________________
पार्श्वजिनालयप्रशस्तिः। प्रासाददेवालयधर्मशालामठाद्यमेवं सुकृतास्पदं तु । सार्द्ध कुलेनोद्धृतमार्यलोकैर्यत्रावनिं शासति भूमिपाले ॥ १५ इतश्च । चांद्रे कुले यतींद्रः श्रीमजिनदत्तसूरिसराध्यः । तस्यान्वयशंगारः समजनि जिनकुशलगुरुसूरिः ॥ १६ जिनपद्मसूरिजिनलन्धिसूरिजिनचंद्रसूरयो जाताः । समुदैयरिह गच्छे जिनोदया मोदयासुनः (१)॥ १७ सदासनांभोरुहराजहंसः श्रीसाधुलोकस्य शिरोवतंसः । ...धामनिरासहंसो बभूव सूरिजिनराजराजः ॥ १८ क्रूरप्रहैरनाक्रांतः सदा सर्वकलान्वितः। नवीन...नो यो नालीकस्य प्रकाशकः ॥ १९ तस्य श्रीजिनराजसूरिसुगुरोरादेशतः सर्वतो
राज्ये लक्ष्मणभूपतेर्विजयिनि प्राप्तप्रतिष्ठोदये। अर्हद्धर्मधुरंधरः खरतरः श्रीसंघभधारकः
प्रासादं जिनपुंगवस्य विशदं प्रारब्धवान् श्रीपदं ॥ २० नवेषुवाझैदुमितेथ वर्षे निदेशतः श्रीजिनराजसूरेः । अस्थापयन् गर्भगृहेत्र बिंबं मुनीश्वराः सागरचंद्रसाराः ॥ २१ ये चक्रुर्मुनिपा विहारममलं श्रीपूर्वदेशे पुरा
ये गच्छं च समुन्नतौ खरतरं संप्रापयन् सर्वतः । मिथ्यावादबलोन्मदद्विपकुले यैः सिंहलीलायितं
येषां चंद्रकलाकलान् गुणगणान् स्तोतुं क्षमः कोथवा ॥ २२ तेषां श्रीजिनवर्द्धनाभिधगणाधीशां समादेशतः
श्रीसंघो गुरुभक्तियुक्तिनलिनीलीलन्मरालोपमः। संपूर्णीकृतवानमुं खरतरप्रासादचूडामणि
त्रिद्वीपांबुधियामिनीपतिमिते संवत्सरे विक्रमात् ॥ २३ अंकतोपि संवत् १४७३ ॥ वयं तन्नगरं जिनेशभवनं यत्रेदमालोक्यते
स श्लाघ्यः कृतिनां महीपतिरिदं राज्ये यदीयेजनि। येनेदं निरमायि सौवविभवैधन्यः स संघः क्षितौ
तेभ्यो धन्यतरास्तु ते सुकृतिमः पश्यंति येदः सदा ॥ २४ श्रीलक्ष्मणविहारोयमिति ख्यातो जिनालयः । श्रीनंदीवर्द्धमानश्च वास्तुविद्यानुसारतः ॥ २५ यावद् गगनशृंगारौ सूर्यचंद्रौ विराजतः । तावदापूज्यमानोयं प्रासादो नंदताचिरं ॥ २६ प्रशस्तिर्विहिता चेयं कीर्तिराजेन साधुना । धन्नाकेन समुत्कीणा सूत्रधारेण सा मुदा ॥ २७
शोधिता बा० जयसागरगणिना श्रीः ।
--
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org