________________
IN THE BIG BHANDAR AT JESALMERE.
Beg:--स्यादेतत्प्रथमाध्याये प्रमाणादयः पदार्था उद्दिष्टा यथोद्देशं च सजातीयव्यावृत्ता लक्षणतोधिगतास्तत्किमपरमवशिष्यते येन ( यदर्थ ? ) द्वितीयाध्यायोयमारभ्यते ॥
End:-पण्डितश्रीअनिरुद्धविरचितायां भाष्यवार्त्तिकटीकाविवरणपंजिकायां पंचमोध्यायः । (2) सांख्य सप्ततिवृत्ति ( माठरवृत्ति ? ). 8-102 leaves. 13 x 2. End:—कृतिराचार्यमस्येति सांख्य सप्ततिवृत्तिः समाप्ता ।
94. भगवती (मु. ) etc त्रुटित 32 x 2. 95. (1) द्रव्यालंकारवृत्ति ( द्वितीयप्रकाश ) [ by रामचन्द्र & गुणचन्द्र ].
1-113 leaves. 13 x 2.
Beg: — एवं तावद्द्रव्यपंचकमव्या ( ध्या ? ) ज्जीवद्रव्यं । खपरपरिज्ञानसंपदां सकलद्रव्याणां मूर्धाभिषिक्तत्वेन प्रथमं व्याख्यायाधुना तदत्यंतोपकारकं पुद्गलद्रव्यं व्याख्यातुं तल्लक्षणमुच्यते । End:-रूपं च सत्त्व (त्त्व ) मथ वादिविटैर्विलुप्तमित्थं यया स्थितिमनीयत पुद्गलानां । तन्मा कदाचिदपि पुलताममी नौ संदीदृशन्यदि भवंतितमां कृतज्ञाः ॥ इति श्रीरामचंद्रगुण चंद्रविरचितायां खोपज्ञद्रव्यालंकारटीकायां द्वितीयः पुद्गलप्रकाशः समाप्तः । (2) द्रव्यालंकारवृत्ति (तृतीयप्रकाश) [by रामचन्द्र & गुणचन्द्र ]. 1-197 leaves. 13 × 2 ( 80-82, 115 - 118 & 128 leaves missing) Beg:—प्रथमप्रकाशे तावदशेषद्रव्याणां प्रधानमात्मस्वरूपभेदैः प्रमाणप्रतिष्ठितः (तं) कृतस्त (तं तदनु द्वितीयप्रकाशे तदत्यंतोपकारकाः पुद्गलाः । संप्रति पुनर्गतिस्थित्यवगाहदानेनोभयोपकारकाणां धर्मादीनामवसरस्ततस्तेपि स्वरूपतः प्रमाणप्रतिष्ठिताः क्रियते । 'अथाकंपानीति अथ ध्वनिरधिकारार्थो मंगलार्थो वा अस्मिन्प्रकाशेऽकंपानि त्रीणि द्रव्याण्यधिक्रियते ।
End: - पूर्वैर्यस्य समुद्धृतिनं विहिता धीरैः कुतोप्याशया ->
दावाभ्यां स समुद्धृतः श्रुतनिधेर्द्रव्योक्त (क) रो दुर्लभः । एनं यूयमनंतकार्यनिपुणं गृह्णीत तत्कोविदाः
स्वातंत्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धिं हृदि ॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रांतवांश्च
न्यायाटव्यां वचनशठताप्रोष्ठ (त्थ ? ) सत्कंटकायां । आनातीव विषम विफलप्रक्रियेयो विशेषे
शास्त्रारंभ यदि परमसौ दक्षतां लक्षयन्नौ ॥ नोत्प्रेक्षा बहुमानतो न च परस्पर्द्धा समुल्लास तो
नापीं दुद्युतिनिर्मलाय यशसे नो वा कृते संपदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपंचश्रमः संदर्भांतरनिर्मितावनवमप्रज्ञाप्रकर्षश्रिये ॥
इति श्रीरामचंद्रगुणचंद्र विरचितायां स्वोपज्ञदव्यालंकारटीकायां तृतीयोऽकंपप्रकाश इति संवत् १२०२ सहजिगेन लिखि.
leaves are missing.
11
......
96. पदार्थधर्म संग्रहव्याख्या 2-111 leaves. अपूर्ण 12 x 2 first & 107
.
नमो जलदनीलाय शेषपर्यङ्कशायिने । लक्ष्मीकंठग्रहानंदनिष्यंदाय मुरद्विषे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org