SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ देशवैकालिकचूर्णिः दशवैकालिकटीका । सुमतिगणि: (?सूरिः) ओघनियुक्तिभाष्यम् २२ (२) क्र. २५४(२),२७१ क्र. १६० इयं हारिभद्रीय दशवैका लिकानुयोगात् पृथकृता सूत्रव्याख्या । वृत्तिकारोऽयं सुमतिसूरिः स्वं वाचकशिष्यत्वेन निर्दिशति स्म । सं. ११८८ वर्षे लिखिताऽस्याः प्रतिः पत्तने वर्ततेऽतोऽस्य सूरिवर्यस्य प्राचीनता प्रतीयते । देशवैकालिकटीका । तिलकाचार्य: क्र. १३२(१) [ P. P. ३ | ४९;५/६५ ] टीकाकारोऽयं चन्द्रगच्छीय चन्द्रप्रभसूरि सन्तानी यशिवप्रभसूरेः शिष्यस्त्रयोदशशताब्या उत्तराधे विद्यमान आसीद् यन्थाः पूर्व (पृ. २० ) दर्शिताः । (३) क्र. १४४ (१) अन्यत्र दुष्प्रापमेतत् । (४) पिण्डनिर्युक्तिविवरणम् ( ० लैघुवृत्तिः ) पिण्डनिर्युक्तिर्वृत्तिः ( शिष्यहिता ) (५) ले. सं. १२२६ नन्दी [ टीका ] दुर्गपदव्याख्या | श्रीचन्द्रसूरिः क्र. २०१ [P.P.५/२०२] [ अप्रसिद्ध ० (६) अनुयोगद्वार चूर्णिः । [ जिनदासँगणिमहत्तरः ] क्र. १४४ ( २ ) [P. P. ३।१८५ ] अनुयोगद्वारटीका । हरिभद्रसूरिः क्र. १९२ (२) इयं लघुवृतिसंशिता दुर्लभा । क्र. २७२,३१७(२) क्र. ८० १ 'दश० चूर्णिः ७०००,७९७० ।'—बृ० २ ' दश० लघुवृहद्वृत्त्युद्धाररूपा सुमतिसूरीया २६०० | बृ० ३ 'दश० वृत्तिः श्रीतिलकीया नेमिचरित्रगर्भा ७००० ।- बृ० ४ 'ओ० भाष्यम् ३००० नास्ति ।'- बृ० ५ 'पिं० वृत्तिर्नास्ति ४००० । लघुवृत्तिराद्या तत्रायानि १३५० हारिभद्राणि, शेषाणि तु १७५० देवाचार्य शिष्य वीराचार्यकृतानि ३१०० । —बृ० ६ नं० लघुवृत्तिर्नास्ति २३०० प्रमाणा । टिप्पनकं ७ 'अ० चूणिर्जेिनदास महत्तरीया २२६५ ।' - बृ० ८ 'भ० लघुवृत्तिर्नास्ति ।' – बृ० Jain Education International For Private & Personal Use Only श्रीचन्द्रीय मायावृत्तिसत्कम् ३३०० ।'–बृ० www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy