________________
74
शतदलकमललेखः ।
परपक्षस्य तव स्तवं त्वन्निमित्त करींद्र ( ? ) तत्तद्भावमयं वस... तस्मै...काभ्यस्तवंदे ॥ २१ ॥ नयनानन सद्रोमं
संततिं तव जंगम ।
स्थावराशु (सु) मतां स्याम (?)
नयते शमकृत्रिमं ॥ २२ ॥
Jain Education International
दासानुदासस्य मम नवानंदविहंगमं ।
माद्यति प्राप्य सुमं
नंपा ( नया ) क्षत्तां महाद्रुमं ॥ २३ ॥
क्षमाबोहित्थनिर्यामं . मानवा महाक्षमं । गुणिपूज्यं प्रीणयाम
रुं(रु) चिं स्तौमि नमं नमं ॥ २४ ॥ स्मरंति यं सुंदरयक्षकर्द्दमं रागात् समादाय महंत कौंकुमं । मिथो मिलित्वा मवु ( ? ) जाड्यकुंकुमं चंद्राननं तं प्रविलोकताद्रमं ॥ २५ ॥
शतदलकमलबहिःस्थो लेखः ।
इत्थं पार्श्वजिनेश्वरो भुवनदिकुंभ्यंग चंद्रात्म के
वर्षे वाचकरत्नसारकृपया राकादिने कार्त्तिके । मासे लोद्रपुरस्थितः शतदलोपेतेन पद्मेन सन्
नूतोय सहजादिकीर्तिगणिना कल्याणमालाप्रदः ॥ २५ ॥
ऐं नमः ॥ श्रीसाहिर्गुणयोगतो युगवरेत्यहं (?) पदं दत्तवान् येभ्यः श्रोजिनचंद्रसूरय इलाविख्यात सत्कीर्त्तयः । तत्पट्टे मिततेजसो युगवराः श्रीजैनसिंहामिधा
स्तत्पट्टांबुजभास्करा गणधराः श्रीजैनराजाः श्रुताः ॥ १. तैर्भाग्योदय सुंदर रिषुसरखत्षोडशाब्दे १६७५ सित
द्वादश्यां सहसः प्रतिष्ठितमिदं चैत्यं खहस्तश्रिया । यस्य प्रौढतरप्रतापतरणेः श्रीपार्श्वनाथेशितुः
सोयं पुण्यभरां तनोतु विपुलां लक्ष्मीं जिनः सर्वदा ॥ २ पूर्व श्री सगरो नृपोभवदलंकारोन्वये यादवे
पुत्र श्रीधरराजपूर्वकधरौ तस्याथ ताभ्यां क्षितौ । श्रीमल्लोद्रपुरे जिनेशभवनं सत्कारितं षीमसी
तत्पुत्रस्तदनुक्रमेण सुकृती जातः सुतः पूनसी ॥ ३ तत्पुत्रो वरधर्म्मकर्म्मणि रतः ख्यातोऽखिलैस्सद्गुणैः
श्रीमलस्तनयोथ तस्य सुकृती श्रीथाहरूनामकः । श्रीशत्रुंजयतीर्थसंघरचनादीन्युत्तमानि ध्रुवं
यः कार्याण्यकरोत्तथा त्वसरफ पूर्णां प्रतिष्ठाक्षणे ॥ ४
For Private & Personal Use Only
www.jainelibrary.org