________________
१४
जनितां जीर्णविशीर्णलुप्तप्रायां स्थितिं शृण्वतां केषां सहृदयानां बत! शोको न समुत्पद्येत ? | सङ्ग्रहकर्तॄणामुदारमाशयमनवबुध्यतां देश क्षेत्र-काल-भावादिकमननुसरतां स्वयं तदुपयोगं कर्तुमशक्नुवतामन्यांश्चानुपयोजयतां पूर्वोक्तां दुरवस्थितिं दृग्गोचरीकुर्वतामपि भाण्डागाररक्षकाणां दुरन्ता गजनिमीलिका कस्य सहृदयस्य न दुःखाय ? । आशास्महेऽतः परमप्रसिद्धग्रन्थप्रकाशनप्रसङ्ग प्रशस्तपद्धत्या प्राचीनान् प्रन्धान् प्रकाशयिध्यै विश्वासाहयै संस्थाया आदर्शपुस्तक प्रेषणप्रदानप्रवणा प्रशस्ता मतिरेषां प्रादुर्भवेत् 1
(२)
तपागच्छ-भाण्डागारः ।
तपागच्छोपाश्रयसस्कोऽयं भाण्डागारः केन कदा भृत इति स्फुटं न ज्ञायते, तथापि तपागच्छीयानन्दविमलसूरिशिष्यपं० वानरगणिशिष्यपं० आनन्दविजयगणिना सं. १६५९ वर्षे प्रतिमोचनेनायं चित्कोशो वृद्धि प्रापितो ज्ञायते (पृ. ५३, ५५ ) । हीरविजयसूरिमूर्तिरेतदुपाश्रये वर्तते । सप्तदशशताब्द्यां तपागच्छीयसाधूनां विचरणमित आसीदिति स्पष्टमवबुध्यते । तपागच्छाश्रितः सुपार्श्वजिनालयस्त्वर्वाचीनः सं. १८६९ वर्षे प्रतिष्ठितः ( परि०२२ ) । बृहद्भाण्डागारादपि प्राचीनं सं. ११०९ वर्षे लिखितं पञ्चमीकहाग्रन्थस्य ताडपत्रीयमादर्शपुस्तकमत्र वर्तते (पृ. ५२ ); अस्मादेवादर्शात् सं. १६५१ वर्षे पं० आनन्द विजयगणिशिष्य पं० बुद्धिविमलेनानुलेखिते पत्तनभाण्डागारस्थे पुस्तके तु सं. १००९ वर्षे तत्ताडपत्र पुस्तक लेखनं समसूचि । एतस्मात् प्राचीनं ताडपत्र पुस्तकं नाद्यावधि कुत्राप्युपलब्धं श्रुतं वाऽस्माभिः । सं. १११५ वर्षे लिखिता हरिभद्रसूरिरचितपञ्चाशकानां प्रतिरपि प्राचीनाsत्र वर्तते (पृ. ५१ ) । एष वृत्ति: सं. ११२४ वर्षे नवाङ्गवृत्तिकर्त्राऽभयदेवसूरिणा विहिता ।
(३) डुंगरजीयति-सङ्ग्रहः ।
जेसलमेरुदुर्गे विवेकसमुद्रगणिना सं. १३३४ वर्षे विहितायाः पुण्यसारकथायाः पुस्तकमन्त्र प्रेक्ष्यते । ऊनविंशशताब्दीप्रणीतानि पुस्तकान्यपि सङ्गृहीतान्यत्र विलोक्यन्ते । सङ्ग्रहकर्तृविषये ज्ञातव्यं न किंचिदपि ज्ञातम् ।
(४)
थी (थाहरू) शाह- भाण्डागारः ।
प्रो. श्रीधर भाण्डारकरेण चीमनलालदलालेन चैतद्भाण्डागार स्वामिनो नाम 'थीरुशा' इति दर्शितम्, किन्तु शिलालेखाद्युल्लेखानुसारेण सप्तदशशताब्द्युत्तरार्धे विद्यमानो जेसलमेरुनिवासी जैन श्रेष्ठी थाहरूनामधेयः स विज्ञायते; येन सं. १६७५ वर्षे लोद्रवापत्तने चिन्तामणिपार्श्वजिना - यस्योद्धारः कारितः (परि० ६ ), चिन्तामणिपार्श्वजिनबिम्बमपि कारितम् । सं. १६८२ वर्षे यश्च
पतिर्भूत्वा शत्रुञ्जये गणधराणां पादुकाः स्थापयामास (एपिग्राफिआ इण्डिका २ । ६८) । पश्च पुनः सं. १६९३ वर्षे लोद्रवापुरि स्वजनश्रेयोऽर्थं नैकानि देवगृहानि कारयामास (परि० ७,८,९,१०,११,१२)।
चतुषु पुस्तकसङ्ग्रहेषु यानि पुस्तकान्यत्युपयुक्तान्यवगतानि तानि सर्वाण्यपि दलालेन प्रायोsa संसूचितानि । एतन्मध्यात् केचिदू ग्रन्थाः सूचिपत्रसङ्कलनकाले मुद्रिता आसन्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org