वंशो यद्यदुनायकैनरवरैः श्रीनेमिकृष्णादिमि जन्मेव प्रवरावदातनिकरैरत्यदुतैराख्यतः । तेनासौ लभते गुणं त्रिभुवनं सन्नादतो रंजयेत् को वा धुत्तममानितो न भवति श्लाघापदं सर्वतः ॥ ६ श्रीनेमिनारायणरौहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकं । यत्रोदिताः श्रीपुरुषोत्तमास्ते स वर्णनीयो यदुराजवंशः ॥ ७ तस्मिन् श्रीयादववंशे। राउलश्रीजइतसिंहमूलराजरत्नसिंहराउलश्रीदूदाराउलश्रीघटसिंहमूलराजपुत्रदेवराजनामानो राजानोभूवन् । ततोभूत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया ॥१ श्रीमत्केसरिराजसूनुरभवच् श्रीलक्ष्मणो भूपतिविद्वलक्ष्मणलक्षतोषणशरच् श्रीलक्ष्मणस्तेजसा । Page #142 -------------------------------------------------------------------------- ________________ परिशिष्टम् । दानाशाय करप्रहाच सकलं लोकं व्यधालक्ष्मणं यो बिंबे मृगलक्ष्मणोपि यशसा सौवामिधानं व्यधात ॥२ तदीयसिंहासनपूर्वशैलप्राप्तोदयो युग्रतरप्रतापः । श्रीवैरसिंहक्षितिपालभानुर्विभासते वैरितमो निरस्यन् ॥ ३ इतश्च ॥ चंद्रकुले श्रीखरतरविधिपक्षे । श्रीवर्धमानामिधसूरिराजो जाताः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलामिधानः प्राचीकरधद्वचनेन चैत्यं ॥१ अणहिलपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे । प्राप्तं खरतरबिरुदं जिनेश्वरास्सूरयो जजुः ॥ २ ततः क्रमेण श्रीजिनचंद्रसूरिनवांगीकृत्तिकारश्रीस्तंभनपार्श्वनाथप्रकटीकारश्रीअभय देवसूरिश्रीपिंटविशुष्यादिप्रकरणकारश्रीजिनवल्लभसूरिश्रीअंबिकादेवताप्रकाशितयुगप्रधानपदश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्री. जिनलब्धिसूरिश्रीजिनचंद्रसूरयः श्रीजिनशासनं प्रभासितवंतः ॥ ततः। श्रीगच्छलक्ष्मीधरणे जिनोदयाः प्रकाशितप्राज्ञसभाजिनोदयाः । कल्याणवार्डोदशवाजिनोदयाः पाथोजहंसा अभवम् जिनोदयाः ॥१ जिनराजसूरिराजः कलहंसा इव बभुर्जिनमताब्जे । सन्मानसहितगतयः सदामरालीश्रिता विमलाः ॥ २ तत्प४ ॥ ये सिद्धांतविचारसारचतुरा यानाश्रयन् पंडिताः सत्यं शीलगुणेन थैरनुकृतः श्रीस्थूलभद्रो मुनिः । येभ्यः शं वित्नोति शासनसुरी श्रीसंघदीप्तिर्यतो ___ येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगं ॥" श्रीउजयंताचलचित्रकूटमांडव्यपूर्जाउरमुख्यकेषु । स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः ॥२ अणहिलपाटकपुरप्रमुखस्थानेषु यैरकार्यत । श्रीज्ञानरत्नकोशा विधिपक्षश्राद्धसंघेन ॥३ मंडपदुर्गप्रल्हादनपुरतलपाटकादिनगरेषु । यैर्जिनवरबिंबानां विधिप्रतिष्ठाः क्रियते स्म ॥ ४ यैर्निजबुद्ध्यानेकांतजयपताकादिका महाग्रंथाः । पाव्यते च विशेषावश्यकमुख्या अपि मुनीनां ॥ ५ कर्मप्रकृतिप्रमुखग्रंथार्थविचारसारकथनेन । परपक्षमुनीनामपि यैश्चित्तचमत्कृतिः क्रियते ॥ ६ छत्रधरपैरिसिंहत्र्यंबकदासक्षितींद्रमहिपालैः । येषां चरणद्वंद्वं प्रणम्यते भक्तिपूरेण ॥ ७ शमदमसंयमनिधयः सिद्धांतसमुद्रपारदृश्वानः । श्रीजिनभद्यतींद्रा विजयंते ते गणाधीशाः ॥८ इति श्रीगुरुवर्णनाष्टकं ॥ Page #143 -------------------------------------------------------------------------- ________________ 68 इतश्च ॥ सम्भवजिनालयप्रशस्तिः । श्रीमानू केशवंशीयं वर्धतां सरलाशयः । नरमुक्ताफलं यत्र जायते जनमंडनं ॥ १ तस्मिम् श्रीऊकेशवंशे चोपडागोत्रे । सा० हेमराजः तदंगजः सा० पूनाकस्तदात्मजः सा० दीताख्यस्तरपुत्राः सा • सोहड कर्मण गणदेव महिपा सा० पांचा सा० ठाकुरसिंहनामानः षट् । तत्र सा० पांचाभार्या रूपादे तत्पुत्रा इमे यथा ॥ शिवराजमहीराजलोलालाषणनामकाः । चत्वारः श्रीचतुर्वर्गसाधकाः संति पांचयः ॥ १ एतेषां भगिनी श्राविका गेली ! तत्र सा० शिवाभार्या सूहवदे तयोः पुत्रः थिराख्यः पुत्री हीराई | महिराभार्या महघलदे तयोरंगजाः सादा सहसा साजणाख्याः सुते नारंगदेबलहीनान्यौ । लोलाभार्या लीलादे पुत्रौ सहजपालमेलाकौ पुत्री लाषाई । लाषणभार्या लषमादे तदात्मजाः शिखरा समरा मालाख्याः ॥ इत्यादिपरिवारेण संयुताः श्रावका इमे । कुर्वति धर्मकार्याणि शासनोन्नतिहेतवे ॥ १ विक्रमवर्षचतुर्दशसप्ताशीतौ विनिर्ममे यात्रा । शत्रुंजय रेवत गिरितीर्थे संघान्वितैरेभिः ॥ २ पंचम्युद्यापनं चक्रे वत्सरे नवतौ पुनः । चतुर्भिर्बादैरेभिश्चतुर्धा धर्मकारकैः ॥ ३ अथ संवत् १४९४ वर्षे श्रीवैरिसिंह राउलराज्ये श्रीजिनभद्रसूरीणामुपदेशेन नवीनः प्रासादः कारितः । ततः संवत् १४९७ वर्षे कुंकुमपत्रिकाभिः सर्वदेशवास्तव्य परः सहस्रश्रावकानामंत्र्य प्रतिष्ठा महोत्सवः सा० शिवाद्यैः कारितः । तत्र च महसि श्रीजिनभद्रसूरिभिः श्रीसंभवनाथ प्रमुखबिंबानि ३०० प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः प्रतिष्ठितः । तत्र श्रीसंभवनाथो मूलनायकरवेन स्थापितः । तत्र चावसरे सा० शिवा महिरालो लालापणश्राद्धैः दिन ७ साधर्मिक वात्सल्यं कृतं राउल श्रीवैरसिंहेन साकं श्रीसंघो विविधवस्त्रैः परिधापितः । राउलश्रीवैरसिंहेनापि चत्वारस्ते बांधवाः स्वबांधववद्वस्त्रालंकारादिदानेन सम्मानिता इति ॥ ॥ अथ जिनपतिपार्श्वे राजतां यत्प्रसादात् सकलसुकृतकार्य सिध्यति ध्यायकानां । जिनकुशलमुनींद्रास्ते जयंतु त्रिलोक्यां खरतर विधिपक्षे तन्वते ये सुखानि ॥ १ सरस्यामिव रोदस्यां पुष्पदंतौ विराजतः । हंसवनंदतात्तावत् प्रासादः संभवेशितुः ॥ २ प्रासादकारकाणां प्रासादविधिप्रतिष्ठितिकराणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां संपत् ॥ ३ सेवायै त्रिजगज्जनान् जिनपतेर्यच्शृंगमूले स्थिता दंडव्याजभृतस्त्रयः सुपुरुषा आमंत्रयंति ध्रुवं । Page #144 -------------------------------------------------------------------------- ________________ परिशिष्टम् । खोल व पाणिभी रणरणटानिनादेन तत् प्रासादत्रितयं त्रिलोक तिलकं वंदे मुदाहं त्रिधा ॥ ४ प्रासादत्रितयं नंद्यात् त्रिलोकीतलमंडनं । त्रिविधेन त्रिधा शुद्ध्या वंदितं त्रिजगज्जनैः ॥ ५ सौभाग्यभाग्यनिधयो मम विद्यादायकाः कविगजेंद्राः । श्रीजयसागर गुरवो विजयंते वाचकगरिष्ठाः ॥ ६ तच्शिष्यो वाचनाचार्यो वर्त्तते सोमकुंजरः । प्रशस्तिर्विहिता तेन वाचनीया विचक्षणैः ॥ ७ ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ लिखिता च पं० भानुप्रभगणिना || सर्वसंख्यायां कवित्वानि ३३ ॥ शुभं भवतु संघस्य ॥ ८ ॥ जिनसेनगणिश्चात्र चैत्येकार्षीद् बहूधमं । सूत्रभृच्शिवदेवेन प्रशस्तिरुदकारि च ॥ १ After this is added in a different hand प्रासादे क्रियमाणे बहुविघ्नोपशांतये । विज्ञानं रचयामास जिनसेनो महामुनिः ॥ २ ॥ शुभं । ( ४ ) लक्ष्मीकान्तप्रासादस्य प्रशस्तिः । स्वस्ति श्रीगणेशाय नमः । स्वस्तिश्रीजयोऽभ्युदयश्च ॥ ददातु वः स देवेशः शंखभूषणभूषितः । निपतंती दिवो येन केन मंदाकिनी धृता ॥ १ ॥ सलिलनिधिसुधाया हृत्सरस्यां वगाढो लवणजलभाजि वेष्टकांता विनोदः । विकचकुचसरोजे मंजु गुंजन् षडंघ्रिः सजलजलदनीलः पातु वः शार्ङ्गपाणिः ॥ २ ॥ श्रीमज्जेसलमेरुनाम नगरं पृथ्व्याः परं मंडनं भोग्यं यादवभूभुजामिव नवं चारु स्वभर्तुर्वयः । शूरैर्यादववंशजैरुपचितं खाकार शुद्धैर्नृपै नावित्तवणिग्विशां विजयतेऽजेयं परैस्तच्चिरं ॥ ३ ॥ सम्राट् श्रीजैत्रसिंहो यदुकुलजलधिप्रोल्लसत्पार्वणेंदु स्तत्सूनुर्मूलराजो जगति सुविदितो देवराजो नृराजः । तद्वंशे यादवेंद्रः समभवदसकौ केहरिस्तत्तनूजः श्रीमद्रामाभिरामः समजनि तनयो लक्ष्मणो लक्ष्मणेशः ॥ ४ ॥ लक्ष्मणस्य तनयो विराजते वैरिसिंह इति विश्रुतः सदा । तेन देवभवनं प्रतिष्ठितं राज्यबुद्ध्याखिलपापशुद्धये ॥ ५ ॥ वेदका दुवर्षे शिशिरऋतुवरे माघशुक्ले च पक्षे शुक्रवारेश्विनिभ उदग्यान इंदौ तु मेषे । 69 Page #145 -------------------------------------------------------------------------- ________________ 70 अष्टापदप्रासादप्रशस्तिः । भूपः श्रीवैरिसिंहः सुरवरभवनेकारयत्सुप्रतिष्ठा मृत्विग्भिर्वेदविद्भिर्नृपतिभिरनिशं वंदितांध्यब्जयुग्मः ॥ ६ ॥ संवत् श्रीविक्रमार्कसमयातीतसंवत् १४९४ वर्षे भाटिके संवत् ८१२ प्रवर्तमाने महामांगल्यमाघशुदि ६ शुक्रवारे अश्विनीनक्षत्रे शुक्लाख्ययोगे तीतलाख्य करणे मेषस्थे चंद्रे महाराजाधिराजश्रीयादववंशीयराउलश्रीजेतसिंहराउलश्रीमूलराजराजराउलश्रीदेवराजराउलश्रीकेहरिराउलश्रीलक्ष्मणतस्पद(E)पूर्वाचलप्रचंडमार्तडायमानमहाराजाधिराजश्रीवैरिसिंहेन सर्वकामसमृद्ध्यर्थ श्रीलक्ष्मीकांतप्रीत्यर्थ पंचायतप्रासादः प्रतिष्ठितः। प्रासादसत्कूपसरःप्रतिष्ठा विधापिता येन यदूत्तमेन । प्रजाः सुखेन प्रतिपाल्यते यः षड्दर्शनाधारपरः स जीयात् ॥ १ ॥ पौर्वैरमीभिः खलु भूमिपालैः व्य(1)स्मारि यद्यद्भुवि । मत्वैव तत्कार्यसमर्थमेनं श्रीवैरिसिंह व्यदधाद्विधाता ॥ २ ॥ शुभं भवतु । श्री............पंचालीसाल्हासुतशिवदासभाटीदेपासुतभोजा...... अष्टापदप्रासादस्य प्रशस्तिः। ॥ खस्ति ॥ श्रीपार्श्वनाथस्य जिनेश्वरस्य प्रसादतः संतु समीहितानि । श्रीशांतिनाथस्य पदप्रसादाद्विघ्नानि नश्यतु भवेच शांतिः ॥१॥ संवत् १५८३ वर्षे मागसिरसुदि ११ दिने श्रीजेसलमेरुमहादुर्गे राउलश्रीचाचिगदेवपट्टे राउल. श्रीदेवकणेपट्टे महाराजाधिराजराउलश्रीजयतसिंहविजयिराज्ये कुमरश्रीलूणकर्णयुवराज्ये श्रीऊकेशवंशे श्रीसंखवालगोत्रे सं० आंबापुत्र सं. कोचर हूया। जिणइ कोरंटइ नगरि अनइ संखवालीगामइ उत्तंगतोरण जैनप्रासाद कराव्या । आबू जीराउलइ श्रीसंघिसुं यात्रा कीधी। जिणइ आपणइ उदारगुणइ आपणा घरनउ सर्व धन लोकनं दैई कोरंटइ कर्णनामना लीधी । सं. कोचरपुत्र सं. मूला तत्पुत्र सं. रउला सं. हीरा। सं. रउलाभार्या सं. माणिकदे पुत्र सं. आपमल्ल सं. देपमल्ल । सं. आपमल्लभार्या कमलादे पुत्र सं. पेथा सं. भीमा सं. जेठा । सं. पेथाभार्या पूनादे पुत्र सं. आसराज सं. मूंधराज पुत्रिका स्याणी। सं. आसराजइ श्रीशQजयमहातीर्थ श्रीसंघसहित यात्रा करी आपणा वित्त सफल कीधा । सं. आसराजभार्या चो. सं. पांचापुत्री गेली जिणइ श्रीशजय गिरनार आबूतीर्थे यात्रा कीधी । श्रीशत्रुजयादितीर्थावतारपाटी करावी । सतोरण सपरिकर श्रीनेमिनाथनां बिंब भरावी श्रीसंभवनाथनइ देहरइ मंडाव्या । समस्त कल्याणकादिक तपनी पाटी सैलमय करावी । सं. आसराजपुत्र सं. घेता सं. पाता । सं. षेतइ सं० १५११ श्रीश@जयगिरनारतीर्थइ श्रीसंघसहित यात्रा कीधी । इम वरसइ २ तीर्थयात्रा करता सं० १५२४ तेरमी यात्रा करी श्रीशजय ऊपरि छ अरी पालता श्रीआदिनाथप्रमुखतीर्थकरनी पूजा करता छहतप करी वि लाष नवकार गुणी चतुर्विधसंघनी भक्ति करी आपणा वित्त सफल कीधा ॥ वली चोपडा सं. पांचापुत्र सं. सिवराज सं. महिराज. सं. लोला संघवीलाषण पुत्रिका सं. गेली । सं. लाषणपुत्र सं. सिषरा सं. समरा सं. माला सं. महणा सं. सहणा सं. कुंरा प्रमुखपरिवारसहित चो. सं. लाषण संखवाल सं. आसराजपुत्र सं. षेता ए बिहु मिली श्रीजेसलमेरुनगरि गढ ऊपरि बिभूमिक श्रीअष्टापदमहातीर्थप्रासाद कराव्या । सं. १५३६ वर्षे फागुगसुदि ३ दिने राउल. श्रीदेवकर्णराज्ये समस्त देसना संघ मेलवी श्रीजिनचंद्रसूरिश्रीजिनसमुद्रसूरिकन्हलि प्रतिष्टा करावी श्रीकुंथुनाथ श्रीशांतिनाथ मूलनायक थपाव्या । चउवीस तीर्थकरनी अनेक प्रतिमा भरावी। Page #146 -------------------------------------------------------------------------- ________________ परिशिष्टम् । __71 सं. षेतइ समस्त मारूयाडिमाहि रूपानाणासहित सम कितलाडू लाह्या । सोनाने • आषरे श्रीकल्पसिद्धांतनां पोथां लिखाव्यां । श्रीजिनसमुद्रसूरिकन्हां श्रीशांतिसागरसूरि आचार्य नी पदस्थापना करावी । श्रीअष्टापदतीर्थइ बिहु भूमिकाए जगति करावी बिंब मंडाव्या । सं. षेताभार्या सं. सरसति पुत्र सं. वीदा सं. नोडा पुत्रिका धानू वीजू । सं. नोडाभार्या सं. नायकदे सं, पूनी। सं. वीदाभार्या सं. अमरादे सं. विमलादे सं. विमलादेपुत्र सं. सहसमल्ल सं. करणा' सं. धरणा । पुत्रिका हरषू सलवू हस्तू । सं. सं. सहसमल्लभार्या सं. कुंरीपुत्र भोला सं. सवीरीपुत्र डाहा. सं. करणा सं. कनकादेपुत्र षीदा । पुत्रिका लाला सं. धरणाभार्या धरणिगदे पुत्रिका वाल्ही । इत्यादि परिवारसहित सं. वीदइ श्रीशत्रुजय गिरनार आबूतीर्थ यात्रा कीधी । समकितमोदक घृत बांड साकरनी लाहिणि कीधी । श्रीजिनहंससूरिगच्छ नायकनी वर्षग्रंथिमहोछव करी अल्लो घर २ प्रतइ लाही । पांचमिनां ऊजमणा कीधा । पांच सोनइया प्रमुख अनेक वस्तु ऊजमणइ मांडी । श्रीकल्पसिद्धांतपुस्तक घगीवार ववाव्यां । पांचवार लाष नवकार गुणी चारसो जोडी अल्लीनी लाहिणि कीधी । सं. सहसमल्ल श्रोशत्रुजयतीर्थइ यात्रा करी जूनइगढि राणपुर वीरमगाम पाटण पारकरि षांड अल्ली लाहणि करी घरे आव्या पछइ सं. वीदइ घर २ प्रतइ दस २ सेर घृत लाह्या । अष्टापदप्रासादइ बिहु भूमिकाए जगतिना बारणानी चउकी करावी । पउडसाण जाली १४ सुहणा देहरा ऊपरि कांगुरा अष्टापदइ कराव्या । काउसग्गीया श्रीपार्श्वनाथनां बि कराव्या । बिहुं हाथिए सं. षेता सं. सरसतेनी मूर्ति करावी । सं. १५८१ वर्षे माग सरवदि १० रविवारे महाराजाधिराज राउलश्रीजयतसिंह तथा कुमरश्रीलू गकर्णवचनात् श्रीपार्श्वनाथ अष्टापदविचालइ सं. वीदइ सेरी छावी । कुतना वड बंधाव्या। वारणा पउडसाण कराव्या । वेईबंध छज्जा. वलि करावी । कोहर एक कराव्या । गाइसहस १ जोडी घृत अन्न गुल रुत घणी वार षट्दरसण ब्राह्मणादिकना दीधा । श्रोजेसलमेरुगढनी दक्षिगदिसइ घाघरा बंधाच्या । देहरानी सेरीनइ घाघरा बे कु. श्रीजयतसिंहराउलनइ आदेसइ सं. वीदइ कराव्या । गउष करावी दस अवतार सहित लषमीनारायणनी मूर्ति गउषा मंडावी ॥ जिनो दशावतारोप्यवताररहितस्य तु । श्रीषोडशजिनेंद्रस्य समियाय परीष्टये ॥ १ शुद्धसम्यक्त्वधारित्वाद्भावितीर्थकरत्वतः । सलक्ष्मीकः समायातो जिनो दातुमिव श्रियं ॥ २ मंडपादिकनीकमठा सं. सहसमल्ल सं. करणा सं. धरणा कराविस्यइ ॥ इत्येषा प्रशस्तिः श्रीबृहत्खरतरगच्छे श्रीजिनहंससूरिपट्टालंकारश्रीजिनमाणिक्यसूरिविजयिराज्ये श्रीदेवतिलकोपाध्यायेन लिखिता चिरं नंदतु ॥ सूत्रधारमनसुखपुत्रसूत्रधारणेताकेन मुदकारि प्रशस्तिरेषा कोरीतं ॥ ॥ श्रीभवतु ॥ शतदलकमलान्तःस्थो लेखः श्रीनिवासं सुरश्रेणिसेव्यक्रम वामकामाग्निसंतापनीरोपमं । माधवेशादिदेवाधिकोपक्रम तत्त्वसंज्ञानविज्ञानभव्याश्रमं ॥१॥ Page #147 -------------------------------------------------------------------------- ________________ शतदलकमलान्तःस्थो लेखः। नव्यनीरागताकेलिकर्मक्षम यं(य)स्य भव्यैर्भजे नाम संपद्रमं । नीरसं पापहं स्मर्यते सत्तम तिग्ममोहातिविध्वंसतापाभ्रमं ॥ २ ॥ लब्धप्रमोदजनकादरसा(१)स्वधाम तापाधिकप्रमदसागरमस्तकामं । घंटारवप्रकटिताद्भुतकीर्तिराम नक्षत्रराजिरजनाय लता(नीशप्रभा)भिराम ॥ ३॥ घंटापथप्रथितकीर्तिरमोपयाम नागाधिपः परमभक्तिवशात् सवामं । गंभीरधीरसमतामयमातंगमं मं(मानतं नमत तं जिनपं निकामं ॥ ४ ॥ संसारकांतारमपास्य नाम कल्याणमालास्पदमस्तशाम । लाभाय बभ्राम तवाविराम लोभाभिभूतः श्रितरागधूमः ॥५॥ कर्मणां राशिरस्तोकलोकोद्गमः संसृतेः कारणं मे जिनेशावमं । पूर्णपुण्याढ्य दुःखं विधत्तेऽतिमं पर्ण(न) क्षमस्वां विना कोऽपि तं दुर्गमं ॥ ६ ॥ कार्मणं नितेर्ह तुमन्योऽसमः य(य)क्षराट्रपूज्य तेनोच्यते निर्मम । श्रीपते तं जहि द्राग् विधायोद्यमं दानशौंडाद्य मे देहि शं...प्रमं ॥७॥ यस्य कृपाजलधेर्विश्राम कंठगताशुसुभटसंग्रामं । भयजनकव्याया..... मं जेतारं जगतः श्रितधामं ॥ ८॥ कक्षीकृतवसुभृत...."पुर्यामं लापोच्चारमहा............। केशोच्चयमिह नयने क्षम लिंगति कमला कुरु मे क्षेमं ॥ ६॥ कलयति जगतः......प्रेम लंभयति सौख्यपटलमुद्दाम। कालं हंति च गतपरिणाम महे तं महियसो.........मं ॥ १०॥ रसनयेप्सितदानसुरद्रुमं हितमहा.....द्विजलोत्तमं । Page #148 -------------------------------------------------------------------------- ________________ १० परिशिष्टम् । तं सदापुण्यरमोदय संगमं समरसामृतसुंदरसंयमं ॥ ११ ॥ हिनस्ति यानावस्थितस्य मध्यमं तं तीर्थनाथं समर प्लवंगमं । ........ सुरासुराधीशम....... यमं रैः नाथसंपूजितपदयुगसुमं ॥ १२ ॥ संसारमालाकुलचित्तमादिमं सानार्थ संवेदनशून्यमश्रमं । रम्याप्ततावस्थित पूर्णचिद्धनं सर्पांकितः शोषितपापकर्द्दमः ॥ १३ ॥ रत्नत्रयालंकृत नित्यम सीमाद्विसारोपमसत्त्वसोम । शोभामयो ज्ञानमयं विसामं षड्वर्ग मां देव विधेयकामं ॥ १४ ॥ भावविभासकनष्टविलोमं स्कंदितस्कंदलतं प्रणमाम । रंगपतंग निवारण सुभीमं कंबुदानं (गलं ) जिनप... हत ते भौमं ॥ १५ ॥ मंत्रेश्वरः पार्श्वपतिपरिश्रमं लालाश्रितस्यापनया मनोरमं । कर्मेत्थितं मे जिन साधु नैगमं रंभाविलासालसनेत्र निर्गमं ॥ १६ ॥ समितिसारशरीरमविभ्रमं हरितोत्तमभूरिगमागमं । श्रयत तं जितमानभुजंगमं फलसमृद्धिविपीनपराक्रमं ॥ १७ ॥ त्रैर्यशः सृजति शं जिन सार्व्वभौमः तारखरेण विबुधैः श्रित....होम | शोकारिमारिविरहय... वातस (दा?) मं भव्यैः स्तुतं निहतदुर्मतदंडव ( ? ) मं ॥ १८ ॥ माद्यां जध्वं सविधौ महद्धिमं न वाजयत्याशु मनस्तुरंगमं । मंत्रोपमं ते जिन राम (ग) पंचमं स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥ कलिशैलोरु व्यधाम (?) माहात्म्यं हृदयंगमं । लब्धश्रितव सुत्राम यंतिवर्गस्तुतं नुमः ॥ २० ॥ लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमः द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं । 73 Page #149 -------------------------------------------------------------------------- ________________ 74 शतदलकमललेखः । परपक्षस्य तव स्तवं त्वन्निमित्त करींद्र ( ? ) तत्तद्भावमयं वस... तस्मै...काभ्यस्तवंदे ॥ २१ ॥ नयनानन सद्रोमं संततिं तव जंगम । स्थावराशु (सु) मतां स्याम (?) नयते शमकृत्रिमं ॥ २२ ॥ दासानुदासस्य मम नवानंदविहंगमं । माद्यति प्राप्य सुमं नंपा ( नया ) क्षत्तां महाद्रुमं ॥ २३ ॥ क्षमाबोहित्थनिर्यामं . मानवा महाक्षमं । गुणिपूज्यं प्रीणयाम रुं(रु) चिं स्तौमि नमं नमं ॥ २४ ॥ स्मरंति यं सुंदरयक्षकर्द्दमं रागात् समादाय महंत कौंकुमं । मिथो मिलित्वा मवु ( ? ) जाड्यकुंकुमं चंद्राननं तं प्रविलोकताद्रमं ॥ २५ ॥ शतदलकमलबहिःस्थो लेखः । इत्थं पार्श्वजिनेश्वरो भुवनदिकुंभ्यंग चंद्रात्म के वर्षे वाचकरत्नसारकृपया राकादिने कार्त्तिके । मासे लोद्रपुरस्थितः शतदलोपेतेन पद्मेन सन् नूतोय सहजादिकीर्तिगणिना कल्याणमालाप्रदः ॥ २५ ॥ ऐं नमः ॥ श्रीसाहिर्गुणयोगतो युगवरेत्यहं (?) पदं दत्तवान् येभ्यः श्रोजिनचंद्रसूरय इलाविख्यात सत्कीर्त्तयः । तत्पट्टे मिततेजसो युगवराः श्रीजैनसिंहामिधा स्तत्पट्टांबुजभास्करा गणधराः श्रीजैनराजाः श्रुताः ॥ १. तैर्भाग्योदय सुंदर रिषुसरखत्षोडशाब्दे १६७५ सित द्वादश्यां सहसः प्रतिष्ठितमिदं चैत्यं खहस्तश्रिया । यस्य प्रौढतरप्रतापतरणेः श्रीपार्श्वनाथेशितुः सोयं पुण्यभरां तनोतु विपुलां लक्ष्मीं जिनः सर्वदा ॥ २ पूर्व श्री सगरो नृपोभवदलंकारोन्वये यादवे पुत्र श्रीधरराजपूर्वकधरौ तस्याथ ताभ्यां क्षितौ । श्रीमल्लोद्रपुरे जिनेशभवनं सत्कारितं षीमसी तत्पुत्रस्तदनुक्रमेण सुकृती जातः सुतः पूनसी ॥ ३ तत्पुत्रो वरधर्म्मकर्म्मणि रतः ख्यातोऽखिलैस्सद्गुणैः श्रीमलस्तनयोथ तस्य सुकृती श्रीथाहरूनामकः । श्रीशत्रुंजयतीर्थसंघरचनादीन्युत्तमानि ध्रुवं यः कार्याण्यकरोत्तथा त्वसरफ पूर्णां प्रतिष्ठाक्षणे ॥ ४ Page #150 -------------------------------------------------------------------------- ________________ 75 परिशिष्टम् । प्रादात्सर्वजनस्य जैनसमयं चालेखयत् पुस्तकं __ सर्व पुण्यभरेण पावनमलं जन्म खकीयं व्यधात् । तेनायं भवनस्य यस्य जिनपस्योद्धारकः कारितः सार्द्ध सद्धरराजमेघतनयाभ्यां पार्श्वनाथो मुदे ॥५॥ श्रीः॥* (७) श्रीलोध्रवानगरे श्रीबृहत्खरतराधीशैः सं. १६७५ मार्गशीर्षसुदि १२ तिथौ गुरौ भांडशालिक सा० श्रीमल(ल)भा० चांपलदेपुत्ररत्नथाहरूकेण भार्याकनकादेपुत्रहरराजमेघराजादियुतेन श्रीचिंतामणिपार्श्वनाथपिंबं का....... युगप्रधानश्रीजिनसिंहसूरिपप्रभाकरभ० श्रीजिनराजसूरिमिः प्रतिष्ठितं ॥* ___(८) संवत् १६७५ मार्गशीर्षमुदि १२ गुरौ श्रीअजितनाथबिंब का० भ० थाहरूभार्याकनकादेपुत्ररत्नहरराजेन प्र. युगप्रधानश्रीजिनसिंहपट्टप्रभाकरश्रीजिनराजसूरिमिः ॥* (९) सं. १६९३ मार्गसीरसुदि ९ भणसालीसंघवीथाहरूकेण श्रीपार्श्वनाथदेवगृहं खवृद्धभार्याकनका. देवीपुण्यार्थमकारि प्र० श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षसुदि ९ भणसालीसंघवीथाहरूकेण श्रीआदिनाथदेवगृहं खलधुभार्यासुहा. गदेवीपुण्यार्थमकारि प्रतिष्ठितं श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षसुदि ९ भणसाली संघवीथाहरूकेण श्रीअजितदेवगृहं पुत्ररत्नहरराजपुण्याथमकारि प्र० श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षशुदि ९ संघवीथाहरुकेण श्रीसंभवनाथदेवगृहं पुत्रमेघराजपौत्रभोजराज सुखम(?)स्य पुण्यार्थ प्र० श्रीजिनराजसूरिमिः ॥* श्रीमहावीरतीर्थे श्रीसुधर्मखामिसंताने श्रीखरतरगच्छे श्रीउद्योतनसूरिश्रीवर्धमानसूरिश्रीजिनेश्वरसूरिश्रीजिनचंद्रसूरिश्रीअभयदेवसूरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधसूरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरिश्रीजिनराजसूरिसुगुरुपट्टालंकारश्रीजिनभद्रसूरिविजयराज्ये श्रीजेसलमेरुदुर्गे श्रीचा. चिगदेवे. पृथिवीं शासति सति संवत् १५०५ वर्षे श्रीशंखवालगोत्रे सा० पेथापुत्रसा० आसराजभार्यया सा० घेता सा. पाताजनन्या गेलीश्राविकया वाचनाचार्यरत्नमूर्तिगणिसदुपदेशेन वा० जिनसेनगणिरम्योद्यमेम श्रीतपःपट्टिका कारिता । लिखिता च पं० मेरुसुंदरगणिना शुभमस्तु । सद्भिर्वा. च्यमाना चिरं नंद्यात् । श्रीकीर्तिरत्नसूरि... * एतचिह्नाङ्किताः सप्तापि लेखा लोद्रपुरमन्दिरसत्काः । Page #151 -------------------------------------------------------------------------- ________________ 76 जेसलमेरुजिनालयलेखाः। संवत् १५१८ वर्षे वैशाषसुदि १० दिने राउलश्रीवयरसिंहपुत्रराउलश्रीचाचिगदेवविजयराज्ये चोपडागोत्रे सा० सिवराजमहिराजलोलाबांधवसं० लाषणसुश्रावकेण सं० थिरा सं० सहसा सं० सहजपाल सा० सिषरा सा० समरामालासहणाकुंरापौत्रश्रीकर णउदयकरणप्रमुखपरिवारसहितेन श्रीसित्तुजयगिरनारावतारपट्टिका समराभार्यासहजदेश्राविकापुण्यार्थ कारिता प्रतिष्ठिता खरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः । वाचनाचार्यकमलराजगणयः प्रत्यहं प्रणमंति ॥ संवत् १५१८ वर्षे वैशाषसुदि १० दिने गणधरगोत्रे सा० नाथूपुत्र सं. पासडभार्याप्रेमलदे पुत्रसं. जीवंदसुश्रावकेण पुत्रसधारणधीराप्रमुखपरिवारसहितेन निजमात्राप्रेमलदेपुण्यार्थ नंदीश्वरपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः । वा० कमलराजगणिवराणां शिष्य उत्तमलाभगणिः प्रणमति ॥ (१६) संवत् १५१८ वर्षे वैशाषसुदि १० दिने संखवालगोत्रे सा० पेथापुत्र सा० आसराजश्रावकेण पुत्र घेता पाता पौत्र दीदा हेमराज प्रमुखपरिवारसहितेन निजमा-गेलीपुण्यार्थ वा. कमलराजगणीश्वराणामुपदेशेन श्रीशत्रुजयगिरनारावतारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः । उत्तमलाभगणिः प्रणमति सादरं ॥ (१७) राउलश्रीवयरसिंहपुत्रराउलश्रीचाचिगदेव विजयिराज्ये विक्रमात् सं० १५१८ वर्षे वैशाषसुदि १० दिने......समरापुत्र सं० सजाकेन सं० सद्धारुहदे सोठा (2) राणा जावड भावड सं० सोही रांभू वीजूप्रमुखपुत्रपुत्रिकादिपरिवारस हितेन श्रीमंडोवरनगरवास्तव्येन भार्यासूहवदेपुण्यार्थ श्रीनंदीश्वरपट्टिका कारिता खरतरगच्छे श्रीजिनचंद्रसूरिमिः ॥ (१८) संवत् १५१८ वर्षे ज्येष्ठवदि ४ दिने श्रीचाचिगदेवविजयराज्ये गणधरगोने जगसीपुत्रनाथ तत्पुत्रसं० सच्चराजभार्या सं० धविणि सिंगारदे पुत्रसं० धरमा सं० जिणदत्त देवसी भीमसी पौत्र लाषा रिणमल्ल देव अमरा भउणा सूरा सामलादिपरिवारयुतेन श्रीशत्रुजयगिरनारावतारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिमिः । अरवात्री. जदिने लिखितं ॥ श्रीपार्श्वनाथाय नमः ॥ संवत् १६ चैत्रादि ७३ वर्षे जेठसुदि १५ सोमवारे मूलनक्षत्रे । श्रीजेसलमेरुनगरे राउलश्रीकल्याणजीविजयराज्ये । श्रीखरतरवेगडगच्छे । भ. श्रीजिनेश्वरसूरिविजयराज्ये । छाजहडगोत्रे सं० कुलधर... वेगडापुत्र मं....."सुर..... देवद"..."पुत्र मंत्री गुणदत्त तत्पुत्र नं.......सरजन पुत्रमं. जी...."के..." तत्पुत्रमं. चांपसी मं. उदयसिंह मं. ठाकरसी....." चांपसीपुत्र..... कर्ण उदयसीहपुत्र..... उपासर..... पदं कारितं चिरं जयतु । श्रीसंघस्य...... सूत्रधारपाचागेन".... Page #152 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ( २० ) श्रीखरतरवेगडगच्छे भट्टारक श्रीजिनेश्वरसूरि संताने भट्टारक श्रीजिनगुणप्रभुसूरिपट्टे भ० श्रीजि - नेशरसूरि तत्पट्टे भट्टारकश्री ५ जिनचंद्रसूरिपट्टे भट्टारकश्रीजिनसमुद्रसूरि तत्पद्यालंकारहारसार भट्टारक श्री १०७ श्रीजिन सुंदरसूरि तत्पट्टे युगप्रधानभट्टारकश्री ७ श्रीजिनउदयसूरिविजयराज्ये प्रान्यसम्राज्ये ॥ श्रीरस्तुः ॥ श्रीः ( २१ ) ॥ ॐ नमः श्रीपार्श्वनाथाय नमः ॥ श्रीवागडेशाय नमः ॥ संवत् १७८१ वर्षे शाके १६४६ प्रवर्त्तमाने महामांगल्यप्रदे मासोत्तमचैत्रमासे लीलविलासे शुक्लपक्षे त्रयोदश्यां गुरुवारे उत्तराफा ल्गुनीनक्षत्रे वृद्धिनामयोगे एवं शुभदिने श्रीजेसलमेरुगढ महादुर्गे राउलश्री ५ अवैसिंघजी विजैराज्ये ॥ ( २२ ) सुपार्श्वजिनालयस्य प्रशस्तिः । ॐ नमः श्री सुपार्श्वनाथाय ॥ श्रीनामनुं वृषांकिततनुं पापारिनाशे धनुं । श्रीमच्छांतिजिनं तमोभरदिनं लोकत्रयीखामिनं ॥ सर्वानंदकरं महाभयहरं श्रीनेमिनाथं परं । वंदे पार्श्वप्रभुं सुरासुरविभुं श्रीवर्द्धमानं सु (शु) भं ॥ १ ॥ भुवनभवनपापध्वांतदीपायमानं परमत प्रतिघातप्रत्यनीकायमानं । धृतिकुवलयनेत्रावश्यमंत्रायमानं भजत विदितकीर्ति श्रीसुपार्श्व विमानं ॥ २ ॥ अर्हत ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेंद्राः । मुनीश्वराः सर्वसमीहितानि कुर्वंतु रत्नत्रययुक्तिभाजः ॥ ३ ॥ गजारूढा पीना द्विगुणभुजयुग्मेन सहिता । सद्विद्युत्कान्तिर्नरसुरभरैः पादमहिता ददाना भक्तेभ्यः प्रतिदिवसमुचैरमरतां शुभं शांता संघस्य दिशतु सदानंदजननी ॥ ॥ सत्सर्वर्द्धिसमन्विते शुभयुते दुष्टैर्जनैर्विच्युते धर्माधिष्ठितचित्तलोकलसिते विद्याविनीतोचिते । श्रीमज्जेशलमेरुनानि नगरे चैत्यं सुजातं कथं तं वक्ष्ये धुना सुपार्श्वजिनपस्याहं तपागच्छके ॥ ५ ॥ गांभीर्यौदार्यधैर्यादिगुणसमुदयैः सद्गुरोर्धर्मचर्या श्रुत्वा युक्तस्य वाणीं दुरितशतदलारामकामे हिमानीं । कंदर्पस्तेपि (?) घस्त्रां नवजिनभवनोत्पादनेनेत्यज सं मर्त्यः प्राप्नोति नित्यं प्रतिभवकृतं यत्पापमाहत्य मुक्तिं ॥ ६ ॥ 'ब्रह्मेद्वीरादेवासुरनरनिकरैः सेवितांहिद्वयस्य । भक्तानां मंगलाय प्रमथितदनुजेंद्रस्य मायायुतस्य । 77 Page #153 -------------------------------------------------------------------------- ________________ 78 सुपार्श्वजिनालयस्य प्रशस्तिः । श्रीमद्विष्णोः पदाब्जामलकलनजलैः क्षालितखांतकस्य । सन्यायाध्वप्रकर्त्तुर्जगति च विदितस्यारिवर्गांतकस्य ॥ ७ ॥ निश्शेषो वशमान्यस्य जनसुखकृतो मूलराजाभिधान राज्ञः संप्राप्य चाज्ञां द्रुतहत समघः कारयामास संघः । सत्प्रासादं प्रसादं सुरभवनसमं नष्टदुष्कृद्विषादं युक्तं पापाद्विमुक्तं गतकुमतमतं जालिकातोरणाद्यैः ॥ ८ ॥ शुभं श्रीमच्छ्रीविक्रमस्य क्षितिपतिशुभात् प्राज्यसाम्राज्यराज्यावाते जाते वहनरसगजोव्वमिते सौम्यमार्गे सूर्ये मासोत्तमाश्वियुजि सितदले कर्मवाट्यां दशम्यां । रम्यां सयोगगम्यां वसुपतिभयुजि सौम्यवारान्वितायां ॥ ९ ॥ .............जातं हि पूर्णं गतवत्सु चैत्यं हि पंचखपि हायनेषु जाता, प्रतिष्ठा बलिनोंतरायात् तततरायस्य गता निवृत्तिः ॥ १० ॥ राजेंद्रक्षयसिंहनामनृपतेः पट्टोदयाद्रौ रवेः श्रीयद्वन्वयक्षीरनीरधिविधोः सर्वर्द्धिविद्योदधेः । श्रीनाथस्य पदांबुजालिसदृशस्यामर्दितासन्म... चंडाखंडकुमित्रपद्मिदलने दुर्दतपंचास्थिनः ॥ ११ ॥ सत्प्रासादतडागयागप्रभृतिश्रेयस्कृतेर्वर्द्धितामंदानंदकृदुत्तमानघपयः पुण्यीकृतप्राणिनः । जात्प्रोत्कटयत्प्रतापतपना नष्टारिजांधकृतौ राज्ये राउलमूलनामनृपतेर्वै विद्यमाने चिरं ॥ १२ ॥ सर्वाकृत्यनिवर्तिते शुभमते सद्यौवराज्यां किते गोषड्दर्शनपाल के गजवाख्ये कुमारे स्थिते । श्रीनारायणभक्तितत्परमतिर्माहेश्वरीयेन्वये प्राबोभूत्करुणामृतार्द्रहृदयः प्राप्तप्रतिष्ठाश्रयः ॥ १३ ॥ आख्येने व सुरूपसिंह इति तत्सूना अमात्योत्तमे स्वज्ञातौ तिलकोत्तमे सुहृदयानंदप्रकंदोप सर्वक्षोणिमलब्धसल्लतिसमे सत्पुण्यपुष्पद्रुमे नाम्ना सालिमसिंहके मतवरे विख्यातपृथ्वीतले ॥ १४ ॥ वर्षे हर्षजनप्रदे नवरसाटें दो मिते संमते श्रीमद्विक्रमभूपतेः सुललितस्यादभ्रराज्याद्भुतात् । श्रीष्मत्त वृष राशिगे ग्रहपतौ सौम्यायने भास्करे सत्सद्राशिनवांशगेषु सकलेषु व्योमगेषु क्रमात् ॥ १५ ॥ राधे मासि समन्विते सुविशदे पक्षे बलक्षे सखे श्रीमन्नाभिसुतस्य पारणदिने शुद्धे तृतीयातिथौ । वारे चंद्रसुते शुभर्क्षसहिते सद्योगवेलायुते दिगूवामा मृदुमंजुला ख्यविशदे जाते ... निजे ॥ १६ ॥ Page #154 -------------------------------------------------------------------------- ________________ परिशिष्टम् । 79 सवीडीकृतनाकिनागवनितावाताभिरत्यद्भुते ___ गीतिसप्तखरान्विते वग(?)दिने सीमंतिनीभिः शुभे । काल्याणीयमहोत्सवे बहुकृते जाते महाडंबरे वादित्रध्वनिपूरिते जयरवे वंदीजनोचारिते ॥ १७ ॥ सद्वंशेषु तपागणस्य निखिलेषूत्पत्तिभाजां स्र...... वृद्धाचार्यमतानुगतसुहृदां पुण्यात्मनामाग्रहात् । श्राद्धानां सुखदा मया नगजयेनेष्टा प्रतिष्ठा मुदे चैत्यस्य ध्वजदंडयोश्च कलस(श)स्याकारि सु(शु)भा हिता ॥ १०॥ अष्टभिः कुलकं श्रीमत्तपागणसरोजविकाशहंसाः प्राभूवनार्षशुचिमानसराजहंसाः।। सिद्धांतसिंधुमथनैकनिबद्धकक्षाः सूरीशहीरविजया हतदुष्टमक्षाः ॥ १९ ॥ दिल्लयामकब्बरसमस्तकुसार्वभौमे नासेव्यमानचरणाः करुणाईचित्ताः । यद्वोधनाजगति त्यक्तमृताकरेण व्यादत्तराज्यनवचिह्नत्रिदिगपुरेण ॥ २०॥ युग्म तत्पश्चात्संव्यतीते कतिपयसुसुमे श्रीजिनेंद्राख्यसूरिः ___ कालेस्मिन् सन्निकर्षे विजितमहदनेकाभिमानिझव॒दः । श्रेष्ठानंतक्षितीशाः सदननरभृतां माननीयो मुनींद्रो जैनं चर्कर्द्धि राज्यं सुकृतयुतजनानंदजं पुण्ययुक्तं ॥ २१ ॥ शांतो दांतो धीमान् गीतार्थों मानवर्जितः सुचेताः। लोके हि लब्धसुयशा दृग्छूतमहागाधजलधितटः ॥ २२ ॥ श्रीहीरविजयसूरेः शाखायां श्रीगुलालविजयोस्ति । पुरवरजेशलमेरोस्तच्छिष्यौ द्वौ समायातौ ॥ २३ ॥ दीपविजयनगविजयौ संघस्य तपागणस्य विज्ञप्तेः । ताभ्यामिमाः प्रतिष्ठाश्चैत्यध्वजदंडकलशानां ॥ २४ ॥ सुपार्श्वपार्श्वभगवतो ह्यात्महितार्थ कृतास्सकल्याणं । बह्वाडंबरयुक्ते कृते महातूर्यसंरावे ॥ २५ ॥ जाते जयजयशब्दे दत्ते बंदीजनेषु सद्दाने । मिष्टान्नभोजनेन संतुष्टे सकलभूतगणे ॥ २६ ॥ प्रतिष्ठाकृत्ये संपूर्णे सिद्धे सर्वमनोरथे । खपूर्वजकृताचारविधिज्ञेन महौजसा ॥ २७ ॥ राज्ञा श्रीमूलराजेन गृहमागत्य सन्मुदा। वस्त्रादिकृतसस्कारः परोपकृतिकर्मठः ॥ २८ ॥ अवर्णवादी न क्वापि देवगुर्वोश्च पूजकः । कृतसंगः सदाचारैः शृण्वानो धर्ममन्वहं ॥ २९ ॥ दीनानाथादिहृदुःखे दयार्दीकृतमानसः। पापभीरुः प्रसिद्धं च देशाचार समाचरन् ॥ ३०॥ सर्वमिष्टान्नसंपूर्ण सर्वव्यंजनसंयुतं । सर्वसुष्टुरसोपेतं सर्वचित्तसुखप्रदं ॥३१॥ संघः साधर्मिवात्सल्यं चकारामंदभोजनं । ईक्छुभेन कार्येण नरः प्राप्नोति निश्चितं ॥ ३२ ॥ Page #155 -------------------------------------------------------------------------- ________________ 80 सुपार्श्वजिनालयस्य प्रशस्तिः । इहलोके धनं चायुर्वृद्धि कीर्ति सुतं सुखं । परत्र देववैभव्यं परमां शिवसंपदां ॥ ३३ ॥ षड्भिः कुलकं भद्रं कुरुष्व परिपालय सर्वविश्व विघ्नं हरख विपुलां कमलां प्रयच्छ । जैवातृका र्क सुरसिद्धजलानि यावत् स्थैर्य भजख हि सुपार्श्वज ( जि ) नस्य नित्यं ॥ ३४ ॥ रविचंद्रधरासुतसौम्यगुरुशनसः शनिराहुशिखिप्रमुखा दिविगाः । दिविगास्सततं मम हर्षयुताः प्रदिशत्वयि भद्रभरं भवतां ॥ ३५ ॥ क्षेत्राधीश्वरयोगिनीजनगणैः सिद्धैः समाराधितो ध्यातो देवगणैस्तथा मुनिगणैः कार्यार्थिमिः सर्वदा । साम्राज्यार्थंकरश्चतुर्भुजधरः खड्गादिशखैर्वरः श्रीसंघस्य सुखं ददातु सततं श्रीमणिभद्रो द्रुतं ॥ ३६ ॥ क्षोण्यां चाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो, बटुकाच सिद्ध... तरपैशाचकाश्चेटकाः । अन्ये भूचरखेचरामृत (ता)पगा वेतालभूतग्रहाः सानंदा: प्रदिशंतु मंगलवरं संघस्य मे सत्वरं ॥ ३७ ॥ संस्मरणाद्भवंति सकलाः संपद्गणा देहिनां याः सर्वा दुः(?)खं दिनानिजगतामाधारभूताश्च याः । संघस्याप्यखिलस्य दुःखनिवहं कुर्वंतु दूरं सदा श्रीमच्छासनदेवताः सुनयनाः संपूर्णचंद्रानताः ॥ ३८ ॥ उद्यच्छारदचंद्रास्या सूर्यकांतिसमप्रभा । सुखाय मे च संघस्य भूयाच्छ्रीशांतिदेवता ॥ ३९ ॥ यावद्विष्णुपदं ध्रुवस्थितियुतं वर्वर्त्ति तेजोनिधी याव चंद्रदिवाकरौ दिविसरो यावद्धरित्रीधरौ । यावत्संति धरांबुवह्निखमरुद्धाराधरामंडल यावत्तावदिदं प्रमोदभरदं चैत्यं चिरं तिष्ठतु ॥ ४० ॥ येषां लग्नं द्रव्यं यैवेयं कारिता प्रतिष्ठा । तेषां कुलस्य नित्यं वृद्धिर्भूयाद्धनयशसोः ॥ ४१ ॥ सुवृष्टास्तु जलदाः सुवातास्तु वायवः । बहुधान्यास्तु पृथिवी सुस्थितोस्तु जनोखिलः ॥ ४२ ॥ सर्वेपि तु सुखिनः सर्वे संतु निरामयाः । सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःखभागू भवेत् ॥ ४३ ॥ नगविजयेन मयैषा कृता प्रतिष्ठाप्रशस्तिरवशेषा । भूयाद्वृद्धिरशेषा संघस्य मे शस्यशुभरेखा ॥ ४४ ॥ . विनयनतकोटिकोट्यमरनरभरसेवितांहिकमलस्य । श्रीमत्संखेश्वरस्य ...........॥ ४५ ॥ संवत् १८६९ वर्षे वैशाखसुदि ३ दिने श्रीसंघेन प्रतिष्ठा कारिता ॥ Page #156 -------------------------------------------------------------------------- ________________ जेसलमेरुदुर्गभाण्डागारीयग्रन्धानां वर्णानुपूर्व्या सूची। पृष्ठे. । ग्रन्थनाम. ग्रन्थनाम. * अङ्गविद्या ... ... ... अजितशान्तिः ... ... * अञ्जणासुन्दरीचरियं * अणुव्वयविही... * अतिमुक्तचरित्रम् अनर्घराघवम् अनुयोगद्वारम् ___, चूर्णिः , टीका , वृत्तिः :::::::::::::::::: :: * आत्मप्रकाशः (गू०) ... ... * आदिनाथचरित्रम् (प्रा.) * आराधना ... ... ... * ,, कुलकादि ... ... आवश्यकसूत्रम् ... * , चूर्णिः ... टीका ... ,, नियुक्तिः ... ... " " ... ,, वृत्तिः ... ... बृहद्वृत्तिः (प्रथमखण्डः) ... ___, (द्वितीयखण्डः)... " , ( , )... , , टिप्पनम् ... ,, व्याख्या ... अनुयोगद्वारादि * अनेकान्तजयपताकावृत्तिटिप्पनम्... * अनेकार्थकैरवकौमुदी ... ... (प्रथमखण्डः) ... *: अनेकार्थकौमुदी (प्रथमखण्डः) (द्वितीयखण्डः)... अन्तकृशाङ्गम्... ... ., लघुवृत्तिः ... ... * अपवर्गनाममाला ... ... अभयकुमारचरितम् ... , वृत्तिः ... ... ... अभिधानचिन्तामणिटीका * , , (द्वितीयखण्डः)... अभिधावृत्तिमातृका ... * ,, व्याख्या (चैत्यवन्दना) ... * अलङ्कारदर्पणम् (प्रा०) * इष्टसिद्धिः ... ... ... ... आगमिकवस्तुविचारसारः * उक्तोयकम् (वाक्यविस्तरः)... उणादिगण विवरणम् ... ... उत्तराध्ययनम् ... ... ... आचाराङ्गम् " , चूर्णिः ... ... ... ४२ , टीका ... ... ... . , नियुक्तिः ... ___ , , , (सुखबोधा) ... . , , , (प्रथमखण्डः) ... २२ १३ ,, बृहदृत्तिः ... ... ... * एतचिह्नाङ्किता ग्रन्था यावज्ज्ञातमद्यावधि कापि मुद्रणेन न प्रसिद्धाः । " वृत्तिः ... :: :: :: :: :: :: :: :::::::::::::: " वृत्तिः Page #157 -------------------------------------------------------------------------- ________________ 82 जेसलमेरुदुर्गभाण्डागारीयग्रन्थानां ग्रन्थनाम. पृष्ठे. प्रन्थनाम. ___, वृत्तिः ... ... ... ३० * , वृत्तिः ... ... * , , (? वृत्तिः) ... ४३ कथारत्नाकरः ... ... ... उद्भटालङ्कारलघुवृत्तिः... ... ... २४ * कर्मप्रकृतिचूर्णिविशेषवृत्तिः... * कर्मप्रकृतिसंग्रहणीटीका * उपदेशकुलकम् ... ... ३५ कर्मविपाकटीका ... * उपदेशपदानि ... ... , वृत्तिः ... (उवएसपयाणि) कर्मस्तवः " " ... ... ... ___, टीका ... * , टीका ... , , ... ३६ कर्मस्तवादिकर्मग्रन्थाः ... * उपदेशमाला ... ... ५ कर्मादि विचारः () ... ... ३७ [पर्युषणा] कल्पसूत्रम् ऽऽदि ... ३२ * कल्पचूर्णिः ... २० * , , वृत्तिः , बृहदृत्तिः (हेयोपादेया) ३४ * [पर्युषणा] कल्पटिप्पनम् ... , , ... ३६ * कल्पभाष्यम् ... ... विवरणम् लघु, ... ३१ , वृत्तिः ... ... ५१ * कविरहस्यवृत्तिः ... ... , वृत्तिः , * कातन्त्रविभ्रमटोका... * , , (दोघट्टी) * ,, वृत्तिदुर्गपदप्रबोध * उपासकदशाचूर्णिः (?) ... * , वृत्तिपञ्जिका " (? विपाकसूत्रम्) " विवरणम्... ... ::::::::::::::::::::::: * ऋषिमण्डल(भत्तिभर०)वृत्तिः * कातन्त्रोत्तरम् (विद्यानन्द * एकाक्षरनाममालिका ओघनियुक्तिः ... ... * कालिकाचार्यकथा (प्रा.) , टीका ... ... ... १७ " ... ... ... भाष्यम्... "* काव्यकल्पलताविवेकः ... , वृत्तिः ... ... ... ९ " ... ... ... " " ... , वृत्तिमकरन्दः काव्यप्रकाशः औपपातिकवृत्तिः ... " ... ... .... * कइसिट्ठम् (छन्दोविचितिः) * , टीका ... ... : :::::::::: ::::::::::::::::::: * Page #158 -------------------------------------------------------------------------- ________________ वर्णानुपूर्व्या सूची। ग्रन्थनाम. ग्रन्थनाम. पृष्ठे.. * , सङ्केतः (काव्यादर्शः)... १२ :::::::::: ::::::::::: * काव्यप्रकाशावचूरिः ... ... काव्यमीमांसा ... ... ... ... काच्यादर्शः ... ... ... * , (काव्यप्रकाशसङ्केतः) * किरातटीका... ... ... ... ५५ , " ... ... ... ३३ * कुवलयमाला (प्रा.) * कृतपुण्यचरित्रम् ... ... ३४ * , वृत्तिः ... ... ... ५ (?)विचारः ... ... क्षेत्रसमासः ... ... ... ३४ * जयदेवच्छन्दःशास्त्रम् ... ... २९ , टीका ... , विवृतिः * जहागीरसाहियशश्चन्द्रचन्द्रिका (भाषा)४७ * जिणदत्ताख्यानम् (प्रा.)... ... १५ * जीतकल्पभाष्यम् (2) ३६ * जीवसमासः ... ... ... ३८ खण्डनखण्डखाद्यम् ... २३ * जीवाभिगमलघुवृत्तिः ... * ,, टीका (शिष्यहितैषिणी) , वृत्तिः ... ... खरतरपट्टावली .. ... ... ... * जीवोपदेशपञ्चाशिका ... * गणधरसार्धशतकवृत्तिः ., ... ज्ञाताधर्मादिषडङ्गविवरणम् ,,, (द्वितीयखण्डः) ज्ञातासूत्रम् ... ... ... गीताभाष्यम् ... ... ... , विवरणम् ... ... गौडवधसारटीका ... ... * घटखपरटीका , वृत्तिः ... ... * चक्रपाणिविजयम् ... ज्योतिष्फरण्डटीका ... * चन्द्रदूतम् ... ... ., [टीका] ... ठाणाङ्गम् (स्थानाङ्गम्) * चन्द्रप्रज्ञतिः... ... * ,, टीका ... " वृत्तिः ... ॐ चन्द्रप्रभचरित्रम् (प्रा.) * चन्द्रलेखाविजयप्रकरणम् ... * तत्त्वसमहः ॐ चैत्यवन्दनचूर्णिविवरणम् ... * ,, पञ्जिका ... ... , सूत्रवृत्तिः ..... * तपयोगाष्टकम् (!)... ... , , (सुबोधा) ... * तपश्चरणभेदस्वरूपम् ... * छन्दोऽनुशासनम् ...। | * तपामत(उत्सूत्रोद्घटनकु०)खण्डनम् ५८ , वृत्तिः ... ... तिलकमञ्जरी ... ... ... ... ४ * जम्बूचरित्रम् (प्रा.) ... ... २७ त्रयोदशनवकारस्वरूपफलकुलकम् ३२ जम्बूदीवपन्नत्ती ... ... ... ... ६ त्रिषष्टिः (तृतीयपर्व) ... ... ९ Page #159 -------------------------------------------------------------------------- ________________ 84 ग्रन्थनाम. " :) C 99 (एकादश पर्व ?) २१ * त्रिषष्टिशलाकापुरुषचरितम् (गद्यम् ) २० 39 दर्शनशुद्धिप्रकरणम् वृत्तिः 99 दशवैकालिकम् "" 93 " 39 33 "" "" "" " "" 35 22 चूर्णिः * दशाश्रुतस्कन्ध सूत्रम् चूर्णिः निर्युक्तिः * वृत्तिः (?) 39 दुर्गसिंहवृत्तिः " 33 टीका "" " निर्युक्तिः वृत्तिः "" धम्मपदम् धर्मबिन्दुः पञ्जिका 37 * द्रव्य (?) प्रकाशः " "" द्रव्यसङ्ग्रहवृत्तिः "" ... धन्यचरित्रम् धन्यशालिभद्र चरित्रम् जेसलमेरु दुर्गभाण्डागारीयप्रन्थानां (") (,, ) प्रथमखण्डः ... ... ... *** 33 ४९ * द्रव्यालङ्कारवृत्तिः (द्वितीय तृतीय प्रकाश) ११ * द्वादशकुलक विवरणम् ४ * द्वयाश्रयम् (सवृत्ति) वृत्तिः ,, धर्मलघुवृत्तिः * धर्मविधिः (प्रा० ) * धर्मोत्तर (न्यायबिन्दुटीका ) टिप्पनम् ... पृष्टे. २३ ३६ ... १५ १८ १८ | धातुपाठः १३ धातुपारायणवृत्तिः नन्दी २५ ३३ ३४ 33 "" *ક્ १० ५३ ५२ 33 ग्रन्थनाम. * धर्मोपदेशः * धर्मोपदेशमाला टीका ,, * दुर्गपदव्या * नरबोधः (गू०) * नर्मदा सुन्दरीकथा ( प्रा० )... १९ * नलायनम् (?) ४१ * नवपदप्रकरणवृहद्वृत्तिः * १६ | नागानन्दम् ३३ ४१ २२ २३ 29 "" ३४ ง "3 * नारीबोधः (गू०) "नियमसारटीका निरयावली * निशीथम् ४ १४ 39 " 99 * नाणाचित्तम् * नामकोशः (सलिङ्ग निर्णयः) 22 33 32 ... "" वृत्तिः नषधम् 3 " "" चूर्णि: "" नेमिचरित्रम् (त्रिषष्टिः ) 22 33 ३८ १३ 33 ३५ | न्यायकन्दली ५२ ४१ "} प्राकृत टीका 35 :. (प्रथमखण्डः ) भाष्यम्. टिप्पनम् * न्यायप्रवेशटीका पञ्जिका 800 ... "" 9.0 ... *** ... ... १४ ,, (भवभावनावृत्यन्तर्गतम् प्रा० ) १५ (अपभ्रंश०) २७ १४ ३७ टीका (साहित्य विद्याधरी ) १३ १६ ... ... ... ... २७ 33 विशेष चूर्णि: (द्वितीयखण्डः ) ३९ ... *** पृष्ठे. ... ५६ ... ५ १३ ५३ २५ १६ ३८ १३ २३ ५५ ५४ ५५ ७ ३८ "3 ५८ ५५ ५४ ३३ ३५ ६ १२ २३ २४ ३ १८ ४ "" ३१ Page #160 -------------------------------------------------------------------------- ________________ ग्रन्थनाम. न्यायबिन्दु वृत्तिः * न्यायभाष्यवार्तिकवृत्तिः * न्यायमञ्जरीग्रन्थिभङ्गः * न्यायमीमांसा (?) न्यायवार्तिकम् * न्यायालङ्कारटिप्पनम् न्यायावतारवृत्तिः 33 पउमचरियम् ... * पच्चक्खाणसरूवम् * पञ्चकल्पचूर्णिः * 33 भाष्यम् ** पञ्चमीकहा (प्रा० )... पञ्चलिङ्गी विवरणम् * पञ्चवस्तुकम् पञ्चसङ्ग्रहवृत्तिः * पञ्चसायकः पञ्चाशकम् "" "" "" टिप्पनम् ... * पावल्यादि... पदार्थधर्मसङ्ग्रहवृत्ति:.. 33 در "" लघुवृत्तिः वृत्तिः 39 पाक्षिकसूत्रम् در 93 चूर्णि: वृत्तिः 33 "" 39 पाण्डवचरित्रम् * पाण्डित्यदर्पणम् * पार्श्वनाथचरित्रम् ** ... 33 पिण्डनिर्युक्तिः "3 १७ १ १३ व्याख्या ११ ५० * परमहंससम्बोधचरितम् परीक्षामुखविवरणम् (प्रमेयक मलमार्तण्डः ) ९ पर्युषणाकल्पः 9 ७०.० (प्रा.) ... ... *** वर्णानुपूर्व्या सूची । पृष्टे. 23 * है ... 090 ४० ३१ । १० ४७ ... १७ १९ ४२ 22 ५२ ५.३ २५ ७ ५६ ५३ ९ ६ ७ ग्रन्थनाम. 29 * पिण्डविशुद्धिवृत्तिः ३१ * पुण्यसारकथानकम्... ४ * पुलाको देशसङ्ग्रहणी... पुष्पमाला 23 22 "" 59 33 33 वृत्तिः :9 * पृथ्वीचन्द्र चरित्रम् (प्रा० )... (सं०) "" ," प्रज्ञापनासूत्रम् 23 33 "" "" लघुवृत्तिः विवरणम् ... वृत्ति: ( शिष्य हिता) "" प्रतिक्रमणम् " 39 " " "3 उद्वार: लघुवृत्ति: ... वृत्तिः " " "" * प्रत्येकबुद्धचरित्रम् प्रबोधचन्द्रोदय नाटकम् सूत्रपद विवृतिः * प्रबोधोदयवादस्थलम् * प्रमाणमीमांसा * प्रमाणान्तर्भावः ३४ २५ * प्रमालक्षणम् १९ प्रवचनसारोद्धारः ८ ... वृत्तिः १८ ३५ "" ५ प्रशमरतिव्याख्या ५६ * प्रश्नोत्तररत्नमालावृत्तिः ५ प्राकृतव्याकरणम् ३७ ३९ " * बलाबलसूत्रवृत्तिः * बालशिक्षा ... ... ... ... ... *** ... ... ... ... 85 28. = 2 ३४ ९ ३९ ४१ ३४ ५६ ३८ ३२ ३७ ५८ १७ ५६ १३ 39 ३८ १३ "9 १४ ३६ ५ १८ २४ २३ २६ ६० ९ १ १७ ३२ ३८ ३४ ४० १२ १० ३५ ४५ 23 Page #161 -------------------------------------------------------------------------- ________________ 86 ग्रन्थनाम. * बुद्धिसागरव्याकरणम् (पञ्चग्रन्थी) * बृहत्कल्पसूत्रम् 93 33 33 39 99 23 39 99 39 "" 29 * बोटिकनिराकरणम् भगवती " " 33 39 39 39 29 "" "" "" पीठिका भाष्यम् " 23 वृत्तिः 33 " " घुटीका * भवभावनावृत्तिः "2 भट्टिकाव्यम् (रामकाव्यम् ) 37 वृत्तिः " "" 29 39 * भाष्यत्रयवृत्तिः * भाष्यवार्तिकटीका [विवरण पञ्जिका ] * मधुवर्णनम् * मन्त्रराज रहस्यम् * महानिशीथम् "" * महापुरिसचरियम् महावीरचरित्रम् चूर्णिः "" ... ... (त्रिषष्टिः) चरियम् .... जेसलमेरुदुर्ग भाण्डागारीयप्रन्थानां ... ... ... ... ... ... ... पृष्टे. २० ३० २२ ६ ११ १५ २१ ८ १६ १८ २२ ३२ २४ ग्रन्थनाम. * मुनिपतिचरित्रम् * मुनिसुव्रतचरित्रम् " ३० * मुरारिटिप्पनम् ९ मृगावतीचरित्रम् १४ २२ ४२ ३१ | योगशास्त्रम् १ ३ ९ ३१ ३७ "" 33 * मेवाभ्युदय काव्यवृत्तिः * यतिप्रतिक्रमणवृत्तिः युगादिदेवचरित्रम् "" 99 99 33 योगानुशासनम् रघुवंशम् "" ... टीका (स्वोपज्ञ विवरणम् ) 33 ५१ "" ८ | वस्तुपालप्रशस्तिः ३१ ... ३९ * वादस्थलम् ५ वामनालङ्कारवृत्तिः २४ | वार्त्तिकवृत्तिः ५१ वासवदत्ता ३८ टीका (अर्थला पनिका) 33 * रखचूडकथा विषमपदविवरणटिप्पणम् * राक्षस काव्यटीका राजप्रश्नीयवृत्तिः रुद्रटालङ्कार टिप्पनम् ... ... 930 स्तुतिकाव्यम् "" ... * लघुकलाभाष्यम् लघुत्तरम् (न्यायबिन्दुटीका ) लिङ्गानुशासन विवरणम् * लीलावती कथा ( प्रा० ) * लीलावतीसार महाकाव्यम्... 9 २३ * वक्रोक्तिजीवितम् ( काव्यालङ्कारः ) * वर्धमानविद्या कल्पः ५८ *३१* वसुदेव हिण्डी ( प्रथम खण्डः ) *** ... ... ... ... ... ... ... ... 44. ... ... ... .... ::: पृष्ठे. ४९ ९ २७ ३० २५ ५२ ४३ १८ ५१ ५ ३७ ८ ९ ३१ ३७ ५८ ४ ४३ "" २५ ४१ १८ २२ २८ ४३ २५ ५८ ५३ ५६ २३ "" ६० ३८ २२ ५ ५५ Page #162 -------------------------------------------------------------------------- ________________ वर्णानुपूर्व्या सूची । प्रन्थनाम. ग्रन्थनाम. वासुपूज्यचरित्रम् ... ... ... विक्रमाङ्ककाव्यम् * विभक्तिविचारः ... ... ... * विभत्तिवियारो (विचारमुखप्र०) * विरहिणीप्रलापम् ... ... * विलासवईकहा (अपभ्रंश०) ::::::: * * * विवेकमारी ... ... विशेषावश्यकम् , बृहदत्तिः * , वृत्तिः ... * वीनति (?) ... ... वृत्तरत्नाकरः ... ... वृन्दावनयमकम् ... * " [टीका] वेणीसंहारम् ... ... * वैशेषिकवृत्तिः ... व्यक्तिविवेकालङ्कारः ... * व्यवहारचूर्णिः ... ** , भाष्यम् ... : :: :: :: :: :: :: : :: :: : :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: : : २५ * , , (? वृत्तिः )... , टीका ___ ... ... ... ३९ , वृत्तिः ... ... ... शत्रुञ्जयोद्धारः (गू०) ... * शनीश्व( ? नैश्च )रविक्रमरासः * शब्दभेदप्रकाशः ... ... . * शब्दरत्नप्रदीपः .... ... ... * शाकुनशास्त्रम् (प्रदीपः) ... ... * शान्तिनाथचरित्रम् (प्रा०) * , (सं०) * शालिभद्रचरित्रम् (प्रा.) शिष्यहिता (?) * शीलवतीकथा ... ... * शृङ्गारमअरी ... ... * शोभनस्तुतिवृत्तिः ... ... * श्रावकदिनकृत्यवृत्तिः । श्रावकधर्मः (?) ... * श्रावकधर्मप्रकरणम् ... श्रावकमज्ञप्तिः ... ... ... , (सावयपन्नत्ती) ... * श्रावकप्रतिक्रमणसूत्रवृत्तिः ... श्रावकविधिः ... ... ... * श्रीकण्ठन्यायटिप्पनकम् ... * श्रीपालचरित्रव्याख्या ... * षडशीति (वस्तुविचारसार) टिप्पनकम् ... ... * संयममञ्जरी (अपभ्रंश०) * संयमाख्यानकम् ... ... * संवेगरङ्गशाला ... सङ्ग्रहणी ... ... :::::::::::::: * * , , " विवरणम् वृत्तिः ... " ... * व्याकरणचतुष्कावचूरिः * व्युत्पत्तिरत्नाकरः ... शकुनसारोद्धारः ... * शक्रस्तवादिवृत्तिः ... ::::::::::: टीका शतकचूर्णिः ... ... विवरणम् (2) Page #163 -------------------------------------------------------------------------- ________________ 88 * * ग्रन्थनाम. "" 93 23 "" समराइच्चकहा समवायाङ्गम् 99 वृत्तिः 29 सत्तरियठाणम् सन्देहविषौषधिः ३४ "" * सङ्घाचारटीका (चैत्यवन्दनाधिकारः ) ५४ भाष्यम् १७ ५ २४ २१ ४० ८ सुमित्रचरित्रम् ... "" دو 39 33 33 "" 33 29 "" साङ्ख्य सप्ततिः 33 टीका वृत्तिः * सम्यक्त्वालङ्कारः * सरस्वतीस्तवः * सर्वसिद्धान्तप्रवेशः * सर्वसिद्धान्तविषमपदपर्यायः साङ्ख्यवकौमुदी ... 29 * सम्बन्धोद्योतः सम्बोधसप्ततिकावृत्तिः ५६ 53 * सम्मतिटीका (तत्त्वबोधविधायिनी ) १२ सूर्यप्रज्ञप्तिः * सम्यक्त्व प्रकरणवृत्तिः ५५ ८ भाष्यम् जेसलमेरुदुर्गभाण्डागारीयग्रन्थनामसूची । पृष्ठे. ग्रन्थनास. १२ * सारङ्गसारवृत्तिः २० सार्धशतकवृत्तिः +7 * साधुप्रतिमाप्रकरणम् साधु सामाचारी * सामाचारी १५ सावगधम्म ३३ सावगविही ... ( सुखबोधा ) ३५ "" वृत्ति: ( माठरवृत्ति: ? ) १५ १० *सि (स) तरी टिप्पनम् सिद्धप्राभृतवृत्तिः 33 33 * सुधानिधिः (योगविवरणम् ) सुपार्श्वचरित्रम् (प्रा० ) ४० ४६ सूयगडाङ्गटीका वृत्तिः * सूक्तरत्नावलीवृत्तिः... १ २१ ४ "" १३ ३६ स्याद्वादरत्नाकरावतारिका २३ हम्मीरमदमर्दनम् ५ हरिविक्रमचरित्रम् ३५ ५ 23 "" स्याद्यन्त प्रक्रिया ३५ ५ हैमशब्दानुशासनतद्धितवृत्तिः "" 95 वृत्तिः "3 "" "" " न्यासः ... लघुवृत्तिः 23 "" वृत्तिः "" ... * हितोपदेशामृतम् ३७ हेयोपादेया ( उपदेशमालावृत्तिः ) ... १३ ७ ... ... ... ... ... पृष्ठे. ५३ ३४ ... १८ २४ ४० ६ ३३ ४१ ४८ ९ ५४ ६० ८ ६ 9 ९ २४ ५ १८ २३ ५१ ५३ ५ १४ ३४ ३७ ३९ Page #164 -------------------------------------------------------------------------- ________________ در सूचिपत्रनिर्दिष्टग्रन्थकर्तॄणां तन्धनामोपेता सूची । ग्रन्थकृन्नाम. अभयतिलकोपाध्यायः जिनेश्वरसूरिशिष्यः । द्याश्रयवृत्तिः न्यायालङ्कारा ( पञ्चप्रस्थन्यायव्याख्या ) अभयदेवसूरिः । ज्ञातावृत्तिः "" पञ्चाशकवृत्तिः भगवतीवृत्तिः समवायाङ्गवृत्तिः 22 स्थानाङ्गवृत्तिः अमरचन्द्रसूरिः । विभत्तिवियारो ( विचार - मुखप्रकरणम् ) आज्ञासुन्दरः रुद्रपल्लीयगच्छीयः । शीलवतीकथा "" " 39 जैनग्रन्थकाराः । कनकप्रभः । हैमन्यासः क्षमाकल्याणः । श्रीपाल चरित्रव्याख्या उदयचन्द्रः । पाण्डित्यदर्पणम् उद्योतनसूरिः See दाक्षिण्य चिह्नसूरिः । ऋषभदासः महिराजपु(? पौत्रः । शत्रुञ्जयोद्धार (गू.) सूक्तरत्नावलीवृत्तिः ( क ) पृष्ठे | ग्रन्थकृन्नाम. २२ ४८ | जम्बूनागः । मुनिपतिचरित्रम् ७ जयकीर्तिः । छन्दोऽनुशासनम् ६, ७ जयतिलकसूरिः । हरिविक्रम चरित्रम् ८, १८, ३२ जय विजयः देवविजय शिष्यः । शोभन ४० चन्द्रतिलकोपाध्यायः जिनेश्वरसूरिशिष्यः । अभयकुमारचरित्रम् स्तुतिवृत्तिः १३,४० ( जयसागर वाचकः जिनराजसूरिशिष्यः । पृथ्वीचन्द्र चरित्रम् ३२ जयसिंहाचार्यः । धर्मोपदेशमालावृत्तिः | जिनचन्द्रसूरिः । संवेगरङ्गशाला ५५ | जिनचन्द्रसूरि : ( ? ) । खरतरपट्टावली ५६ | जिनपतिसूरि : जिनचन्द्रसूरिशिष्यः । ६० पञ्चलिङ्गी विवरणम् ५३ विधिप्रबोधोदयम् ५५ | जिनपाल: जिनपतिसूरिशिष्यः । द्वादशकुलकविवरणम् ४ "" ५३ ४९ ५६ जिनप्रभसूरिः । कातन्त्र विभ्रमटीका सन्देहविषौषधिः ६० २४ २२ जिन भद्रगणिक्षमाश्रमणः । क्षेत्रसमासः २८, ३६ ९ در 33 39 क्षेमकीर्तिः । बृहत्कल्पवृत्तिः ३८ "" गुणचन्द्रः रामचन्द्रसहकारी । द्रव्यालङ्कारवृत्तिः १ १ विशेषावश्यकवृत्तिः गुणचन्द्रगणिः । महावीरचरियम् सङ्ग्रहणी गुणपालः ? वीरभद्राचार्य शिष्यः । जम्बूचरियम् २७ जिनभद्रसूरिः जिनप्रिय शिष्यः । अपवर्गगुणवल्लभः? समर्थकः । व्याकरणचतुष्कावचूर्णिः ३६ गुणविनयः जय सोमशिष्यः । उत्सूत्रोद्घटन - नाममाला ४५ कुलकखण्डनम् सम्बोधसप्ततिकावृत्तिः गुणसमृद्धिमहत्तरा जिनचन्द्रसूरिशिष्या । ५६ जिनरत्राचार्यः । लीलावतीसार महाकाव्यम् ४३ ५८ | जिनवल्लभसूरिः । आगमिकवस्तुविचारसारः ३५, ४६ पिण्ड विशुद्धिः ३४,६७ |[ जिनेश्वरसूरिः वर्धमानसूरिशिष्यः । निर्वाणलीलावतीकथा ४३] ३५ | जिनेश्वरसूरि : जिनपति सूरिशिष्यः । श्रावकधर्मप्रकरणम् ४९ अञ्जणासुन्दरी चरियम् गोविन्दगणिः । कर्मस्तवटीका २१, २६, वक्रेश्वरसूरिः । सम्यक्त्व प्रकरणवृत्तिः ५५ १२ पृष्ठे. 39 ४ ४९ ३० ५१ ५६ ५६ ५३ २१ १७ १२ ३८ Page #165 -------------------------------------------------------------------------- ________________ 90 ग्रन्थकृन्नाम. तिलकाचार्यः । आवश्यकलघुवृत्तिः दशवेकालिकटीका सम्यक्त्व प्रकरणवृत्तिः सामाचारी 23 33 " दाक्षिण्य चिह्नसूरिः उद्योतनसूर्यपरनामा | कुवलयमाला देवगुप्तसूरिः । नवपदप्रकरणम् देवचन्द्रः हेमचन्द्रसूरिशिष्यः । सूचिपत्रनिर्दिष्टग्रन्थकृन्नामसूची । पृष्ठे | ग्रन्थकृन्नाम. ४० पद्मप्रभः मलधारिदेवः ( दि०) । १५ नियमसारत्र्याख्या (तात्पर्यवृत्तिः ) ५५ | परमानन्द सूरिः देवभद्रसूरि शिष्यः । हितोपदेशामृतम् २१ देवचन्द्रसूरिः । शान्तिनाथ चरित्रम् देवप्रभाचार्यः मलधारी । मृगावतीचरित्रम् देवभद्रसूरि : ( 1 ) । पार्श्वनाथ चरित्रम् देवभद्रसूरि : ( २ ) | दर्शनशुद्धिप्रकरणम् ( ? वृत्तिः ) चन्द्रलेखाविजयम् "" सङ्ग्रहणीवृत्तिः देवसागरवाचकः पं. रविचन्द्रशिष्यः । व्युत्पत्तिरत्नाकरः देवेन्द्रसूरिः । शतकटीका द्रोणाचार्यः | ओघनिर्युक्तिटीका धनदेवः See यशोदेव उपाध्यायः । धनपालः | सावगविही महावीरचरियम् 33 पद्मप्रभः । मुनिसुव्रतचरित्रम् ४ कृतपुण्यचरित्रम् धन्यशालिभद्रचरितम् १२ ५२ | पृथ्वीचन्द्रसूरिः । कल्पटिप्पनम् ३७ प्रद्युम्न सूरिः ? । शक्रस्तवादिविवरणम् ३७ पुण्यसागर उपाध्यायः जिनहंससूरिशिष्यः । जम्बूद्वीपप्रज्ञप्तिवृत्तिः ४६ २७ ७ पूर्ण भद्रगणिः जिनपतिसूरिशिष्यः । अतिमुक्तचरित्रम् १४ १५,३३ | प्रद्युम्न्नसूरिः महेन्द्रसूरिशिष्यः । वादस्थलम् ६० १८ | प्रबोधमूर्तिगणिः जिनेश्वरसूरिशिष्यः । कातन्त्रवृत्ति दुर्गपद प्रबोधः प्रभाचन्द्रः दि० । प्रमेयकमलमार्तण्डः ६१ | बुद्धिसागराचार्यः । पञ्चग्रन्थी ( बुद्धि३९ सागरव्याकरणम् ) १८४१ ब्रह्मदेवः दि० | द्रव्यसङ्ग्रहवृत्तिः | मलयगिरिः । आवश्यक बृहद्वृत्तिः क्षेत्रसमा टीका २४ धनेश्वरसूरिः ( ? श्रीचन्द्रसूरि : ) शीलभद्र - सूरिशिष्यः । सुखबोधा सामाचारी धनेश्वरसूरिः । सार्धशतकवृत्तिः धर्मसी | शनीश्व (नैश्च ) र विक्रमरास (गू.) ननसूरिः । धर्मविधिः नमिसाधुः शालिसूरिशिष्यः । प्रतिक्रमणसूत्रपदविवृतिः नयरङ्गः गुणशेखरगणिशिष्यः । परमहंससम्बोधचरितम् नरचन्द्रसूरिः । न्यायकन्दली टिप्पनम् ४ ३४ ५५ ४१ 33 २५ "" " 93 39 22 39 99 93 33 93 ५७ ४ मुरारिटिप्पनम् .२५ 23 ४९ 39 नेमिचन्द्रः दिगम्बरः । द्रव्यसङ्ग्रहः नेमिचन्द्रसूरिः । उत्तराध्ययनटीका ( सुखबोधा ) मल्लवादी । धर्मोत्तर टिप्पनम् १२,४३ | महेन्द्रसूरिः । नर्मदा सुन्दरीकथा २४ महेश्वरसूरिः । पञ्चमीकहा ९,२७,३० | माणिक्यचन्द्रः । पार्श्वनाथचरित्रम् " 93 चन्द्रज्ञसिटीका जीवाभिगमवृत्तिः ज्योतिष्करण्डटीका नन्दी टीका पञ्चसङ्ग्रहत्तिः पिण्ड नियुक्तिवृत्तिः प्रज्ञापनावृत्तिः बृहत्कल्पपीठिका राजप्रश्नीयवृत्तिः व्यवहारवृत्तिः 33 पृष्ठे. सङ्ग्रहणीटीका सूर्यप्रज्ञप्तिवृत्तिः ५५ ३ ३४ १,३४ १५ १७ ९ २० ४९ १८, ४०, ४३ १२ २३ ४२ २५ १३ 19 ३९, ४१ १३,३६ २२ ४३ १८,३६ ३५,४१ २४ ४, १४ ५४ ५२ ५ Page #166 -------------------------------------------------------------------------- ________________ सूचिपत्रनिर्दिष्टग्रन्थकृन्नामसूची । प्रन्थकृन्नाम. पृटे. ग्रन्थकृनाम. माणिक्यसूरिः । नलायनम् ? ५५ शालिभद्रसूरिः थारापद्रगच्छीयपूर्णमाणिक्यसूरिः । शकुनसारोद्धारः ____५० भद्रसूरिशिष्यः। सङ्ग्रहणीवृत्तिः १२,२० मुनिचन्द्रसूरिः । अनेकान्तजयपताकावृति- शीलाचार्यः (१) । आचाराङ्गवृत्तिः ४२ __टिप्पनम् ३६ शीलाचार्यः (२) । महापुरिसचरियम् ३९ , धर्मबिन्दुवृत्तिः ३५ शुभविजयः। काव्यकल्पलतावृत्तिमकरन्दः ५७ मुनिदेवसूरिः । शान्तिनाथचरित्रम् ४९ श्रीचन्द्रसूरिः धनेश्वरसूरिशिष्यः । चैत्यवन्दनयशोदेव उपाध्यायः पूर्व धनदेवनामा । चन्द्र सूत्रवृत्तिः ६ प्रभचरितम् ३३ , नन्दीदुर्गपदव्याख्या २३ यशोदेवसूरिः । चैत्यवन्दनाचूर्णिविवरणम् १९ , श्रावकप्रतिक्रमणसूत्रवृत्तिः ६ पञ्चक्खाणसरूवम् १९ समामसिंहः श्रीमालवंशीयकूरसिंहपुत्रः। __, पाक्षिकसूत्रवृत्तिः बालशिक्षा पिण्ड विशुद्धिवृत्तिः ३४ समयसुन्दरः। रघुवंशटीका रखप्रभसूरिः । उपदेशमालाटीका ( दोघट्टी) १५ सहजकीर्तिः । नामकोशः रामचन्द्रः गुणचन्द्रसहचरः । द्रव्यालङ्कारटीका ११ साधारणः( सिद्धसेनसूरिः) यशोभद्रसूरिरामदेवगणिः जिनवल्लभसूरिशिष्यः । षडशीति- गच्छीययशोदेवसूरिशिष्यः। (वस्तुविचारसार ) टिप्पनम् विलासवईकहा १९ , सत्तरीटि-पनम् ४० साधुसोमः सिद्धान्तरुचिशिष्यः । पुष्पमालालक्ष्मणगणिः । सुपार्श्वचरित्रम् ९ वृत्तिः लक्ष्मीतिलकः। प्रत्येकबुद्धचरित्रम् २३ सिंहतिलकसूरिः विबुधचन्द्रसूरिशिष्यः।। वर्धमानसूरिः (१)। उपदेशपदटीका मन्त्रराजरहस्यम् वर्धमानसूरिः (२) अभय देवसूरिशिष्यः । आदि- सिद्धर्षिः । उपदेशमालावृत्तिः नाथचरित्रम् ४२ | सिद्धसूरिः उपकेशीयः । क्षेत्रसमासवृत्तिः २८ वर्धमानसरिः (३) विजयसिंहसरिशिष्यः। सिद्धसेनसूरिः । प्रवचनसारोद्धारवृत्तिः ४० - वासुपूज्यचरित्रम् २४ सुमतिगणिः पाडिच्छयगच्छीयनेमिचन्द्र[श्री]वल्लभः। धर्मोपदेशः ___ सूरिशिष्यः । जिनदत्ताख्यानम् १५ वाचकमुख्यः (उमास्वातिः)। प्रशमरतिः सुमतिगणिः (? सूरिः)। दशवैकालिकटोका १८ __ (वैराग्यपद्धतिः) १२ सुमतिगणिः । गणधरसार्धशतकवृत्तिः ३९ विमलसूरिः। पउमचरियम् १७ हंसप्रमोदगणिः हर्षचन्द्रमुनिशिष्यः। सारगविवेकसमुद्रगणिः जिनेश्वरसूरिशिष्यः । पुण्यसार सारवृत्तिः ५३ कथा ५६ हरिभद्रसूरिः । अनुयोगद्वारटीका २२ शान्तिसूरिः (१) । पृथ्वीचन्द्रचरित्रम् १७ , आवश्यकबृहद्वृत्तिः ९,२०,२५ शान्तिसूरिः (२)। धर्मरत्नलघुवृत्तिः उपदेशपदम् ५,६,२०,३४ शान्तिसूरिः (३) वर्धमानाचार्य शिष्यः । मेघाभ्यु० ? , क्षेत्रसमासवृत्तिः काव्यवृत्तिः चैत्यवन्दनवृत्तिः १८ ,, वार्तिकवृत्तिः २२ ,, जीवाभिगमलघुवृत्तिः ३३ शान्त्याचार्यः(४)। उत्तराध्ययनबृहद्वृत्तिः९,३८,४३ " दशवैकालिकवृत्तिः १६, १९,३३,४१ Page #167 -------------------------------------------------------------------------- ________________ 92 सूचिपत्रनिर्दिष्टप्रन्थकृन्नामसूची । २५ " ३८. " प्रन्थकृन्नाम. पृष्ठे. ग्रन्थकृन्नाम. न्यायप्रवेशकटीका भवभावनावृत्तिः पञ्चवस्तुकम् विशेषावश्यकवृत्तिः विशेषा(?आ)वश्यकवृत्तिः शतकवृत्तिः सङ्ग्रहणीवृत्तिः शिष्यहिता (विशेषावश्यसमराइचकहा कव्याख्या?) ८ हरिभद्रसूरिः वृहद्गच्छीयजिनदेवोपाध्यायशिष्यः । हेमचन्द्रसूरिः (२)। छन्दोऽनुशासनवृत्तिः ४ ___ आगमिकवस्तु विचारसारवृत्तिः २६,३५, , युगादिदेवचरित्रम् (त्रि.) ५१ हरिभद्रसूरिः चन्द्रसूरिशिष्यः। नेमिनाथ- " त्रिषष्टिः २०,५१ चरित्रम् २० " धातुपारायणवृत्तिः ५ हर्षकुञ्जरोपाध्यायः । सुमित्रचरित्रम् ५४ , लिङ्गानुशासनविवरणम् २२ हेमचन्द्रसूरिः मलधारी। आवश्यक. हैमशब्दानुशासनलघुवृत्तिः ५,७ वृत्तिटिप्पनम् ३ हेमप्रभसूरिः यशोघोषसूरिशिष्यः । प्रश्नोत्तरनेमिचरितम् (भवभावना. रत्नमालावृत्तिः त्यन्तर्गतम्) १५ हेमविजयः। कथारत्नाकरः Page #168 -------------------------------------------------------------------------- ________________ 93 सूचिपत्रनिर्दिष्टग्रन्थकृन्नामसूची । (ख) जैनेतरग्रन्थकाराः। प्रन्थकृन्नाम. पृष्ठे. ग्रन्थकृनाम. अनिरुद्धपण्डितः। भष्टिकाव्यलघुटीका ९ भवदेवः । काव्यप्रकाशटीका , भाष्यवार्तिकटीकाविवरणपञ्जिका ११ भूषणभट्ट तनयः बहुलादित्यपौत्रः। अनुभवस्वरूपः । खण्डनखण्डखाद्यटीका २६ लीलावती राजानक अलकः। काव्यप्रकाशः १८ भोजः । शृङ्गारमञ्जरी [अश्वघोषः । राज्यपालनाटकम् मठरः? । साय सप्ततिवृत्तिः न्यायमञ्जरीप्रन्थिभङ्गे नाम ४०] राजानकमम्मटः। काव्यप्रकाशः भारमारामः दोलतरामशिष्यः । आत्मप्रकाश महेश्वरः । शब्दभेदप्रकाशः । (ग.) ५७ भट्ट मुकुलः कलटपुत्रः । अभिधावृत्तिमातृका ईश्वरकृष्णः । साङ्ख्यसप्ततिः ५ यादवसूरिः। सुधानिधिः उदयनः । न्यायतात्पर्यपरिशुद्धिः घरभसनन्दिः बौद्धः। सम्बन्धोद्योतः उद्योतकरः । न्यायवार्तिकम् राजशेखरः। काव्यमीमांसा रामः नागरसर्वदेवात्मजः । वाक्य विस्तरः कमलशीलः बौद्धः । तत्त्वसङ्ग्रहपञ्जिका (उक्तीयकम्) कुत्तकः । वक्रोक्तिजीवितम् ( काव्यालङ्कारः) २५ रामचन्द्रः । द्रव्य(?)प्रकाशः केलिः । मधुवर्णनम् द्रव्यप्रच्छकः (१) " विरहिणीप्रलापम् २३ लावण्यशी भरद्वाजद्विजपुत्रः। मिश्रकेशवः । जहागीरसाहियशश्चन्द्रचन्द्रिका ४७ शाकुनशास्त्रम् गोपालः भट्टचक्रपालात्मजः । कइसिवृत्तिःवाचस्पतिमिश्रः। साङ्ख्यतत्त्वकौमुदी ५ (छन्दोविचितिव्याख्या ) ३० विजयानन्दः । कातन्त्रोत्तरम् (विद्यानन्दम् )२४,३९ गौडपात तेभाध्यम् | विधाधरः। नैषधटीका (साहित्यविद्याधरी) १३,१६ चक्रधरः । न्यायमञ्जरीप्रन्थिभङ्गः ४० विमुक्तास्माचार्यः अव्ययात्मशिष्यः। इष्टसिद्धिः १६ चन्द्रानन्दः । वैशेषिकवृत्तिः ४५ विरहाकविः । कइसिट्ठम् ( छन्दोविचितिः ) ३० जयदेवः । जयदेवच्छन्दःशास्त्रम् २९ विश्वशम्भुः । एकाक्षरनाममालिका ज्योतिरीश्वरः । पञ्चसायकः ५६ शङ्कराचार्यः । गीताभाष्यम् त्रिलोचनदासः । कातन्त्रवृत्तिपञ्जिका श्रीधरः। न्यायकन्दली ५,९,१२,३३,५३ श्रीहर्षः । खण्डनखण्डखाद्यम् दण्डी। काव्यादर्शः २४ सर्वधर उपाध्यायः । स्याद्यन्तप्रक्रिया दुर्गसिंहः । कातन्त्रवृत्तिः सुबन्धुः। वासवदत्ता पतञ्जलिः । योगानुशासनम् ३३ भट्टसोमेश्वरः। काव्यप्रकाशसङ्केतः ( काव्याप्रकाशवर्षः काश्मीरको हर्षसूनुः । किरातटीका ५५ दर्शः) १२,४३ भट्टिः वलभीवास्तव्यश्रीखामिसूनुः । भट्टि- हर्षटः भट्टमुकुलकात्मजः । जयदेवच्छ(राम)काव्यम् २४ न्दोविवृतिः ३० सारख्या १० Page #169 -------------------------------------------------------------------------- ________________ नाम. अकलङ्क अभय कुमार पं. अभय तिलक सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । [ 3 ] जैनाचार्य मुनिप्रभृतयः । ... कल्याणसागरसूरि कीर्तिरत्न सूरि कीर्तिराजसाधु कीर्तिसागर सूरि अभयदेवसूरि आनन्द विजयगणि आनन्द विमलसूरि आम्रदेवमुनि आर्यरक्षित ( अजरक्खिय ) आर्यरक्षित सूरि ... ... २,३७, ... उत्तमचन्द्र उत्तमलाभगणि उद्योतनसूरि ( १ ) ... उद्योतनसूरि ( २ )... ककुदसूरि कमलराजगणि कमलसंयम महोपाध्याय ... ... ... कुमुदचन्द्र गन्धहस्ती ... गुणकीर्ति ( दि० )... गुणचन्द्रगणि गुणचन्द्रसूरि... गुणनिधान सूर गुणप्रभसूरि .. गुणभद्रसूरि . गुणवल्लभ पं. गुणशेखरगणि गुणसमुद्रसूरि ... ... ... ... ... ... ... ... ... ... ३६ चन्द्रसूर २,४८,५६,६७, ७५ चन्द्रप्रभसूरि ... पृष्ठे. नाम. ... ५३, ५५ | जयवल्लभ वा. ५३ जयसमुद्रसूरि ६ जय सागरगणि ... ... ५५ गुलाल विजय २५ गौतममुनीन्द्र ... ... ... ७६ ज ... १ | जिनकुशलसूर २१ |जयसिंह सूरि... ६१ जयसिंहाचार्य ६१ | जय सोममहोपाध्याय ६१ ७५ ६४ ... ३२ ३० ४९ जिन देवोपाध्याय २१ | जिन पति सूरि २२ ६१ जिन पद्मसूरि २२ | जिनप्रबोधसूरि ४९ ... ... ... ... ... *** ... ... ... ... ४२,६४,६६,६९ ... ... ... ५९ ६१ १४, २२, ३७, ५३, ५९,६४, ६६, ६७, ६८, ७५ ७७ ७५ जिन गुणप्रभसूरि ... ३४ (२) ७६ जिनचन्द्रसूरि ( १ ) २,६७,७५ १२ जिनचन्द्रसूरि ( २,२७,४८,६०,६७, ७५ जिनचन्द्रसूरि ( ३ ) २०,२१,२७,३७,६७,७५ (जिनचन्द्रसूरि ( ४ ) १२,३३,४९,६४,६६,६७,७५ जिनचन्द्रसूरि ( ५ ) ... | जिनचन्द्रसूरि ( ६ ) | जिनचन्द्रसूरि ( ७ ) ... जिनदत्तसूरि ... पृष्ठे. ... ७९ ८,२७ २७, २८ १० ५८ २२ ... ... ... ५१ २७ ... ... ... ६,५३,५६,५७,५९,७४ ७०,७६ ७७ २,६,१७,२३,३१,४५,४७,४८, ५८, ५९, ६०, ६४, ६६, ६७, ७५ २६ २,३,४,१७,३७,३८,४३,४८, ६७,७५ ३२,६४,६६,६७,७५ ५६, ६,७५ ४५ ... ... २३ जिनप्रिय ३६ जिनभद्रसूरि ४, ९, १२, १३, १५, १७, १८, १९, २३, ५७ २४,३१,३३,३४,३६,३७,३८,३९,४०, ४१,४२,४३,५७,५८,६७,६८,७५,७६ ३१ Page #170 -------------------------------------------------------------------------- ________________ सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । 95 पृष्ठे. ५८ ३२,६० ... २१ १०,१७ ७९,८० ५३,५४ ... ३६ १५,१६ ::::::::::::::::::: नाम. पृष्ठे. नाम. जिनमाणिक्यसूरि ... ... ... ६,७१ देवमूर्युपाध्याय ... ... ... जिनरक्षितसूरि ... ... ... ... ४० देवविजय ... ... ... जिनरताचार्य ... ... ___४४,४८ देवसुन्दर वा० ... जिनराजसूरि (१) ४,९,१३,१५,२३,३१,४१, देवसूरि । ___५६,५७,६४,६५,६६,६७,७५, देवाचार्य जि(जै)नराजसूरि (२) ... ... ७४,७५ देवेन्द्रसूरि ... ... जिनलब्धिसूरि ... ... ६४,६६,६७,७५ धनेश्वरसूरि ... ... जिनवर्धनसूरि ... ... ५७,६४,६६ धर्मघोषसूरि ... जिनवल्लभगणि) २,२१,२६,४५,४६,४८, धर्ममूर्तिसूरि ... जिनवल्लभसूरि ५७,६०,६७,७५ धर्मशेखरमुनि ... जिनसमुद्रसूरि (१)... ... १२,७०,७१ धर्मसागरोपाध्याय ... जिनसमुद्रसूरि (२) ... __... ७७ नगविजय ... ... जि(जैनसिंहसूरि ... ५३,५९,७४,७५ नन्दिजयपाठक ... जिनसुन्दरसूरि ... ... ७७ नरचन्द्रसूरि । जिनसेनगणि नेमिचन्द्रसूरि जिनहंससूरि ... ... ... ४६,७१ पार्श्विलगणि... ... जिनेन्द्रसूरि ७९ पूज्यपाद ... ... जिनेश्वरसूरि (१) ... ... पूर्णचन्द्र वा. २,६७,७५ पूर्णभद्र ... जिनेश्वरसरि (२) ४,८,१०,१७,२६,३६,४३, प्रथमाचार्य ... ___४७,४८,५६,६७,७५ जिनेश्वरसूरि (३) ७६,७७ प्रद्युम्नसूरि ... ... जिनेश्वरसूरि (४) प्रभाकरगणि... ... प्रसन्नचन्द्राचार्य ... जिनोदयसूरि (१) ३६,५७,६४,६५,६६,६७,७५ बप्पभटिसूरि । जिनोदयसूरि (२) ... ... ७७ ब्रह्मचन्द्र पं० ज्ञानचन्द्र ... ... ... ... ४९ ब्रह्मचन्द्रगणि) " ... ज्ञानमन्दिर वा० ... ... ५७ भद्रबाहुप्रभु... ... तरुणप्रभसूरि ... २१,४१ भानुप्रभगणि ... तेजःसारगणि ... ... ५४ भावमन्दिर वा० दीपविजय ... ... ... ७९ महिममेहगणि ... देवगुप्तसूरि ... ... ३३,४९ महेन्द्रसूरि ... ... देवचन्द्र ... ... ... ३० माणिक्य पं० ... देवचन्द्रसूरि... ... ... ३२ माणिक्यचन्द्र वा०... देवतिलकोपाध्याय ... ... ७१ माणिभद्र पं० देवभद्र ... ... ... . मानदेवसूरि... ... देवभद्रसूरि (१)... ३२ मुनिचन्द्रसूरि ... देवभद्रसूरि (२)... ... ३७ मुनिचन्द्राचार्य ... . . . . : १७,३१ ::::::::::: ... ४० : १६,२६ : : Page #171 -------------------------------------------------------------------------- ________________ 96 ::::::: ४,६ ९ सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । नाम. पृष्ठे. । नाम. मुनिमेरूपाध्याय ... ... ... ... १२ वीरभद्राचार्य मेरुतुङ्गसूरि... ... ... ... ६१ शान्तिसूरि ... ... मेरुसुन्दरगणि ... ... ७५ शान्तिसागरसूरि ... मोदराजगणि ... ... ५३ शालिसूरि ... ... यशःकीर्ति (दि०)... ४९ शालिभद्रसूरि ... यशश्चन्द्रगणि ... ४६ शीलचन्द्रगणि ... यशोघोषसूरि ... १० शीलभद्रसूरि ... यशोदेव ... ... १ सत्यरुचि ... ... यशोदेवसूरि (१) ... १६ समयध्वज ... ... यशोदेवसूरि (२)... ... १९ समरसेनसूरि ... यशोदेवसूरि (३) ... ५८ सम्भूतविजयाचार्य ... यशोभद्राचार्य ... ... ३९ सर्वदेवसूरि (१)... यशोवर्धन(कूर्चालसरस्वती) १ सर्वदेवाचार्य (२) यशोवीर ... ... ... ४० सर्वदेवाचार्य (३) रत्नचन्द्रगणि... ... ... सर्वाणन्दसूरि ... रतमूर्तिगणि... ... सहजकीर्ति ... रत्नसार वा० ... सहस्रकीर्ति (दि.) रविचन्द्र पं० ... ... ६१ सागरचन्द्रसूरि ... रामदेव ... ... .... ३६ साधुवर्धन वा० ... लक्ष्मीचन्द्र पं० ... सिद्धसेन ... ... लक्ष्मीतिलकोपाध्याय सिद्धान्तरुचि ... वर्धमानसूरि (१)... ४३,६७,७५ सुधर्मस्वामी २७,६१,६६,७५ वर्धमानसूरि (२)... ... सुमतिसूरि ... ... ... २६ वानरगणि ... ... .... सूरप्रभ वा०... ... विजयचन्द्रगणि ... सोमकीर्तिगणि ... विजयसिंहसूरि (१) सोमकुअरगणि ... ४२,६९ विजयसिंहसूरि (२) स्थिरचन्द्रगणि विनयचन्द्र ... ... स्थूलभद्रस्वामी विबुधचन्द्रसूरि ... हरिभूषण (दि०)... वीर पं. ... ... ... हर्षचन्द्रमुनि वीरचन्द्र ... ... ... २२ हीरविजयसूरि ... ... वीरणन्दि (दि.)... ... ... ... ५५ हेमचन्द्र वीरप्रभसाधु (जिनेश्वरसूरि) २,३ हेमसूरि ... ... ... ... ४,२०,६१ ::::::::: :::::::::::::::::::::::::::::::: :::::::::::: ... ६१ S ४७,४८ 50 ००० Page #172 -------------------------------------------------------------------------- ________________ 97 . .. सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची। [२] जैननेतरश्रेष्ठिप्रभृतयः। नाम. पृष्ठे. नाम. अभयचन्द्र ... ... ... १० जीवंद आनन्द ... १६ थाहरू ... ... ... ... ७४,७५ आना ... १४ दुसाक ... ... ... ... ... ३२ आम्बाक ... ... ... ... ... ६५ धना ... ... ... ... ६५,६६ आल्हणनेय ... ३५ धरणाक ... ४,१५,२३,२४,३१,४१,४२ आसराज ७०,७६ धरणीधर पं. ... ... ... ... २६ उदयराज ९,२३,३९| धर्मदेव (महाप्रधान) ... ... ... २६ उदयसिंह ... ... ... ३६ धवल ... ... ... कम्बलाश्वतर ... ३० धामा ... ... ... कलटभट्ट ... ... ... ३७ धारादित्य पं. ... ... कात्यायन ... ... ३० नरसिंह कान्हे (महामात्य) ४२ नागड (महामात्य) कीहट ... ... ६५ पल्हण कुमरसिंह .... ... ४१ पाणिनि कुमरसीह (महामात्य) कुमारपाल ... ... ... ... ३७ पिङ्गल ... कूरसिंह ... ... पूनसी कोचर ... ... ७० पूर्णसिंह षी(खी)मसी ... ७४ बलिराज ... ९,२३,३७,३९ खेतल ... ... ... ... ... ४९ बहुलादित्य ... ... ... २३ भरत ... (खे)ता ... ... ७०,७१ भरद्वाज २३,२४,३१,४२ भाण्डसालि गेली ... ....६८,७०,७५ भूषणभट्ट ... चक्रपालभट्ट ___... ३० मदनाग ... चन्दन ___... ३० महण ... चाम्पल[दे] ... ३३ महिराज चाहड २६ महीराज ... ६५,६८,७०,७६ जगसिंह २३ महीरा । जनाश्रय. ... ... ... ... ३० माण्डव्य ... जयदेवबुध ३.० मालदेव ... जयसिंह जल्हण ... ३९ यशोधर जावड ... ४२ यशोधवल पं. जिनबन्धुर ... ... ४० रनसिंह ... ... पाल्हे ::::::::::::::::::::::::::::: : :: :: :: :: :: :: :: :: :: : खेतसिंह ... ... गूजर ... ::::::::::::::::::: . ... ... ... २९ ::: :: : Page #173 -------------------------------------------------------------------------- ________________ 98 नाम. राजसिंह लक्ष्मी लक्ष्मीधर पं. लक्ष्मीधर लाष (ख)ण लोला 000 वधूयन (महं . ) विक्रमसिंह शिवराण ( शिवा विमल ( भीश्वर ) वीदा वोसर (दण्ड० ) नाम. ... उपकेशगच्छ ट्रकम काष्ठासङ्घ (दि०) कासदीयगच्छ कृष्णर्षीयगच्छ कोडिय (कोटिक) गण खरतरगच्छ खरतर विधिपक्ष ) 8.0 ... खरतर वेगडगच्छ ... बृहत्खरतरगच्छ चन्द्र कुल चन्द्रगच्छ चान्द्रकुल चैत्यवासि जाल्योधरगच्छ ... सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । पृथे. नाम. ... ... ... ... ... ... ... ... ... ... ... १९ ६८,७०,७६ ६८,७०,७६ ... ... *** 040 ... *** ४, ९, १२, १३, १५, १६, १७, २०,२१,२३, २४, ३१, ३३, ३६, ३९, ४१, ४२,४९,५६,५७, ५९, ६४, ६६, ६७, ६८, ७५ ... २२ श्रीमल्ल ५१ सलषाक १८ सहमुनि सल्हाक सहजल ६८,७०,७६ *** [३] जैनमुनिवंश- गच्छादि । पृष्ठे. ( नाम. २८, ३४ | तपागण ... ३९ २१ ... सहसमल साइयाक सांगाक सादेव पं. ६७ साल्हण ७१ साविति २१ सुरूपसिंह ( अमात्य ) सेतव हरिपाल (मन्त्री) ... *** | यशोभद्रसूरिगच्छ ७६,७७ रुद्रपल्लीयगच्छ ४६,७१ वद्दर(वज्र)शाखा | वसतिमार्ग २,३,१९,३३,५२,६४,६७ विधिपथ विधिमार्ग २ विधिपक्ष २३ | विद्याधरवंश ६० थारापद्रपुरीयगच्छ ४९ देवानन्दगच्छ २६ | पाडिच्छयगच्छ ... बृहद्गच्छ ब्रह्माणगच्छ माथुरान्वय ५८ पुष्करगण ( दि०) १९ पूर्णतल गच्छ |पूर्णिमापक्षप्रथमशाखा *** 440 ... ... .... 010 :::: ... ⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ :: :: पृष्ठे. ७४ ३९ ३५ ... २६ ... ५२ ... ... ७१ ४ *** 800 ... ... 29 ... ... ... ... ... y " o my or o ३८ पृष्ठे. ५९,७९ १२ 9 ... ५ १५ ४९ ४३ ... २२ ... २६ ... ३ ... ७८ ३० १० २५,३१ ४९ १९ ... ५५ १९ २,४८ ६१ ... ... २६ Page #174 -------------------------------------------------------------------------- ________________ सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । ... ... २४ २६,३३,६५,६८,७० परीक्षि ... ... गृहस्थवंश-कुल-ज्ञाति-गोत्रादि । नाम. पृष्टे. . नाम. पृष्ठे अग्रान्तकान्वय ... ... ... ... ४९ नवलक्षकुल उपकेशवंश नागर ... ... उकेशवंश । १५,२४,४२ कायस्थ ३,४९ पुरोहित ... ... ४,१७ कौशिक ... ४७ प्राग्वाटज्ञाति ... ... ४२ गणधरगोत्र ... ... .... ७६ भणसाली । गगंगोत्र ... ... ४९ भाण्डशालिक ... ". ... ... ३३.७५ गूजरज्ञाति ... ... २० मोढवंश ... ... ... ... ... २३ गूर्जरमिन्नवाल ... ... १७ यदुकुल । ६३,६६,६९,७०,७४,७८ गौडान्वय ... ... चोपडागोत्र ... ... ६८,७०,७६ श्रीभिल्लमालकुल ... ... ... ... १९ छाजहडगोत्र ... ... ७६ श्रीश्रीमाल ... ... ... १४,४१,४५,५१ ठकुरकुल ... ... ... ... ... ४९ संख वालगोत्र ... ... ... ७०,७५ नृपाः । नाम. ... ... ... ६७ ६३,६६,६९,७०,७१ ... ... ... २६ १०,१७,२४,२६,३३ अकबर साहिनरेन्द्र ... अक्षयसिंह। अखैसिंघजी) अनूपसिंह ... अर्जुनदेव ... कल्याणजी ... ... कुमारपाल ... केसरी केहरि गजसिंह ... गोविन्दचन्द्र ... घटसिंह चाचिग चान्दराय पृष्टे. नाम. ५३,५९,५४,७९ छत्रधर ... ... जइतसिंह ... ... ७,७८ जयतसिंह ! जेतसिंह । ... ... ... ५६ जैत्रसिंह ) ... २४ जयतुग्नि ... ... ... ७६ जयसिंह ... ... १८,२८,३१,३९ त्र्यम्बकदास दुर्लभराज ६३,६६,६९,७० दूदा ... ... ७६ देवकर्ण । ... ... ... ५ देवराज ... ६३,६६,६९ भीमदेव ... ...७०,७५,७६ भीम ... ... ... ४९ मूलदेव ... ... ६३,६६,६९ ... ६३,६६,६९,७० . ... ४६ ६३,६६,६९ Page #175 -------------------------------------------------------------------------- ________________ 100 नाम. मूलराज ( १ ) मूलराज ( २ ) या (जा) म रत्नसिंह लक्ष्मण लाखा लूणकर्ण नाम. अजयमेरुदुर्ग अणहिलपुर अणहिलपाटक पत्तन पाटण अहम्मदाबाद अर्बुदपर्वत | भाबू आवाटाधिष्ठान आशापल्ली ... आशापुर उज्जयन्त उदयन विहार कालूपुर कोरंटनगर कावाग्राम गिरनार गूर्जर भूमि चित्रकूट जाउर ... (ख) रोडग्राम जाबालिपुर जीराउल ... .. ... ... ... सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । पृष्ठे. नाम. ६३,६६, ६९, ७० वयरसिंह ७८ विग्रहराज ५९ विश्वलदेव ६३,६६ | वीरमदेव ६३,६४,६६,६९,७० वैर(रि) सिंह ६१ | सगर ७०,७१ सारङ्गदेव ... ... ... ५, ६ तलपाटक दिल्ली २,१२,१६,१७,१८,२०,२६, देसीपुर २८,३२,३३,३९,४२,६७,७१ धन्धुक्कयपुर धवलक्कक ... ५७ धारापुरी ... ... ... [६] स्थानानि । पृष्टे. नाम. ६७,७०,७१ नलक ... ३२,३३,६० ... नलकच्छक नवनगर । | नव्यनगर २६ नसीरबाद २६,६५,६७ पल्ली ... ४९ ... ६० ५३ ७० २२ १७ ७०,७१,७६ २३,२६,६७ ६७ | मण्ड २० ७० जूनइगढ ७१ जेसलमेरुदुर्ग (३,४६,४९, ५३, ५६, ६३, ६६, ६९, मथुरादेश जेसलमेरुनगर ७०, ७१,७५,७६, ७७ माण्डव्यपुर 0.0 .... मण्डली ... पारकर पालाउद्वग्राम प्रह्लादनपुर बदर सिद्धि बालपताका 200 ... भृगुकच्छ २ | मग (क) सिरा (सूदा ) वाद ... मण्डावस्थान मण्डोवरनगर *** ... ... ... ... 200 ⠀⠀⠀⠀⠀⠀⠀⠀ 030 ... ... 893 ... ६७,६८,६९,७० ... ... पृष्ठे. ... ... ... ... ७४ ... ४२ ... पृष्ठे. ... ६७ ७९ ... ४९ ... *** ७६ ७ ३९ ७९,६१ ३७ ३५ ३,३२,३८,५७,६७ ... ... ... १९ ५२ ३९ २६ ४२ ५७ ४, १७ ६० ... ४९ 200 ६ ७१ ३९ ३९,६७ २३ ... ४९ ७६ १९ ६७ Page #176 -------------------------------------------------------------------------- ________________ नाम. पृष्ठे. :::::::: सलमानगाम ... ... ... सपरिशिष्टसूचिपत्रनिर्दिष्टविशिष्टनामसूची । 101 पृष्ठे. नाम. ... ७१ विद्युत्पुर ... ... ... ... ... ३५ वीरमग्राम ... ... ... ... ... ७१ ४९ शत्रुञ्जयतीर्थ ... २६,६५,६८,७०,७१,७६ ५५ शाकम्भरी ... ... ... ... १७,१८ संखवालीगाम ... ... सत्यपुर ... ... ... ... १३,४७ सरस्वतीपत्तन ... ... ... ... ५८ ६० सिद्धपुर ... ... ... ... ... ३५ सिरोहा(ही) ... ... ... ... १९ " स्तम्भतीर्थ ३,४,९,१२,१५,१७,१८,२३,४१, १८,२१ ४३,५१,६६,६७ ... ३ स्वभ्रवतीनदी ... ... ... ... ३२ ... ... ... ४२ हालारदेश ... ... ... ... ... ६१ मारूयाड मेदपाट योगिनीपुर ... राजद्ग राणपुर राधनपुर ... रुद्रपल्ली रैवतगिरि ... लोद्रपुर। लोगवा ।" वटपद्क वरग्राम वलभी ... ... ७० ... Page #177 -------------------------------------------------------------------------- ________________ Page #178 -------------------------------------------------------------------------- ________________ GAEKWAD'S ORIENTAL SERIES WORKS PUBLISHED Rs. A. 1, 1. Kavyamimansa by Rajasekhara, edited by C. D. Dalal, M.A. and R. A. Shastry ... . ... ... ... 2 00 2. Naranarayanananda by Vastupala, edited by C. D. Dalal, M.A. and R. A. Shastry ... ... ... ... 1 0 3. Tarkasangraha by Anandajnana or Anandagiri, edited by T. M. Tripathi, B.A. ... ... ... 4. Parthaparakrama by Pralhadanadeva, edited by C. D. Dalal, M.A. ... ... 060 5. Rashtraudhavansa-Mahakavya by Rudrakavi, edited by E. Krishnamacharya, Introduction by C. D. Dalal, M.A. 1 120 6. Linganusagana by Vamana, edited by C. D. Dalal, M.A. ... 080 7. Vasantavilasa by Balchandrasuri, edited by C. D. Dalal, M.A... 1 8 0 8. Rupakashatka by Vatsaraja, edited by C. D. Dalal, M.A. ... ? 4 0 9. Mobaparajaya by Yasab pala, edited by Muni-Chaturvijayaji. Introduction and appendices by C. D. Dalal, M.A. ... ... 200 10. Hammiramadamardana by Jayasinhasuri, edited by C. D. Dalal, M.A. ... ... ... ... 2 0 0 11. Udayasundarikatba by Soddhala, edited by C. D. Dalal, M.A. and E. Krishnamacharya ... 12. Mahavidyavidambana by Bhatta Vadindra, edited by M. R. Telang ... ... ... ... ... ... ... ... ? 8 0 13. Prachinagurjarakavyasangraba, collection of old Gujarati poems 12th to 15th centuries, edited by C. D. Dalal, M.A. ... ... 14. Kumarapalapratibodha by Somaprabhacharya, edited by Muni Jinavijayaji ... ... ī 8 0 15. Ganakarika by Bhasarvajna, edited by C. D. Dalal, M.A. ... 1 4 0 16. Sangitamakaranda by Narada, edited by M. R. Telang 2 0 0 17. Kavindracharya List, List of works in the collection of Kavindracharya, a 17th century pandit, edited by R. A. Shastry with a foreword by Dr. Ganganatha Jha. ... ... 0 12 0 18. Varahagrihyasutra, edited by R. Shama Shastry ... ... 010 0 19. Lekhapaddhati. Specimen Sanskrit letters, etc., Sth to 15th centuries, edited by C. D. Dalal, M.A. (shortly) ... ... 20. Panchamikaha or Bhavisayattakala by Dhanapala, edited by C. D. Dalal, M. A. and Dr. P. D. Gune, M.A., Phd. (shortly). 21. Descriptive catalogue of manuscripts in the Bhandars at Jaisalmere. Compiled by C. D. Dalal, M.A. and edited by L. B. Gandhi ... ... ... ... ... ... ... % 8 0 u alang Page #179 -------------------------------------------------------------------------- ________________ 22,23. Parasuramakalpasutra, with commentary by Ramesvar, and Paddhati by Enananda. Edited by A. Mahadeva Shastry, B.A. Director, Adyar Library. 2 volumes (shortly) ... 24. Tantrarahasya. Edited by Dr. R. Sama Sastry, B.A., Ph. D. Central Government Oriental Library, Mysore (shortly) ... ____ IN THE PRESS. 1. Samarangana by Bhoja (a work on Indian Architecture ) edited by Mahamahopadhyaya T. Ganapati Shastry, Hon. M. R. A. S., Curator for publication of Sanskrit Manuscripts, Trivandrum. ... ... ... ... ... ... 2. Tattvasangraha of Santaraksita, with commentary by Kamala sila. Edited by Embar Krishnamacharya, Adhyaksha, __Sanskrit Pathasala, Vadtal ... ... ... ... 3. Nyayapravesa of Dingnaga, with commentary by Haribhadra suri and Panjika by Parsvadeva. Edited by A. B. Dhruva, M.A., L.L.B., Principal Central Hindu College, Benares गायकवाड ओरिएन्टल सिरीझ. ० : : : : : : ० मुद्रितग्रन्थाः १. राजशेखरकृतकाव्यमीमांसा ... २-०-० २. वस्तुपालकृतनरनारायणानन्दः ... १- ४-० ३. आनन्दज्ञानकृततर्कसङ्ग्रहः ... २४. प्रहादनदेवकृतपार्थपराक्रमः ... ५. रुद्रकविकृतराष्ट्रौढवंशमहाकाव्यम् ... १-१२-, ६. वामनकृतलिङ्गानुशासनम् ... ७. बालचन्द्रसूरिकृतवसन्तविलासः ... ८. वत्सराजविरचितरूपकषटूम् ... २- ४-० ९. यशःपालकृतमोहपराजयनाटकम् ... २- ०-० १०. जयसिंहसूरिकृतहम्मीरमदमर्दनम् ... २११. सोडलकृतोदयसुन्दरीकथा ... ... २- ४-० १२. भट्टवादीन्द्रकृतमहाविद्याविडम्बनम् (भुवनसुन्दरसूरिटीकायुतम् )... २-८-० १३. प्राचीनगूर्जरकाव्यसङ्ग्रहः ( प्रथमो भागः) ... ... २- ४-० २४. सोमप्रभाचार्यकृतकुमारपालप्रतिबोधः ७- ८-० १५. भासर्वशकृतगणकारिका सटीका (कारवणमाहात्म्योपेता) ... १- ४-० १६. नारदकृतसङ्गीतमकरन्दः ... ... २-०-० १७. कवीन्द्राचार्यसूचीपत्रम् ... ... ०-१२-० १८. वाराहगृह्यसूत्रम् ... ... ... ०-१०-० १९. लेखपद्धतिः ... ... ... (सम्पूर्णप्राया) २०. धनपालकृतपञ्चमीकहा(अपभ्रंशभाषायाम्) ,, , २१. जेसलमेरुभाण्डागारीयग्रन्थानां सूची २- ८-० २२. परशुरामकल्पसूत्रं सव्याख्यम् ...(सम्पूर्णप्रायम् ) २३. परशुरामकल्पसूत्रोपरि उमानन्दपद्धतिश्च(सम्पूर्णप्राया) २४. रामानुजाचार्यकृतं तत्ररहस्यम् ... (सम्पूर्णप्रायम्) मुद्यमाणग्रन्थाः १. भोजकृतसमराङ्गणम् २. दिङ्नागकृतन्यायप्रवेशः हरिभद्रसरिकृत । वृत्तिपार्श्वदेवकृततत्पमिकाभ्यां विभूषितः ३. शान्तरक्षितकृततत्त्वसङ्ग्रहः कमलशीलकृतपञ्जिकायुतः ० ० ० ० "इमे ग्रन्थाः सेन्ट्रल लाइब्रेरी वडोदरा" इत्यत्र प्राप्स्यन्ते. Page #180 -------------------------------------------------------------------------- ________________