________________
CATALOGUE OF PAPER MSS.
AL
4. व्युत्पत्तिरनाकर by देवसागर.
आसीद्वीरविभों वि(वि)भोद्भर(?)भृतः स्थाने च दानस्थिरः
___ स्थाने लब्ध्युपलब्धिमान् गणधरः खामी सुधर्मोदयी। तद्वंशे वशिनोऽत्र्यमौक्तिकसमा मात्या मुनिश्रेयसां(?)
जाताः सूरय आर्यरक्षित इति ख्याता (ताः) क्षितावक्षताः ॥१॥ ये क्षेत्रेत्र कलौ निरस्तकुहना खात्मार्थिनो नाग्रहाः
सिद्धांतादवबुद्धशुद्धपरमार्थ ख्यापयंतोक्षरम् । कुर्वतश्च तपो वपुष्यपि निरापेक्षा विपक्षक्षय
क्षेपिष्ठा विधिपक्षमुख्यबिरुदं प्रापुः प्रतापोत्कटाः ॥ २ ॥ तत्पट्टानुक्रमेऽभूत् सुविहितमहितः शासनौन्नत्यकारी
विद्यासिद्धः प्रसिद्धोवनिधवनिवहैर्वेदिताधिर्महौजाः । तत्तचंचच्चरित्रैर्धवलितभुवनो वर्ण्यलावण्यपूर्णः
सूरिः श्रीमेरुतुंगः प्रवरपरिकरोद्भासिताभ्यासदेवाः ॥ ३ ॥ तदन्ववनिविश्रुताः श्रुतसरखदंतःस्पृशः
प्रशांतमनसः सदा सदवधानधन्यर्द्धयः । सुशिष्टजनसेविताः प्रकटदैवताधिष्ठिताः(ता)
बभूवुरतिविंदवो गुणनिधानसूरींदवः ॥ ४ ॥ प्रेष्ठव्युत्पन्नपर्षत् (द्)धृतधृतिदृढिमा दानशौंडः प्रकांडः
..
.
.
.
.
...
.
.
..
..
.
.
..
.
..
.
..
.
.
.
.
.
.
व्योद्यव्युब्राहिमेधामुषि मुखरमुखम्लानिकृत् साधुसंधो ____ व्याप्तोक्तिव्यक्तिभक्तिः समजनि शमवान् सूरिराष्ट्र धर्ममूर्तिः॥५॥ तैः खेस्थानाभिषिकाः क्षितितलतिलका ग्रंथगूढार्थसार्थो
द्वातारस्तारवाचा प्रसरकरधुतध्वांतधाराप्रचाराः । प्राज्यप्रौढप्रतिष्ठाप्रभृतिसुकृतसाक्षिणः क्षांतिभंतः
श्रीकल्याणाब्धिसूरीश्वरवरगुरवो ज्योक्युगाम्या जय(य)ति ॥ ६ ॥ इतश्च । शिष्याः श्रीगुणसेवधेर्गणपतेः (ते)ये गच्छधूर्धारणे
दधुः सर्वधुरीणतां धुरि सतां स्तुत्याः स्थितिस्थापकाः । सवक्तु(8)गणनायका अपि वचो येषां सतीर्थ्यत्वतो।
___ भास्वंतो भुवि वाचकाः समभवन् श्रीपूर्णचंद्राह्वयाः ॥ ७ ॥ तच्छिष्याः क्षम(?)वाचकाप्रिमतमा माणिक्यचंद्रास्ततो ___ गीतार्थाः(C) गणिसंमता यतिततेस्तथ्यक्रियाकारकाः। धीधीराः खध्वनिवाचकाः(का) विनयतः चंद्राभिधाः संतिवत्(?)
तच्छिष्यो रविचंद्रपंडितवरो जज्ञे गुणप्रामणीः ॥ ८॥ सद्दीक्षितो वाचकदेवसागरोहं लब्धवान् ज्ञानलवं गुरोस्ततः ।
श्रीनाममालां प्रभुहेमनिर्मितां प्रतीय तालीं समवाङ्मयौकसः ॥७॥ वर्षे षट्वसुतर्कदिक्पतिमिते हाल्लारदेशे नृपे
लाषाख्ये सति भव्यनव्यनगरे चैत्यावलीशालिनि । लक्ष्मीचंद्रबुधस्य मद्गुरुगुरुभ्रातुर्जयाब्धेर्मुनेः ।।
शिष्यस्योत्तमचंद्रशिष्यसहजस्यात्यंतनिबं(ब)धतः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org