________________
[ अप्रसिद्ध ०
[. सं. १२९५ ] गणधरसार्धशतकवृत्तिः । सुमतिगणिः क्र. ३१३,३१५ [R. १८८२-८३ पृ. ४५] गणधरस्तुतिरूपत्वात् सार्धशतकगाथाप्रमाणत्वेन च 'गणधरसार्धशतक' नाम्ना प्रतिष्ठितमेतन्मूलं प्रा० जिनदत्तसूरिणा विहितम् । अयं सूरिर्जिनवल्लभसूरेः शिष्यो जिनचन्द्रसूरि - जिनरक्षित - ब्रह्मचन्द्रगणि- स्थिरचन्द्रगण्यादीनां च गुरुः । अवस्थाकुलक-उपदेशरसायन - कालस्वरूपकुलकगणधरसप्तति-सिग्धमवहरउ - तं जयउ - गुरुपारतन्त्र्यादिस्तव - चर्चरी - चैत्यवन्दन कुलक-सन्देहदोलावली - विंशिकाssदीनां प्रणेतुरस्य सं. ११३२ वर्षे जन्म, सं. ११४१ वर्षे दीक्षा, सं. ११६९ वर्षे सूरिपदम्, सं. १२११ वर्षे च स्वर्गमनमित्याद्यत्र वृत्तौ दर्शितम् । चित्तचमत्कृतिकृच्चरितस्य खरतरगच्छे पितामहपदेनातीव पूज्यस्यास्योपवस्त्रमद्यापि जेसलमेरूपाश्रये प्रदर्श्यते । मूले सूचितानां गणधराणामाचार्याणां चरितानि द्वादशसहस्रश्लोकप्रमाणायामेतस्यां बृहद्वृत्तौ संस्कृत - प्राकृतभाषया रचितानि । एतामुपजीव्य सर्वराजगणिना विहिता लघुवृत्तिः प्रसिद्धा, चरितादिस्वरूपं तत एव ज्ञातव्यम् । इयं बृहद्वृत्तिः स्तम्भतीर्थे प्रारभ्य धारापुरी - नलकच्छ कादिविहारक्रमेण मण्डपदुर्गे समर्थितेति जैनविदुषा जल्हणेनैतत्पुस्तकं लिखितमिति च प्रान्तदर्शनेन स्पष्टमवगम्यते । यं वृत्तिकारो जिनपतिसूरेः शिष्यो जिनहितोपाध्यायात् काव्यालङ्कारचातुरीमधिगतवान्, कुण्डलितकाव्यानि च कृतवान् । प्रथमादर्श तु जिनेश्वरसूरिशिष्यः कनकचन्द्रो लिखितवान् । क्र. ३४७
J
लीलावतीसारमहाकाव्यम् [ जिनरत्नाचार्यः ]
वर्धमान सूरिशिष्य जिनेश्वरसूरिविरचिताया निर्वाणलीलावतीकथाया इतिवृत्तोद्धाररूपं जिना संस्कृतमेकविंशत्युत्साहसमुपेतं निर्वाणलीलावती कथेत्यपरनामकमिदं महाकाव्यं जिनपतिसूरिशिष्य जिनेश्वरसूरिशिष्येणं जिनरत्नाचार्येण विरचितमिति प्रान्तावलोकनादवगम्यते । पतने दुर्लभराजसंसदि चैत्यवासिविजेत्रा वसतिमार्ग प्रकाशकेन (पृ. २) सं. १०८० वर्षेऽष्टकवृत्तिकृज्जिनेश्वर सूरिणा विरचिता चैषा कथा सं. १०९५ वर्षात् प्राक् (सं. १०९२ वर्षे ? ) प्रादुर्भूतेति प्रा० सुरसुन्दरीकथायामस्या वर्णनदर्शनादवबुध्यते । सं. १२९५ वर्षे सुमतिगणिना, सं. १३१२ वर्षे चन्द्रेतिलकोपा१ “शर-निधि - दिनकरसङ्ख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥” – H.
२ "जिनेश्वर यतीश्वरस्तदनु भाग्यदुग्धोदधिर्बभूव ।
जिनरत्न मुख्य मुनिरत्नराजी निधिः ॥” – चैत्यवन्दन कुलकवृत्तिप्र० जिनकुशलसूरिः ।
३ " जस्स य अईवसुललियपयसंचारा पसन्नवाणी य । अइकोमला सिलेसे विविहालङ्कारसोहिल्ला ॥
लीलावर ति नामा सुवन्नरयणोहहारिसयलंगा ।
वेस व कहा वियर जयम्मि कयजणमणाणंदा ॥ " -- साधुधनेश्वरः ।
४ "श्रीजिनेश्वरसूरय आशापल्यां विहृतास्तत्र च व्याख्याने विचक्षणा उपविशन्ति ।
ततो विदग्धमनः कुमुदचन्द्रिका सहोदरी संविद्मवैराग्यवर्धनी लीलावत्यभिधाना कथा विदधे श्रीजिनेश्वरसूरिभिः ॥” – गणधर सार्धशतक बृहद्वृत्तौ ।
५ "निर्वाणाध्वरविं कथां नवरसां निर्वाणलीलावर्ती
सूत्र वृत्तियुतं कथानकमहांकोशस्य संवेगकृत् । तर्कन्यायविलासनैकचतुरं सन्नीतिरत्नाकरं
तर्क यो विदधे धियां जलनिधिः संविमचूडामणिः ॥" अभयकुमारचरितप्र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org