________________
जैनसिद्धान्तप्रन्थाः ]
१९
प्रज्ञापनालघुवृत्तिः (वृत्तिः) । [ हेरिभद्रसूरिः ] क्र. १११ (२), ११८ ले. सं. १३७८ जम्बूद्वीपप्रज्ञप्तिचूर्णि : क्र. १९१ (२),२५५(२), २५८ (३),३३० (१ ) [ P. P. ३ | १४४ ]
क्र. ३६,६५
जम्बूद्वीपप्रज्ञप्तिवृत्तिः
इयं मैल गिरीथाsनुमीयते । अन्यत्र दुर्लभेयम् ।
वृ. सं. १६४५ जम्बूद्वीपप्रज्ञप्तिवृत्तिः । पुण्यसागरोपाध्यायः पृ. ४६
वृत्ते रचना जेसलमेरुदुर्गे भीमभूमिपतिराज्ये इति प्रान्ते सूचितम् । वृत्तिकारोऽयमाचाराङ्गदीपिका कर्तुर्बृहत्खरतरगच्छीयजि नहंससूरेः शिष्यः, येन सं. १६४० वर्षे जिनवल्लभसूरीयप्रभोत्तरकाव्यस्यापि वृत्तिरक्रियत । सं. १६२४ ( १ ४४ ) वर्षे रुचितदण्डक जिन स्तुतिवृत्तिकर्ता पराजगणिरस्य शिष्यः (P. P. ६,४७ ), सं. १६६० वर्षे गौतमकुलकवृत्तिकारो ज्ञानतिलकगणिश्चास्य प्रशिष्यः ।
चैन्द्रप्रज्ञप्तिसूत्रम्
चन्द्रप्रज्ञप्तिटीका । मलयगिरिः
क्र. २४१ [ A. ८।११३ ] क्र. २०६ [ A. ८।११४ ]
मूलसूत्रव्याख्याग्रन्थाः । (१)
विशेषावश्यकवृत्तिः । जिनभद्रः क्र. ७४
भाष्यकार एवास्याः कर्ता ज्ञायते । मेलधारि हेमचन्द्रसूरिणाऽस्याः संस्मरणमकारि । दुर्लभेयमन्यत्र । 'सूत्रकारपरमपूज्य श्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता श्रीकोट्टा (व्या)चावादि (हरि) गणि महत्तरेण श्रीविशेषावश्यकलघुवृत्तिः । - इति पत्तनप्रतिप्रान्त उल्लेखो यते ।
१ " जयति हरिभद्रसूरिटीकाकृद विवृतविषमभावार्थः ।
यद्वचनवशादहमपि जातो लेशेन वृत्तिकरः ॥" -- प्रज्ञापनाटीकायां मलयगिरिः
'प्र० लघुवृत्तिहरिभद्री ३७२८ ।' – नृ०
---
२ 'ज० चूर्णिः १८७९१' —बृ० । ३ ' ज० वृत्तिर्मलयगिरीया ९५००।– बृ० "उपानानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिमिर्विवृतम् । राजप्रश्रीयादीनि षट् श्रीमलयगिरिपादैर्विवृतानि । पञ्चोपाङ्गमयी निश्यावलिका च श्रीचन्द्रसूरिमिर्विवृता । तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलयगिरिकृताऽपि सम्प्रति कालदोषेण व्यवच्छिन्ना ।"
— जम्बूद्वीपप्रज्ञप्तिवृत्तौ शान्तिचन्द्रवाचकः
४ ' चन्द्रप्रज्ञप्तिसूत्रम् २०५४ । वृत्तिर्मलयगिरीया ९५०० ।– बृ०
५ " क्क श्रीजिनभद्रगणेः पूज्यस्यैतानि भाष्यवचनानि ।
Jain Education International
तर्कव्यतिकर दुर्गाण्यति गम्भीराणि ललितानि ॥
विवृतानि स्वयमेव हि कोट्याचार्यैश्च बुधजनप्रवरैः । " विशेषावश्यक बृहद्वृत्तिः
For Private & Personal Use Only
www.jainelibrary.org