________________
१८
[अप्रसिद्ध० उपाङ्ग-व्याख्यानन्थाः। जीवाभिगमलघुवृत्तिः (हारिभद्री) क्र. २५८(१) एतदृत्तिकारश्चतुर्दशशतप्रकरणकृत्वेन सुप्रसिद्धो विरहाङ्कपदोपलक्षितो विद्याधरकुलतिलको जिनमटनिगदानुसारी जिनदत्ताचार्य शिष्यो याकिनीमहत्तराधर्मपुत्रो हरिभद्रसूरिः, यस्य सत्ता विवादास्पदाऽप्यस्मदमिप्रायेणाष्टम-नवमशताब्दीमध्यकालरूपा युक्तियुक्ता प्रतिभाति । यतो वि. सं. ७३३ वर्षे रचिताया निशीथचूा अवतरणानि हरिभद्रसूरीयावश्यकवृत्तौ दृश्यन्ते, वि.सं. ८३५ वर्षे कुवलयमालायाः कर्ता दाक्षिण्यचिह्नसूरिश्वेमं मरति मातस्तन्मध्यकालीनोऽ. यमिति स्पष्टम् ।
-
श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्रादुमित्रं
पुर्या श्रीजेसलस्य व्यरचयदचिराचामितो भूषणानि । गेहे साधर्मिकोर्वीरुहवनमनु चाच्छिन्नवात्सल्यकुल्या
पूरेणावीवहद् यो मरुषु किमपरं प्राप कल्पमतम् ॥ ४ ॥ शालीनतालीश्रीशीलं सदात्मजमपालयत् ।। तस्य सालहीनाम्ना सा बभूव सधर्मिणी ॥५॥ तस्यासतेऽक्षतनयास्तनयानयोऽमी
तेषामयं धुरि यशोधवलो यशोऽब्धिः । माध्यंदिनो भुवनपाल इलापसंस
दुज्वलकीर्तिरनुजः सहदेव एषः ॥ ६॥ इह भुवनपालः प्रीतदिक्चक्रवालः
सुगुरुजिनपतीशस्तूपमूर्ध्नि ध्वजस्य । विघटितमधिरोहं कारयामास यध्या
जिनपतिरथयानं चक्रवत्तींव पद्मः ॥ ७॥ तस्य प्रिया त्रिभुवनपालधीदा रघुप्रभोरिष जनकस्य धीदा।
पुत्रद्वयं समजनि खीम्बसिंहाभयाह्वयं कुशलवलीलमस्य ॥ ८॥ स धन्यकृतपुण्यतां सततशालिभद्रात्मतां __किलातनितुमात्मनो मुनिचरित्ररम्यामिमाम् । सुधार्मिकजनवजोपवनसारणिः श्रीभरः ।
स्म लेखयति पुस्तिकां भुवनपालसाधुर्मुदा ॥ ९ ॥ मेघस्यांबुदद्वंदमुक्तसलिला पूरे मणिज्योतिरु.
योतिच्छत्रपरीतचक्रिपृतनाभृचर्मरमश्रियम् । मध्येऽम्भोधिमहीतलं दिनमणी भाखनभः संवृतं __ यावद् नन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥ १०॥ H. १ जी. वृत्तिहारिभद्री प्रदेशवृत्तिनानी ११९२१'-बृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org