SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ CATALOGUE OF PAPER MSS. AL 4. व्युत्पत्तिरनाकर by देवसागर. आसीद्वीरविभों वि(वि)भोद्भर(?)भृतः स्थाने च दानस्थिरः ___ स्थाने लब्ध्युपलब्धिमान् गणधरः खामी सुधर्मोदयी। तद्वंशे वशिनोऽत्र्यमौक्तिकसमा मात्या मुनिश्रेयसां(?) जाताः सूरय आर्यरक्षित इति ख्याता (ताः) क्षितावक्षताः ॥१॥ ये क्षेत्रेत्र कलौ निरस्तकुहना खात्मार्थिनो नाग्रहाः सिद्धांतादवबुद्धशुद्धपरमार्थ ख्यापयंतोक्षरम् । कुर्वतश्च तपो वपुष्यपि निरापेक्षा विपक्षक्षय क्षेपिष्ठा विधिपक्षमुख्यबिरुदं प्रापुः प्रतापोत्कटाः ॥ २ ॥ तत्पट्टानुक्रमेऽभूत् सुविहितमहितः शासनौन्नत्यकारी विद्यासिद्धः प्रसिद्धोवनिधवनिवहैर्वेदिताधिर्महौजाः । तत्तचंचच्चरित्रैर्धवलितभुवनो वर्ण्यलावण्यपूर्णः सूरिः श्रीमेरुतुंगः प्रवरपरिकरोद्भासिताभ्यासदेवाः ॥ ३ ॥ तदन्ववनिविश्रुताः श्रुतसरखदंतःस्पृशः प्रशांतमनसः सदा सदवधानधन्यर्द्धयः । सुशिष्टजनसेविताः प्रकटदैवताधिष्ठिताः(ता) बभूवुरतिविंदवो गुणनिधानसूरींदवः ॥ ४ ॥ प्रेष्ठव्युत्पन्नपर्षत् (द्)धृतधृतिदृढिमा दानशौंडः प्रकांडः .. . . . . ... . . .. .. . . .. . .. . .. . . . . . . व्योद्यव्युब्राहिमेधामुषि मुखरमुखम्लानिकृत् साधुसंधो ____ व्याप्तोक्तिव्यक्तिभक्तिः समजनि शमवान् सूरिराष्ट्र धर्ममूर्तिः॥५॥ तैः खेस्थानाभिषिकाः क्षितितलतिलका ग्रंथगूढार्थसार्थो द्वातारस्तारवाचा प्रसरकरधुतध्वांतधाराप्रचाराः । प्राज्यप्रौढप्रतिष्ठाप्रभृतिसुकृतसाक्षिणः क्षांतिभंतः श्रीकल्याणाब्धिसूरीश्वरवरगुरवो ज्योक्युगाम्या जय(य)ति ॥ ६ ॥ इतश्च । शिष्याः श्रीगुणसेवधेर्गणपतेः (ते)ये गच्छधूर्धारणे दधुः सर्वधुरीणतां धुरि सतां स्तुत्याः स्थितिस्थापकाः । सवक्तु(8)गणनायका अपि वचो येषां सतीर्थ्यत्वतो। ___ भास्वंतो भुवि वाचकाः समभवन् श्रीपूर्णचंद्राह्वयाः ॥ ७ ॥ तच्छिष्याः क्षम(?)वाचकाप्रिमतमा माणिक्यचंद्रास्ततो ___ गीतार्थाः(C) गणिसंमता यतिततेस्तथ्यक्रियाकारकाः। धीधीराः खध्वनिवाचकाः(का) विनयतः चंद्राभिधाः संतिवत्(?) तच्छिष्यो रविचंद्रपंडितवरो जज्ञे गुणप्रामणीः ॥ ८॥ सद्दीक्षितो वाचकदेवसागरोहं लब्धवान् ज्ञानलवं गुरोस्ततः । श्रीनाममालां प्रभुहेमनिर्मितां प्रतीय तालीं समवाङ्मयौकसः ॥७॥ वर्षे षट्वसुतर्कदिक्पतिमिते हाल्लारदेशे नृपे लाषाख्ये सति भव्यनव्यनगरे चैत्यावलीशालिनि । लक्ष्मीचंद्रबुधस्य मद्गुरुगुरुभ्रातुर्जयाब्धेर्मुनेः ।। शिष्यस्योत्तमचंद्रशिष्यसहजस्यात्यंतनिबं(ब)धतः ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy