Book Title: Bandhhetubhangprakaranam
Author(s): Yashovijay Upadhyay, Shilchandrasuri
Publisher: Yashobhadra Shubhankar Gyanshala Godhra
Catalog link: https://jainqq.org/explore/001469/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीबन्धहेतुभङ्गप्रकरणम् ॥ . 7U 12 . 1 रसूरि AO0/9/0) नगर -------- ARA - डिव्यरज् आः कर्ता: महोपाध्याय श्रीयशोविजयजी., गणी Page #2 -------------------------------------------------------------------------- ________________ SAD **HED ** HD **40**-1438 श्रीनेमि-नन्दन ग्रन्थमाला-8 श्रीवन्धहेतुभङ्गप्रकरणम् ॥ जध प्रणेता: न्या. न्या. महोपाध्याय श्रीयशोविजयजी गणी NO ANSHED **GD RID AK Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक तथा प्राप्तिस्थान : श्री चरोआभद्र शुभ कर ज्ञानशाळा जैन से!सायटी गाधरा (5'चमहाल) संपादक : `, शीलचन्द्रविजय गणि मुद्रक H धरणेन्द्र एच. कापडिया धरणीधर प्रिन्टर्स, 42, भद्रेश्वर सासायटी, grAunDa leAra, दिल्ही दरवाजा बहार, अमदावाद. आवरण चित्र : श्री दिव्यराज राणा अमदावाद प्रथम आवृत्ति : स. 2043, सने. 1987 Page #4 -------------------------------------------------------------------------- ________________ द्रव्य सहायः आ लघु ग्रंथना मुद्रणमां प. पू. साध्वी श्रीविद्यु...भाश्रीजी - तथा साध्वी श्रीशशी प्रभाश्रीजी महाराज (महुवावाळां) ना सदुपदेशथी महवावाळां श्रीमती चंपाबेन रमणीकलाल शाह (अमदावाद) द्रव्यसहाय करी श्रतज्ञाननी तेमज प. पू. महोपाध्यायजी महाराजनी उत्तम भक्ति करी che. Page #5 -------------------------------------------------------------------------- ________________ नमोनमः श्रीगुरुनेमिसूरये ॥ भूमिका छे*कार ए महामहोपाध्याय श्रीयशोविजयजी महाराजनी एळख छे, कहो के मुद्रालेख छे. जेथी शरू थती रचना होय ते वगर विचार्युं कही शकाय के ते उपाध्यायजीनी ज रचना हशे. आ "vahetamArA"nA मंगल-लोकनो आरंभ पण (4 ) थी ज थयो छे, जे आ ग्रन्थ उपाध्यायजी-कृत होवानुं सबळ प्रमाण बनी रहे छे. वधतुमास - गत विषयनुं संक्षिप्त दशन : ग्रन्थना आरंभे मंगल - पद्यमां कर्ता बहेतुसंग-कथन करवानी प्रतिज्ञा रजू करे छे. ते पछी मिथ्यात्व, अविरति, कषाय अने योग- 4 कर्मबंधनां कारणे छे एम जणावी, कमशः ते चारेयनी व्याख्याओ तथा तेना पांच, बार, पचीश (16 + 9), पंदर एम pa7 पेटाप्रकारे (उत्तर भेदो) तेनां लक्षणो साथे आपे छे. त्यारबाद सत्यासत्य मनोगने विचार che. te Ama to प्राचीन सूरिओना विचारोने ज अनुवाद छे, छतां तेमां एक वाक्यमां उपाध्यायजी महाराजनी मौलिक्ता अने विचारक प्रतिभाने उमेष प्रगटी आव्यो छे. अकबहुल वन माटे "सरदार ए व्यवहारू प्रयोगने परंपरागत रीतिए भावसत्य ठराव्या बाद तरत तेमणे उमेर्युं छे. उत्पन्न मिजावववत्त सु चारूआदरानां पर्याप्त्याऽन्वयबोध एव साकाङ्कत्वादसत्यमेव । / " भाषाना सत्य, असत्य, सत्यामृषा अने असत्यामृषा एवा चार प्रकारोमांना त्रीजा सत्यामृषा (मिश्र) भाषाप्रकारना उपन्न आदि 10 पेटाप्रकारो आपणां शास्त्रोमां वर्णवाया छे. श्रीदशवैकालिक सूत्र-चूणिमां (सातमा वाक्यशुद्धि अध्ययननी पीठिका) " 'इदाणि सच्चामोसा भण्णइ, किंचि तीए सच्चं किंचि मोसति । 1. शास्त्र -bUf p. 227; 2. छे. वेढी, सतराम द्वारा वि. सं. 2182 मां प्रकाशित. Page #6 -------------------------------------------------------------------------- ________________ (2) सा इमा दविधा, त उप्पन्नविगयमोसग0 ॥ 277 ॥ गाथा। उपण्णमीसिया.. / तत्थ उपमनमोसिया जहा कोइ भगेज एयमि नरे वार नाता, तई राफु अधिकन् अ सि, नवमा कगुर्मतिया ! " - आम विगते वर्णन छे. आ उत्पन्नमित्र वगेरे प्रकारनां वचनोने केवां गणवा? सत्य के असत्य ? आ प्रश्न उपाध्यायजी महाराज समक्ष आव्यो, अने तेना जवाबमां, नव्य न्यायनी शैलीमां, निश्चयनयनी दष्टिए, तेमणे आ वाक्य आप्युं छे, जे तर्कसंगत उत्तरनी अपेक्षा राखता जिज्ञासु माटे प्रतीतिकर बनी रहे छे. ए पछी संक्षेपमां चार मूल बंधहेतुओनी गुण ठाणुओमां चेआजना दर्शावीने, विस्तारथी अने कमशः, तमाम गुणठाणओमां, कयां केटला अने कया कया बंधहेतुओ संभवे, अने तेमां पण ओछामां ओछाथी लईने वधुमां वधु केटला बंधहेतुओ जे ते गुणठाणे होई शके, तेनुं स्वरूप तथा तेना भांगाओनी संख्या, ते भांगा उपजाववानी रीत साथे दर्शाववामां आवी छे. ए पछी बीजा तबक्कामां कर्ता, 14 जीवथानकोमां बंधहेतुओनी एजना निरूपे छे. तेमां संज्ञीपचंद्रियपर्याप्त-जीवस्थानकमां बंधहेतु-भंगनुं निरूपण, गुणस्थानेमां बंधहेतुभंग -निरूपण कर्युं. तेमां ज आवी गयुं ए अतिदेश करीने पछी सम्यगुदष्टि, सास्वादन तथा मिथ्याष्टि ए त्रण भेदवाळा अपर्याप्त संज्ञीना अंधतभंग जणाव्या छे. अही, संसी अपर्याप्त सम्यगुदष्टिने भांगो माटेनी अकथापना छे त्यां, "रेवा cort गुण्यन्ते जाताः पञ्चदश, तेभ्यः 'चत्तारि avirae caya' ityAdiaggraingar #givNautta, काता घाट । मरानिरीज पल्सरा , p. 282)" एटले वाकयखंड जे हेत तो, 440 भांगानो ताळो मेळववानुं सरळ पडी जात. अहीं अजाणे जिज्ञासु ज्यारे अंकाभ्यास करे त्यारे 600 नो ज आंक आवशे. परंतु तेणे उपरनो वाक्यखंड ध्यानमां लईने ज गणतरी करवानी छे. आ पछी असंसी पचंद्रिय अपर्याप्ताना तथा पर्याप्ताना, तेमज चतुरिंद्रियना, त्रीद्रियन, द्रियना पर्याप्त-अपर्याप्त ema Page #7 -------------------------------------------------------------------------- ________________ (3) be be भेदेना, अने बादर तथा सूक्ष्म एकेद्रियना पर्याप्त-अपर्याप्त ema be be भेदना, त्यां त्यां घटतां गुणस्थानको तथा त्यां उपजता. बंधहेतुभग वणव्या छे. तेमां पर्याप्त बादर एकेद्रियना भांगानी प्ररूपणु वखते औदारिक, वैक्रिय अने वैकियमिश्र- एम त्रण योग समजवाना छे, ते कर्ताए नेप्युं नथी. जोके तेनी पूर्वना जीवस्थानकमां पण त्रण योग हता अने ए ज रीते अहीं पण त्रण ज छे, तेथी भंगसंख्यामां फरक पडवाने सवाल नथी; आम छतां, योगे अपर्याप्ताना त्रण ते जुदा ने पर्यायाना त्रण ते जुदाए ख्याल अभ्यासीने रहेवो जरूरी छे. जवस्थामां बंधहेतुभंगना निरूपणनी पूर्णाहुति थवानी साथे ज आ कृतिने पहेले विभाग समाप्त थाय छे. आ पछी शरू थाय छे बीजे विभाग. आ विभाग आर्या- पद्य-बद्ध छे. आ विभागमां केटलीक खास कमप्रकृतिएना बंधना विशिष्ट बंधहेतुओनुं अन्वय-व्यतिरेक दष्टिए प्रतिपादन थयुं छे. सामान्यतः to niyama che ke yoga te कर्मना प्रतिबंध अने प्रदेशबधनुं कारण छे, अने स्थितिबंध तथा रसबंधना हेतु कषाय छे. ए नियमने प्रथम लेकमां निर्देशीने, पछीनां पांच पद्योमां विशिष्ट प्रकृतिना विशिष्ट हेतुओ अन्वय-व्यतिरेकथी केवी रीते संभवे छे, तेनुं निरूपण शरू थाय छे. तेमां 16 प्रकृति मिथ्यात्वनिमित्त, 35 प्रकृति असंयम (अविरति) निमित्ते, शेष 68 प्रकृतिए कषायनिमित्त अने एक शातादनीय गनिमित्ते बंधाती होवानुं ठराव्युं छे. - सातमा लेकमां उपाध्यायजी महाराज एक मजानो प्रश्न ऊभो करे छे H 8 अन्यत्र सातवेदनीयादि-कम प्रकृतिएने बंध, मिथ्यात्वादि चारे हेतुओथी थतो होवानुं कह्युं छे, ने अहीं तो फक्त योगप्रत्यये ज बंध थाय ema jaNAvyuM che; to एमां तथ्य शु?" अने आ प्रश्ननो मौलिक जवाब पण, ए ज लोकना उत्तरार्धमां, पोते ज आपी दे छे: "सासु nareforfjava विरामचि अओद्धशा " अहीं उपाध्यायजी महाराजे "तृणारणिमणिन्याय" ने संभार्यो छे. आ न्याय एम कहे छे 3- "तार्णवहिनं प्रति तृणस्य, आरणवहिनं प्रत्यरणे, मणिजन्य Page #8 -------------------------------------------------------------------------- ________________ (4) वह्निनं प्रति मणेश्च कारणत्वम् । न तु वह्निनत्वावच्छिन्नं प्रति तृणादेः कारणत्वं, परस्पर व्यभिचारात् । एवं यत्र कार्यकारणभावबाहुल्यं, कार्यतावच्छेदक च नाना, तत्रास्य प्रवृत्तिः ॥ भुवनेश छउजि-न्यायत्ताद्दो-( मां. 1966, मुव रृ. 246-47 ) " आना भाव आम ते स्पष्ट छे, छतां प्रस्तुत संदर्भोमां आने भाव एवा बेसे छे के, कयांय तृणु-तणखलांने सळगावीने तेने अग्नि पेदा कराय, त्यां अरुणिकाष्ट द्वारा पण अग्नि प्रगटाववामां आवे, अने त्यां ज उत्तेजक (सूर्यकांत) मणुइजन्य अग्नि पण उद्भवे; आ सोगामां त्यां त्रण जातना अग्नि थया अने ते त्रणेनां कारणे पण अलगालग-त्रण थयां; एमांनु एके कारण अन्य अग्निनुं कारण गणाय के अने नहि. आम छतां, त्यां घेआडी वारमां ज तृणजनित अग्नि हालवाई जाय, ने अरणिकाष्ठना अग्नि पण बूझाय, त्यारे पण जो त्यां पेला मणि हाय, ते तनित अग्नि ता रहे ज छे; जो मणिने पण त्यांथी खसेडी लेवाय, ते त्यां अग्निने तद्दन अभाव प्रवती शके खरा. आथी स्पष्ट थाय छे के त्यां प्रगटेला त्रणे अग्निनां कारणेआ अलग अलग-त्रण हेआवा छतां, अन्य कारणानी नाबूदी पछी पण त्यां प्रवर्तता अग्निनुं कारण मणि ज छे, अने ते अग्निनु अन्वय-व्यतिरेकी कारण ए जग्याए डरे छे. आ ज प्रकारे सातवेदनीयना मध अंगे पण विचारीए ते, 1. ज्यां कर्मना चारेचार बहेतुए मेजूद हेआय त्यां सातवेद नीयना बंधमां ते चारे कारण अने; 2. ज्यां त्रण kha'hetu हाय त्यां ते त्रण कारणरूप बने; 3. ज्यां ए बहेतु रहे त्यां ते ए कारणु बने; 4. अने ज्यां ज्यारे अन्य त्रण हेतुए न रहे ने मात्र चेआग ज रही जाय, त्यारे फक्त ते-येण ज सातवेदनीय- बंधमां कारण अने. अहीं तर्कनी दृष्टिए विचारीए तेआ 4, 3, 2 के 1 महेतुओने लीधे ज्यारे ज्यारे सातवेदनीय मधातुं रह्युं त्यारे त्यारे त्यां सत्र ' याग ' नी उपस्थिति ते रही ज; बीजी रीते, खीजां बधां कारणेआ दूर थतां गयां त्यारे पण छेवटे te yeAga ja rahe che, ne te rahe त्यारे ते बधाय छे, पण ते पण नहि रहे त्यारे ते नहि बंधाय. आ अपेक्षाए विचारतां सातवेदनीयना अधना अव्यभिचारी अने अन्वय-व्यतिरेकी हेतु फक्त याग ज Page #9 -------------------------------------------------------------------------- ________________ संभवे छे, माटे उपाध्यायजी महाराजे जो तु साथे एम कह्युं जणाय छे. अने छतां, पितानी आ वातने पूर्वाचार्योना कथनथी विपरीत कई कही दे ते अगाउ ज, तेओ स्वयं नरघिआइ ने टांकीने पूर्वाचार्योनी वात साथे पोताना विधाननी संगीत अने सापेक्षता छती करी आपे छे. आ प्रश्ननी आ रीतनी चर्चा पंचसंग्रहनी वृत्तिओमां जोवा मळी नथी, ते सेंधवुं जोईए. (अन्यत्र क्यांय होय तो खबर नथी). 8 थी 14 आयमां एक बीजो सवाल ऊभे कर्यो छे. तीर्थकर नामकर्मना बंधमां सम्यक्त्व अने आहारकद्विकना बंधमां संयम हेतु छे ए वातमां कोई के आपत्ति ऊभी करी छे के सम्यफत्वना त्रण मुख्य भेदो पैकी, जे औपशमिक सम्यकत्व जिननामबधहेतु होय तो, 11मे गुणठाणे पण ते बंधावुं जोईए; क्षायिक सम्यक्त्व जे बंधहेतुं होय ते सिद्ध भगवानने पण जिननाम बंधावुं जोईए, ने क्षायोपथमिक सम्यक्त्व जे बंधनुं कारण हाय, ते आठमा गुणठाणाना पहेला ज भागे जिननामने बंधवि छेद थई जवो जोईए. ज्यारे तमे तो पशम सम्यक्त्वनो विच्छेद आठमाना प्रथम भागे माने छे, ने जिननामने बंधविच्छेद आठमाना छठ्ठा भागे थवानुं स्वीकारो छे, अने e, उपर कह्युं तेम, बराबर नथी. सार ए के सम्यकत्व-कई पण जातनुं जिननामना बंधनुं कारण बनी शके नहि. ए ज रीते संयम पण आहारकद्विकना बंधनुं कारण नहि बनी शके. केमके जे सामान्यतः संयम ज तेना बंधमां कारण होय तो छ गुणठाणे पण तेनो बंध थ जोईए, अने अप्रमत्त संयम to che, त्यां पण आहारकद्धिक बंधावुं जोईए. तेम थतुं तो नथी. आ जिज्ञासानुं समाधान करतां कर्ता 14मा पद्यमां समजावे छे के भाई, आ त्रण प्रकृतिना पण खरा बंधहेतुओ ते कषाय छे, अर्थात् कषायविशेषे ज छे. सम्यक्त्व ने संयम तो मात्र तेमां सहकारी कारणरूपे ज भाग भजवे छे. अने आ कषायविशे क्रमशः चेथा अने सातमा गुणस्थानकथी लईने अपूर्वकरणना छठ्ठा भागथी पूर्वली के छठ्ठा भाग सुधीनी ज स्थितिमां वते छे, एटले तेटला गाळामां यथायेग्यपणे आ त्रण कर्मो बंधाई शके छे, अन्यत्र के अन्यथा नहि. आ ज वातने विशद करतां 17 मा Page #10 -------------------------------------------------------------------------- ________________ (6) पद्यमां कहे छे के, ए कषायविशेष सम्यक्त्वानुगत बनीने, सल जगतनो उद्धार करवानी वासनाथी वासित बन्या थका प्रशस्त बने, अने तेथी ते जिननाम-बंधमां कारणरूप बनी जाय. आ पछी 18 थी 22 गाथाओमां जिननाम केण । कयारे बांधे तेनुं, तथा गणधर अने मुंडकेवळी केण बने, केवी भावनाथी बने, तेनुं स्वरूप निरूप्युं छे. आ बधुं शका-समाधान-निरूपण ते पंचसंग्रह-वृत्तिमां पण मळे छे. परंतु 23 मी आर्यामां उपाध्यायजी महाराज नवी ज वात लाव्या छे, ने ए आ :प्रणिधि, प्रवृत्ति, विनय, सिद्धि अने विनियोग ए पांचेय आशयेनी शुद्धिना माध्यमथी चारित्रनी शुध्धता साधवा द्वारा थयेला एटले के शुध्ध के प्रशस्त बनेला कषायविशेष आहारकद्विकना बंधमां कारण बने छे. आ पछी वधु एकवार उपाध्यायजीनी नयविवेक दष्टिने चमकारो आवे छे. 24 मा पद्यमां सवाल आव्यो के भला, सम्यकत्व अने संयम पण जे कषायसहगत होय तो ज जिननामादिना बंधमां हेतु बने, एकलां-स्वतंत्ररूपे न बनी शके, तो ए बने गुणोए शेआ अपराध कर्यो के एमने स्वतंत्र कारणुं बनवानी स्वतंत्रता नथी मळती? आनो जवाब वाळतां 25 मा पद्यमां उपाध्यायजी महाराज कही दे छे के भाई निश्चयनय-दष्टिए जोईए तो सम्यक्त्व ने संयम कदी बंधनां हेतु बनी ज न शके, ए बे ते मेक्षनां हेतु छे ! ने तेथी ज जिननाम-आहारद्धिकना बंधहेतलेखे कषायोने मूक्या छे, आ बेने नहि. (मोक्षना हेतु होय ते बंधना हित केवी रीते बने?) अने छतां सामान्यतः सम्यक्त्वने जिननामना अने संयमने आहारदिकना बंधमां कारण ते मनाय छे तेनुं शुं ? आनो खुलासो आपतां जणाव्युं के ए तो व्यवहारनयदष्टिए समजवुं जोईए. जेम, बाळे छे अग्नि, छतां केई कहे के घी बळे che, to te व्यवहारू-औपचारिक प्रवेग गणाय, तेवुं अहीं आ बेना संबंधमां पण समजवुं जोईए; अलबत्त, आ दष्टि शुद्धनयानुग्रहीत व्यवहारनयनी che. ane A naya to A त्रण प्रकृतिओनो बंध करावी दे. ए सम्यक्त्व अने संयमनो atizaya che, ema samaje che. Page #11 -------------------------------------------------------------------------- ________________ (7) ema judI judI-paraspara viruddha वात आवतां ज मूंझवण सजईः एकवार कहेवुं के बधनुं कारण न बनी शके; केम के मेक्षनुं कारण छे, ने पछी तरत ज कहेवुं के आ त्रण कर्मोना बंध हेतु बनवुं ए सम्यकत्व ने संयमनी विशेषता छे; आ केवी असंगत वात छे ! आनुं सरस समाधान आपतां उपाध्यायजी महाराज कहे छे के नयना भेदे विधानभेद थवे, ए कोई दोष नथी. एक ज विधानने जुदा जुदा ननी नजरे जोईए, तो तेमां जुदी जुदी नयापेक्षाए जुदा जुदा अर्थो नीकळी शके छे, तेथी एने दोष न कहेवाय. आ वातना समर्थनमां उपाध्यायजी महाराज मजानो दाखल आपे छे. श्री पार्श्वनाथ प्रभुना स्थविरोने-संतानीय शिव्याने धर्मस्वरूप पूछतां तेमणे चातुर्याम वगेरे प्रकारना जुदा धर्मनुं प्रतिपादन कर्युं होय (ने महावीर प्रभुना मार्गना स्थविरे पंचयाम प्रकारना प्रतिक्रमण धर्मनुं प्ररूपण करशे), तो तेथी जेम व्याह करवाने नथी; बलके अपेक्षाभेदे ए पण मोक्षमागज छे एम समजी ए छीए, ते ज प्रकारे अही पण नभेदे निरूपणभेद थाय तेमां व्याह करवाने नथी. (घाअराथविविघानां उमेर ग" ए वाकयनो अहीं करेल अथ अग्य होय तो तजज्ञो साचा अथ प्रत्ये ध्यान दोरे एवी विज्ञप्ति छे.) ra9 मी कारिकामां वळी तद्दन नवी-जुदी ज वात आवे छे. एमां कह्युं के केटलाक आचार्योना अभिप्राय प्रमाणे तो युगमां ज तरतमभावने कारणे कांईक विशेषता आवे छे, जेने लीधे जिननामकर्मादि प्रकृतिओ बंधाय छे. अने ए गविशेषने लीधे आ कर्मो बंधावारूप फळविशेष प्राप्त थतुं होवाथी ज युगमां तजनक तारतम्य के विशेषता होवानुं सिद्ध थाय छे. आ 29 मी करिकामां चोथा चरणमां "वरनौस्तक" एम मूळ आदशमां वांचवा मळे छे. अहीं एक मात्रा (अक्षर) खूटती होवाथी ki avyaya umeryo to che, परंतु ते स्थाने न द ने बदले होय तो वधु उचित ने मने रम लागे छे, ने अथध्वनिने पकडवा माटे पण ननु विशेष अगत्यने जणाय छे. आथी दि () मां मूक्या पछी प्रश्नचिह्न मूकयुं छे; निर्णय थई शक्यो नथी. वस्तुतः आ कारिकानो विशद अथ हजी समज जरूरी लागे छे. उपाध्याय Page #12 -------------------------------------------------------------------------- ________________ (8) 6 जी महाराजनी, एमना मनमां रमता असंख्य संदर्भोनुं anusa`dhAna laine UgelI pAktine, * AnA artha Ama ja che' e rIte game त्यां जोतरवी, ते पण याग्य नथी. 29 कारिकाओरूप, आ ग्रंथना, बीजो विभाग अहीं पूर्ण थाय छे. अने ए साथे ज बहेतुओनु निरूपण पण पूरू थाय छे. मूल आदर्शोमां छेल्ली कारिका ने 30 एम आंक आप्या छे, पण ते लेखक दोष छे. वास्तवमां 1 थी 29 कारिका ज छे. उद्धरणात्मक गाथाआने अंक आप्या ज नथी, ते पण नेआंधवुं उचित छे. आ पछी शरू थाय छे त्रीजो विभाग. आमां 1 थी 43 कारिकाए आर्यानिबद्ध छे. एमां, बांधेलां कर्मोना उदय साधुने परीषहरूपे थता होई, 22 परीषहोनु स्वरूपनिरूपण छे. दरेक परीषहनुं स्वरूप, तेनां कारणेआ, तेने सहन करवानी रीति तथा कयेआ परीषह कया कमां अन्तत-वगेरे स्वरूप A bleAkeAmAM निरूपवामां आव्युं छे. आ sa'pU. वर्णीन पचसंग्रह-वृत्तिने अनुसरतु छे. आ पछी त्रीजो विभाग तेमज ग्रंथ पण पूर्ण थाय छे. आ ग्रंथना समग्र विषयना जिज्ञासुए 5'चस ग्रहना अन्यहेतुढारनी वृत्तिनुं अवलेआकन करवुं जोइए. अशुद्धि साधन विशे -- - आ लघुग्रन्थना उपलब्ध एकमात्र प्रस्तुत आदश मां अणुद्धिए पार विनानी che. Thera Thera-Dagale Dagale azuddhio जोवा मळे छे. अही तैयार करवामां आवेली वाचनामां अक्षरानी के शाब्दिक गणाय तेवी अशुद्धिए महदंशे सुधारीने ज मूकी छे. बधी अशुद्धिए लखीने ( ) मां शुद्ध मूकवा jaie teA pustaka वांचवु... ए पण कंटाळे उपजावनार बनी रहे, तेथी ज आम करवुं उचित धायुं छे. आम छतां, ज्यां ज्यां महत्त्वनी अशुद्धिए हती, त्यां पहेलां मूळ अशुद्धे पाड मूकीने पछी ( ) मां पाठ आप्या छे. दा.त. पृ. 9 मां " स्थयि त ( ? चेन्ननत्ति ) ", तथा पृ. 21 मां " suH"tI ( ? जीमन्नति )" वगेरे. पृ. 6 मां चेआथी पक्तिमां [ ]मां करेला उमेरा यथामति कर्यां छे. तेनी यथा ताना नि य तजज्ञा करे. पृ. 11 मां 1प-16 5क्तिगत ~~~ चिह्नांन्तत पाठ आइमां न हता. भांगा गणतां ख्याल आववाथी e be pa`ktie त्यां ब्रेकेटमां उमेरी छे. पृ. 14 मां पण Page #13 -------------------------------------------------------------------------- ________________ (9) e ja rIte 24-25-26 mI patiogata [ ] चिहनान्तर्गत पाठ नव उमेर्यो छे. पृ. 21 मां छेलेथी पहेली पंक्तिमां पण चोथी कारिकाना बीजा चरणने खंडित अंश उमेरवाना थयो छे. प्र. 17 मां अंक स्थापनामां पण खूटतो अंक ब्रेकेटमां मूके छे. | पृ. 3 मां पंक्ति 6-7 मां, आदर्श प्रतिमां आ पाठ में वांच्युं: "माघराववोचत्र मिश्राविझन " ईत्यादि. संशोधनने अनुभव नहि. "सिद्ध निश्चितनाए न्यायने अनुसरवानी टेव वगेरे कारणे में अहीं वोचत्र ने अशुद्ध मानीने त्यां वाष्चत्र होई शके तेवी कल्पना करी. ए ज रीते पृ. 22 मां 7 मी कारिकाना प्रथम चरणमां "नतु रिचाती" आम पाठ आदर्श प्रतिमां हतो. में तेने सुधार्योः "अग्रिआचथती त:)" परंतु आ बे स्थाने, बीजा संदर्भमां ज, पूज्यपाद मुनिराज श्री जबूविज्यजी महाराजने देखाडया, त्यारे तेमनी तीव्रतम मेघाशक्तिनो चमकारो में अनुभव्युं. तेमणे उपरोक्त बन्ने स्थळ माटे ऊहापोह करीने मने सूचव्युं: "वत्र छे त्या "वार' वांचवुं ठीक लागे छे. दशवैकालिकमां प्रायः "उत्पन्न मिश्र" आदि प्रकारो अने तेनां " राजा ज्ञाता:" एवां उदाहरण छे, ते साथे संबंध संभवे छे. अने 7 मी कारिकामां "agrfjatA" वांचवुं जोईए. एथी अर्थ पण संगत थाय छे अने त्यां प्रजा येल स्त्रीलिंग पण सुसंगत थाय छे. लेखकना दोषथी ताता के त्रके -आ बधां अक्षरो समान लखाय छे. तेथी आवुं बने. मूळ हस्तप्रति सामे नहि; मात्र मारो लखेले उतारो ज सामे हते; अने आने बीजे कई संदर्भ पण न हतुं, छतां पूज्य श्री जबूविज्यजी महाराजे आ सुधारा सूचव्या, ते वात तेमना अनुभवना उंडाणनी तथा विशाळ अवगाहन अने ते बधां द्वारा सिद्ध थयेली विलक्षण प्रज्ञानी सूचक छे. आ रीते प्रस्तुत लघु ग्रंथने तेमनी दृष्टिनो लाभ पण मळे छे. आ प्रति पूज्य मुनिराज श्री पुण्यविजयजी महाराजना हाथमां ने तेमनी नजर तळे फरी गई होवाथी, प्रतिमां कयांक कयांक तेमणे IDI पेनथी शुद्धि करी छे. दा.त. प्र.17 परनी पंचसंग्रहनी गाथामां, मूल आदशमां काळा' शब्द लखवो रही गयो छे, ते त्यां माजिनमां तेमणे नोंधे छे. अन्य पण बे एक स्थळे भूल शोधेली che. Page #14 -------------------------------------------------------------------------- ________________ (10) mizra गुणस्थानकमां बंधहेतुनी विचारणा चाली, त्यारे एमां आरंभमां ज अंक स्थापना करी छे, ए अंके मूळ प्रतिमां 204 2 2 1 6 एम पंक्तिबद्ध नथी, परंतु 0 ज ज क ज आम ऊभी लीटीमां छे. तेथी ए पृष्ठनी-लखाणनी चार पंक्तिओ मां, लखाणमां भंग पाडे ते रीते आ अके लेखके लख्या छे. आवुं ज पृ. 17 मां आवती अंकस्थापनानुं पण समजवुं. आ ग्रंथनी शोधने ईतिहास प्रस्तुत वधतुमाजनर् ए महोपाध्याय श्री यशोविजयजी महाराजनी कृति छे, एवुं शोधवाने अने सिद्ध करवाने सौ प्रथम यश प. पू. आगमप्रभाकर मुनिराज श्री पुण्यविजयजी महाराजने फाळे जाय छे, ए अहीं सहर्ष नोंधवुं जोईए. घणुं करीने वि.सं. 2021-22 मां, खंभातना श्री विजयनेमिसूरि ज्ञानशाळाना ग्रंथभंडारमांनी अप्रगट के विरल एवी 65 हस्तप्रतिओ तरफ तेओनुं ध्यान गयुं. तेमणे परमपूज्य आचार्य महाराज श्री विजयनन्दन सूरीश्वरजी महाराज पासे ते प्रतिओनी माग करतां तेओश्रीए पण सौहार्दपूर्वक ते प्रतिओ मोकलावी आपी. ते तमाम प्रतिओनी श्री आगमप्रभाकरजी महाराजे माईक्रोफिल्म लेवरावी. ते प्रसंगे आ प्रति तरफ तेओनुं ध्यान विशेषरूपे खेंचायुं-तेना आरंभना छे थी शरू थता कलेकने कारणे. पछी तेमणे ते प्रतिनुं अंतिम पृष्ठ जोतां, तेमां उपाध्यायजी महाराजे स्वहस्ते लखेल एक पब्लिकाकलेक, जेना उपर काळी मरीनो कूचो फेरववामां आव्यो होवा छतां, बारीकीथी निहाळतां तेना हस्व रु, दीर्घ छुं तथा काना-मात्रा वगेरेनी लंबाई वगेरेने कारणे ते स्वयं उपाध्यायजी महाराजना ज हस्ताक्षर होवानुं तेमनी अनुभवी नजरे शोधी काढ्युं. वधुमां ते कलेक पण तेमनी पासेनी उपाध्यायजी-कृत ग्रंथनी अन्यान्य प्रतिओमां आ ज रीते उपाध्यायजी महाराजना स्वहस्ते लखा Page #15 -------------------------------------------------------------------------- ________________ ( 11 ) celeA विद्यमान हता, ने तेनी साथे मेळवतां तेओने आ बाबतनी सा टका खातरी मळी गई. आ आखीये वात, आभारनी तथा हनी अपार लागणी साथे, तेओए पूज्य आचार्य श्री विजयनन्दनसूरीश्वरजी महाराज उपरना पेआताना तत्कालीन एक पत्रमां लखी छे. एमां तेओए ए श्लाक पण नोंध्या che, jenu ceAthuM चरण ते पत्र लखती वेळा तेओने याद न आवतां ते खाकी राखेलुं. ए पूरा लेआक आ प्रमाणे छेः स्तंभतीर्थ पुर रत्नमेघजी - नंदनो जयतसीति नामभृत् । ग्रंथ संततिमिमां प्रतापसी - भ्रातृयुक् सुकृतधरली (रो व्यली) हिवत् ॥ ॥ अर्थात् स्तंभतीर्थो -खंभातना श्रावकरत्न मेघजीना सुकृतधर पुत्र जयतसीए पेआताना प्रतापसी नामे भाइ सहिते आ ग्रंथ संतति ( घणा ग्रंथे) लखावी छे. आ ज लाक उपाध्यायजी महाराजना 'aindrastuticaturvi'zatikA' नामना अने "पात जलयेआगदशन-वृत्ति" नामना graMtheAnI prationA अंत भागमां पण तेओश्रीना स्वहस्ते लखायेला जोव मळे छे. (A ए प्रतिए अमदावादना श्री ला. द. भा. सं. विद्या मन्दिरमां छे.) ते उपरथी समजाय छे के आ श्र्लोकनिर्दिष्ट श्रावक जयतसीए उपाध्यायजी महाराजना घणा ग्रंथेआनी नकला लखावी हशे अने ते दरेक ग्रंथना अंते पेआतानी महारछाप रूपे तथा श्रुतभक्त श्रावकरत्न जयतसीना गुणुस्मरण रूपे आ लाक उपाध्यायजी महाराजे लख्या हशे. प्रसंगेआपात्त, अहीं ज समजी लेवु घटे के ए तमाम नवा लखाता लखायेला ग्रंथे! वांची जई ने शेआधवाने अवकाश उपा ध्यायजी महाराजने नहि रहेता हेआय एवु, प्रस्तुत चऊहेतुम प्ररळना आदेशमां रही गयेली अढळक अशुद्धिओने जोतां कही शकाय. पूज्य मुनिराज श्री पुण्यविजयजी महाराजे तेआ माइक्राफिल्म लेवराववा उपरांत प्रेस कोपी पण करावी अने ते छपाववानुं पण नक्की करेलुं, एवा निर्देश उपर्युकत पत्रमां स्पष्ट छे. परंतु ते प्रेस कापी के अत्यारे मने मळी शकी नथी. आ ग्रंथनी लीधी हती, पण तेमना माइक्राफिल्म Page #16 -------------------------------------------------------------------------- ________________ (12) कमनसीबनी वात to e che ke A ग्रंथनी हस्तप्रतिना अंत भागमां खुद उपाध्यायजी महाराजना हाथे लखायेला लेक उपर केईके मशीन-काळी शाहीनो कूचडो फेरवी दीधो छे, अने ए रीते उपाध्यायजी महाराज प्रत्ये प्रबळ द्वेषभाव प्रगट कर्यो छे. तेजस्वी मनुष्यने युगे युगे दुर्जन तरफथी शेषवानुं ज रहे छे, एम आ दाखलो लईने कही शकाय. वस्तुतः आजे पण उपाध्यायजी महाराज जेवा महापुरुषने अवर्णवाद बेलनारा तथा लखनारा पामरात्माओ कयांक कयांक जोवा मळी आवे छे, ए उपरना विधानने सबळ पुष्टि आपनारी बाबत छे. आ ग्रंथनी हस्तप्रति स्वाध्यायाथे धीरवा बदल, खंभातनी तपागच्छाधिपति आचार्य श्री विजयनेमिसूरीश्वरजी-ज्ञानशाळाना व्यवस्थापकने आभार सहित उल्लेख कर उचित समजु छुं. न्यायविशारद न्यायाचार्य महापाध्याय श्री यशोविजयजी गणिनी त्रिशताब्दीना आ वर्षे, तेमना ज रचेला परंतु अज्ञाताप्राप्य एवा आ ग्रंथने, यथामति शोधीने-व्यवस्थित करीने विदजजनेना करकमलमां श्रीगुरुकृपाए मूकवानो अवसर मळे छे, ते जीवनने धन्य अवसर छे. उद्धरणे तथा उदाहरणे : आ लघुग्रंथमां साक्षीरूपे लेवायेलां, अन्य ग्रंथनां उद्धरणे आ प्रमाणे छे: प्रझांक अवतरण मूळ स्थान 12 (?) पर स्थिर न रद ! परं? . शिवेणु ज वनत्ति 3 सप्ततिकाचूर्णि 22 (2) याद हो राहुत्ति छे , (3) रररर गुओर्दाळने सुओ ॥ वांचतं देतु ना. 24 22 (4) त्रण मिनिमित्ता ] >> >> >> 22 22 (1) जतुम बिछवि ने घणीति नाथा वरू अने बेंधपात्र उदाहरणे के न्याये आ प्रमाणे छे: 22 (2) tRoriefbaLivatA जि: 2 23 (2) पापित्यस्थविरप्रतिवमानां विमेद इव ॥ 26 Page #17 -------------------------------------------------------------------------- ________________ (13) प्रांते, प. पू. गुरु भगवंत आचार्य महाराज श्री विजय सूर्योदयसूरीश्वरजी महाराजनी कृपाथी आ प्रकरण ग्रंथनुं यथामति संपादन करीने विद्वान समक्ष रजू करी रह्यो छुं. आमां क्यांय कांई पण क्षति रही होय तो ते प्रत्ये सुज्ञजने ध्यान दोरे एवी विज्ञप्ति साथे विरमुं छुं. -शीलचन्द्रविजय वि. सं. 2043 मागशर शुदि 3 ता. 4-12-1986 भावनगर. Page #18 -------------------------------------------------------------------------- ________________ श्रीशङ्केश्वरपार्श्वनाथाय नमो नमः । / नमो नमः श्रीगुरुनेमिसूरये ॥ न्यायविशारद - न्यायाचार्य - महोपाध्याय श्रीयशोविजयजीगणिभिः प्रणीतं प्रकरणम् ऐ नमः ॥ ऐन्द्रवृन्दनतं नत्वा वीरं तत्त्वार्थदेशिनम् । स्वान्योपकृतये बन्ध हेतुभङ्गान् प्रचक्ष्महे ॥ 1 ॥ तत्र मिथ्यात्वाऽविरतिकषाययोगा बन्धहेतवः । तत्त्वार्थाऽश्रद्धानं मिथ्यात्वम् । तत् पञ्चधा, आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति । तत्रेदमेव दर्शनं शोभनं नान्यदित्येवंरूपेण कुदर्शनाभिग्रहेण निवृत्तमाभिग्रहिकम्, यथा बोटिकादिकुदर्शनग्रहः । तद्विपरीतमनाभिग्रहिकं, यथा सर्वाणि दर्शनानि शोभनानीत्यभ्युपगमः । न चेदमंशे विपर्ययाविपर्ययरूपत्वात् सम्यमिथ्यात्वं स्यात् ; सींशविपर्ययाविपर्ययरूपत्वाभावाद् भेदान्तरं वा स्यादिति शङ्कनीयम् । विषर्ययमात्रस्यैव मिथ्यात्वलक्षणत्वात् , सींशतत्त्वरुचिरूपस्यैव च सम्यक्त्वलक्षणत्वात् । ____ अभिनिवेशो जानतोऽतिस्वमतिकल्पनया तत्त्वविप्लवस्तेन निर्वृत्तमाभिनिवेशिकं यथा गोष्ठामाहिलादीनाम् । भगवदुक्तं धर्मास्तिकायादि सत्यं नवेत्यादिसंशयेन निर्वृत्तं सांशयिकम् । आभोगेन सदसत्परिभावनलक्षणेन रहितमनाभोगं, तच्चैकेन्द्रियादीनाम् । Page #19 -------------------------------------------------------------------------- ________________ अविरतिः षट्कायवधान्तःकरणेन्द्रियानियमभेदाद् द्वादशधा । तत्र कायवधः पृथिव्यादिविषययतनाऽभावः । अन्तः करणाद्यनियमश्वानिवारिता स्व्स्व्विस्स्य्प्र्वृत्तिः। ___ कपायाः पोडशकषाय-नवनोकषायभेदैः पञ्चविंशतिधा । तत्र क्रोधमानमायालोभाश्चत्वार एव कषाया अनन्तानुबन्ध्य[प्रत्याख्यान-] प्रत्याख्यानावरण-संज्वलनभेदैः पोडश भवन्ति । तत्राऽनन्तं संसारमनुवघ्नन्तीत्यनन्तानुवन्धिनः । एषां च संयोजना इति द्वितीयमप्यस्ति नाम, संयोज्यन्तेऽनन्तै वर्जन्तवा यैस्ते संयोजना इति व्युत्पत्तेः । न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात्तेऽप्रत्याख्यानः (नाः)| प्रत्याख्यानं सर्व विरतिरूपमात्रियते यैस्ते प्रत्याख्यानावरणाः । परीषहोपसगनिपाते सति चारित्रिणमपि सं-ईपज्ज्वलयन्तीति संज्वलनाः । कपायैः सहचारिणी नोकपायाः । नाशब्दस्य साहचर्यवाचित्वात् । कैः कपायैः साहचर्य मिति चेदाद्यइआदशभिः, तत्क्षयानन्तरमेव ता(ना)कपायक्षपणाय क्षपकस्य प्रवृत्तेः । ते च वेदत्रिक-हास्यादिषट्कभेदानवधा । पुंवेदः स्त्रीवेदा नपुंसकवेदश्चेति वेदत्रिकम् । हास्यरत्यरतिभयशोकजुगुप्सा हास्यादिषट्कम् । योगः(गाः)पञ्चदश । चतुर्की मनोवचसी सप्तधा च काययोग इति । तत्र मनः सत्यमसत्यं सत्यासत्यमसत्यामृषा चेति चतुर्की । तत्र वस्तुप्रतिष्ठासया जिनमतानुसारेण यद्विकल्पतेऽस्ति जीवः सदसद्रूप इत्यादि, तदाराधकत्वात् सत्यं परिभाषितम् । यत्र जिनमतोत्तीर्ण विकल्प्यते 'नास्ति जीव' इत्यादि, तदसत्यम्, विराधकत्वात् । धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमितिविकल्पनपरं सत्या Page #20 -------------------------------------------------------------------------- ________________ सत्यम् । अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यताऽन्येपामपि धवादीनां सद्भावादसत्यता । व्यवहारनयमतापेक्षया चैव मुच्यते, परमार्थतस्त्वभिप्रेतान्यनिषेधादसत्यमेवेदम् । अशोकप्राधान्यविवक्षया भावसत्यमेव वा । उत्पन्न मिश्रादिवचनं तु सङ्ख्याशब्दानां पर्याप्त्याऽन्वयबोध एव साकाङ्क्षत्वादसत्यमेव । वस्तुप्रतिष्ठासामन्तरेण स्वरूपमात्रपालोचनपरं 'हे देवदत्त ! घटमानये' त्यादिविकल्पकं मनोऽसत्यामृषम् । इदं हि न यथोक्तलक्षणं सत्यं नापि मृषेति । इदमपि व्यवहारनयमतापेक्षया द्रष्टव्यं, तत्त्वतस्तु विप्रलिप्सादिपूर्वकं असत्येऽन्तर्भवति, अन्यत्तु सत्ये । इत्थमेव वचोऽपि चतुर्दाऽवसेयम् । काययोग औदारिक क्रियाहारक-तत(तत्त)न्मिश्र 3 कार्मणयोगभेदात् सप्तविधः । तत्रोदारं तीर्थकरादिशरीरापेक्षया प्रकृत्या बृहत्प्रमाणं वा । उदारमेवौदारिकम् । औदारिकमिश्रं नरतिरश्चामपर्याप्तावस्थायां केवलिनः केवलिसमुद्घातावस्थायां वा । विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम् । तच्च द्विधा - औपपातिकं लब्धिप्रत्ययं वा (?c)| आयं देवनारकाणां द्वितीयं नरतिरश्वाम् । वक्रियमिश्रं देवनारकाणामपर्याप्तावस्थायाम् । नरतिरश्चां च वैक्रियप्रारम्भकाले । तत्परित्यागकालेऽपीति केचित् । जिनद्धिदर्शनादिहेतोल ब्धिविशेषवशादाहियत इत्याहारकम् । तच्च वैक्रियादत्यन्तशुभं स्वच्छस्फटिकशिलाभम् । आहारकमिश्रमाहारकस्य प्रारम्भकाले । तत्परित्यागकालेऽपीति केचित् । कमैव कार्मणम् । तच्च जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमम् । अस्ति चाऽन्यत्तैजसमपि शरीरं यद्भुक्ताहारपरिणमनहेतुर्विशिष्टतपोलब्धिकस्य तेजोलेश्या Page #21 -------------------------------------------------------------------------- ________________ विनिर्गमहेतुश्च, परं तत् कार्मणेन सहाऽव्यभिचारीति तद्योगः पृथग् न गृहीत्ः। तदेवमुक्ता मिथ्यात्वाद्यवान्तरभेदाः । अथ मिथ्यात्वादयो मूलभेदा गुणस्थानेष्वभिधीयन्ते । तत्र मिथ्यादृष्टिगुणस्थाने चतुःप्रत्ययो बन्धस्तत्र मिथ्यात्वाविरतिकपाय[योग]लक्षणानां चतुर्णामपि हेतूनां सत्त्वात् । मिश्रे सासादनेऽविरतसम्यग्दृष्टौ च मिथ्यात्वाभावात् त्रिप्रत्ययकः । देशविरते किञ्चिन्न्यूनत्रिप्रत्ययकः, तस्य त्रसासंयमाभावात् । प्रमत्तादारभ्य सूक्ष्मसम्पराय यावद् द्विप्रत्ययकः, प्रमत्तादीनां मिथ्यात्वाऽविरत्यभावात् । उपशान्तमोहादित्रये केवलयोगप्रत्ययः, अयोगी तु अवन्धक इत्युक्ता गुणस्थानेषु बन्धहेतुमूलभेदाः । अथ तेष्वेव यथासम्भव तदवान्तरभेदा उच्यन्ते । - तत्र मिथ्यादृष्टिगुणस्थाने आहारकद्विकरहिताः पञ्चपञ्चाशद्वन्धहेतवः । आहारकद्विक तु संयमवतामेव भवतीति न तत्र तत्सम्भवः । सासादने मिथ्यात्वापगमात् पञ्चाशत् । सम्य ग्मिथ्यादृष्टौ त्रिचत्वारिंशत् , यतोऽत्रानन्तानुबन्ध्युदयाभावः, न चात्र परलोकगमनसम्भवि कार्मणौदारिकमिश्रवैक्रियमिश्रसम्भवः, "न सम्ममिच्छो कुणै काल " मिति वचनेनास्य परलोकगमननिषेधात् । ततः पञ्चाशतः सप्तकापनयने त्रिचत्वारिंशदेव भवन्तीति । अविरतसम्यग्दृष्टौ पट्चत्वारिंशत् । यतोऽस्य परलोकगमनसम्भवेन प्रागपनीतं योगत्रयं लभ्यते । देशविरतावेकोनचत्वारिंशत् । येनात्र प्रत्याख्यानकषायोदयो न च त्रसासंयमः, सङ्कल्पजात्तस्मानिवृत्तेरारम्भेऽपि यतनया प्रवर्तमानत्वेन तन्निमित्तस्य त्रसासंयमस्य सतोऽप्यविवक्षणात् । Page #22 -------------------------------------------------------------------------- ________________ पृथिव्यादावीदृशारम्भरक्षाविषयविवेकेन यतनाया अभावान्न तदसंयमनिवृत्तिः । नापीह कार्मणौदारिकमिश्रसम्भवः । ते हि यथाक्रमं भवापान्तरालगतौ परभवोत्पदे(त्पाद )काले च लभ्येते, न च तदानीं देशविरतिसम्भव इति षट्चत्वारिंशतः सप्तापनयनादि हैकोनचत्वारिंशद्वन्धहेतव उपपद्यन्त इति । अविरत्येकादशक-प्रत्याख्यानावरणचतुष्टयापनयनादाहारकद्विकोदयाच प्रमत्ते पविंशतिः । अप्रमत्तस्य लब्ध्यनुपजीवनादाहारकवक्रियारम्भाऽसम्भवादाहारकमिश्र-चैक्रियमिश्रे न सम्भवत इति पइविंशतेई yaapnynaacturvishtiH| अपूर्व करणे वक्रियाहारके अपि न भवत इति द्वाविंशतिः । हास्यादिषटकस्याऽपूर्व करणे व्यवच्छेदादनिवृत्तिवादरे पोडश । वेदत्रयस्य क्रोधादित्रयस्य चाऽनिवृत्तिबादरे व्यवच्छेदात् सूक्ष्मसम्पराये दश । लोभस्य सूक्ष्मसम्पराय एव व्यवच्छेदादुपशान्तमोहे नव । क्षीणमोहेऽप्येत एव नव । सयोगिजिने सप्त, आद्यान्तौ वाग्-मनोयोगी कार्मणझौदारिकमि च । तत्र कार्मणौदा- : रिकमिश्रे समुद्घातावस्थायाम् । अयोगिनि नैकोऽपि ब्न्ध्हेतुः। तदेवमुक्ताः सम्भवमात्रेण मिथ्यात्वाद्यवान्तरभेदा गुणस्थानेषु । अथैत एव यावन्तो यस्मिन् गुणस्थानके जघन्य [मध्य] मोत्कृष्टपदेष्वेकदा प्राप्यन्ते तस्मिंस्तावन्त उच्यन्ते । तत्र मिथ्यादृष्टौ जघन्यपदे युगपद्भाविनो बन्धहेतवो दश, उत्कृष्टपदेऽष्टादश, मध्यमास्त्वेतदन्तर्गताः । एवमुत्तरत्रापि मध्यमभावना कार्या । सासादने जघन्यपदे दश, उत्कृष्टपदे सप्तदश । मिश्राऽविरतयोर्जधन्यतो नव, उत्कपतः पोडश । देशविरते जघन्यपदेऽष्टौ, उत्कृष्टपदे चतुर्दश । यतित्रिके जघन्यतः पञ्च उत्कः तः सप्त । अनिवृत्तिबादरे जघन्यतो Page #23 -------------------------------------------------------------------------- ________________ द्वावुत्कर्षतस्त्रयः । सूक्ष्मसम्परायेऽजघन्योत्कृष्टौ द्वौ । शेषाणामेकैकः । 9 तत्र मिथ्यादृष्टौ दश तावदिमे - पञ्चानां मध्ये एकतमं मिथ्यात्वं यदै ककायं हन्ति तदै ककायघातः, यदा तु द्वावन्यतमौ हन्ति तदा द्विकघातः, एवं त्रिकादिघाता अप्यूआः । एतेषां पण्णां वातभेदानां मध्ये एकोऽन्यतमो वातभेदः पञ्चानामक्ष (क्षा) णामन्यतमस्याक्षस्याऽसंयमः । हास्यरत्योररतिशोकयोवान्यतरस्य युगलस्योदयः । त्रयाणां वेदानामन्यतमस्यैकस्य वेदस्योदयः । अनन्तानुबन्धिवजनां कपायाणामन्यतमस्य च क्रोधादित्रिकस्य । क्रोधमानमायालोभा हि युगपन्नोदयमायान्ति, किन्तु क्रमेणैव । केवलमेकस्मिन्नप्रत्याख्यानादिके क्रोधादित्रि के उदीयमाने शेषा अपि क्रोधादय उदयमायान्ती - त्यन्यतमक्रोधादित्रिकग्रहणम् । तथा दशानां योगानामन्यतमो योगः । आहारकद्विकं यत्र न भवत्येव । अनन्तानुबन्धिनामनुदय एव च दश बन्धहेतुभेदाः संभवन्ति । तदनुदयश्च यः सम्यग्दृष्टिः प्रथमतोऽनन्तानुबन्ध्युगलनं कृत्वैव विश्रान्तो, न मिथ्यात्वादिक्षयाय तथाविधसामग्र्य भावादुद्युक्तवान् ततःकालान्तरे मिध्यात्वं गतस्तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिन उपचिनोति । तेषु चोपचीयमानेषु प्रतिसमयं शेषचारित्रमोहप्रकृतिदलिकं संक्रमयति । संक्रमय्य चाऽनन्तानुबन्धितया परिणमयति । ततो यावन्न संक्रमावलिका [न]तिक्रामति तावत्तस्य मिथ्यादृष्टेरपि सतो [ 'नन्तानुबन्ध्यनुदयो ? ] भवति । अनन्तानुबन्ध्युदयाभावे च मिध्यादृष्टेर्मरणं सत्कमादिग्रन्थेषु प्रतिषिद्धं ततो भवान्तरगमनसम्भविनो वैक्रियमिश्रौदारिक मिश्रकार्मणकाययोगा न भवन्तीति दशानां योगा Page #24 -------------------------------------------------------------------------- ________________ नामन्यतमो योग इत्युक्तम् । अनन्तानुबन्धिभयजुगुप्साश्च विकल्पितोदया इति तदुदयाभावे जघन्यपदे दश ब्न्ध्हेत्व्ः। अत्र मिथ्यात्वमवान्तरभेदापेक्षया पञ्चधा । ते च पञ्चापि भेदा एकैकस्मिन् कायघाते सम्भवन्तीति षट् पञ्चभिर्गुण्यन्ते जाता त्रिंशत् । ते चैकैकस्मिन् इन्द्रियाऽसंयमे प्राप्यन्ते; इन्द्रियाऽसंयमाश्च पञ्च, मनोऽसंयमस्त्वेतदन्तर्गतत्वादेव न पृथग विवक्षितः; ततः त्रिंशता पञ्च गुण्यन्ते, जातं सार्द्धशतम् । इदं च सार्द्ध शतमेकैकस्मिन् युगले प्राप्यते इति सार्द्धशतेन द्वे गुण्यते, जातानि त्रीणि शतानि । अमूनि चैकैकस्मिन् वेदे सम्भवन्ति, वेदाश्च त्रय इत्येतैत्रिभिः शतैस्त्रयो गुण्यन्ते, जातानि नव शतानि । तानि चैकैकस्मिन् क्रोधादित्रिके प्राप्यन्ते, क्रोधादयश्च चत्वार इति चत्वारो नवभिः शतैर्गुण्यन्ते, जातानि पत्रिंशच्छतानि । तानि च प्रत्येकमेकैकस्मिन् योगे सम्भवन्ति, योगाश्च दशेति दश षत्रिशच्छतैर्गुण्यन्ते, जातानि षट्त्रिंशत्सहस्राणि । एतावन्तो दशानां बन्धहेतूनां भङ्गाः । त एव प्रागुक्ता दश भयप्रक्षेपादेकादश । तत्र च भङ्गाः प्रागुक्तप्रमाणाः -36000 / अथवा जुगुप्साप्रक्षेपादेकदे(काद) श । अत्रापि भङ्गास्तु (स्ता) वन्त एव 36000 / अथवाऽनन्तानुबन्ध्यन्यतमक्रोधादिप्रक्षेपादेकादश । अनन्तानुबन्ध्युदये च योगास्त्रयोदश भवन्तीति कपायगुणनतो लब्धानि षत्रिंशच्छतानि त्रयोदशभिर्गुण्यन्ते, जातानि षट्चत्वारिंशत्सहस्राण्यटशताधिकानि । अथवा षण्णां कायघातानामन्यतमः कायघात इति यत् प्रागुक्तं तदिह न गृह्यते, किन्तु पृथिव्याद्यन्यतमकायवधद्वयं प्राणिभेदेन तद्वयपरोपणभेदाश्रयणादित्येकादश भवन्ति । षण्णां च पदानां द्विकसंयोगे भङ्गाः पञ्चदश । Page #25 -------------------------------------------------------------------------- ________________ ततो मिथ्यात्वभेदैः पञ्चभिः पञ्चदश गुण्यन्ते, जाता पञ्चसप्ततिस्तया पञ्चेन्द्रियाणि गुण्यन्ते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि । तैयुगलद्विकं गुण्यते, जातानि सप्त शतानि पञ्चाशदधिकानि । तैस्त्रयो वेदा गुण्यन्ते, जातानि द्वाविंशति शतानि पश्चाशदधिकानि । तैः कषायचतुष्टयं गुण्यते, लब्धानि नव सहस्राणि । तानि चैकैकस्मिन् योगे प्राप्यन्त इति तैर्दशानां या (यो) गानां गुणने जातानि नवतिसहस्राणि । सर्वसङ्ख्यया मिथ्यादृष्टावेकादशवन्धहेतुभङ्गानां द्वे लक्षे अष्टाशीतिसहस्राणि 288000 / त एव पूर्वोक्ता दश बन्धहेतयो भयजुगुप्साप्रपाद् द्वादश । तत्र भङ्गाः प्राग्वत् पटत्रिंशत्सहस्राणि । अथवाऽनन्ता नुबन्धि-भयप्रक्षेपावादश, [अनन्तानुवन्ध्युदये च योगास्त्रयोदशेत्यत्र भङ्गाः षट्चवारिंशत्सहस्राण्यष्टशताधिकानि । यद्वाऽनन्तानुवन्धि-जुगुप्साप्रक्षेपाद् द्वादश, अत्राप्येतावन्त एव भङ्गाः 46800 / अथवा कायत्रयवधग्रहाद् द्वादश । पण्णां च पदानां त्रिकसंयोगे विंशतिभङ्गास्ततः पञ्चभिमिथ्यावभेदै (:) कायवथा विंशतिगुण्यन्ते, जातं शतं; तेन पञ्चेन्द्रियाऽसंयमगुणने पञ्च शतानि; तैयुगलद्विकगुणंते(णने)न सहस्रं तेन वेदत्रयगुणने सहस्रत्रयं; तेन कषायचतुष्टयगुणने द्वादश सहस्राणि; तैर्योगदशकताडने जातं लक्षमेकं विंशतिसहस्राधिकम् । अथवा कायद्वयवध-भयप्रक्षेपाद् द्वादश । तत्र भङ्गा नवतिसहस्राणि । एवं जुगुप्सा-कायद्वयवधेऽपि प्रक्षिप्ते ज्ञेयम् । अथवाऽनन्तानुवन्धी(न्धि) - कायद्वयवधप्रक्षेपे द्वादश । तत्र च कषायताडनलब्धानां नवसहस्राणां त्रयोदशयोगैर्गुणने भङ्गसङ्ख्या लक्षमेकं सप्तदश च सहस्त्राणि । सर्वसङ्ख्यया द्वादशहेतुभङ्गाः पञ्च लक्षाः षट्चखारिंशत्सहस्राणि पट्शतानि च । Page #26 -------------------------------------------------------------------------- ________________ ___ पूर्वोक्तेषु दशसु बन्धु(न्ध)हेतुषु भय-जुगुप्सा-'नन्तानुबन्धिप्रक्षेपात् त्रयोदश भवन्ति । अनन्तानुवन्ध्युदये च योगास्त्रयोदशेति प्राग्वल्लब्धानि षट्चत्वारिंशत्सहस्राण्यष्टौ च शतानि । यदा कायचतुष्टयवधपरिग्रहा(t ) tryodsh। षण्णां च पदानां चतुष्कसंयोगे भङ्गाः पञ्चदशेति पञ्चदशाद्यङ्कताडने नवतिसहस्राणि भङ्गाः । अथवा भय-कायत्रयवधप्रक्षेपे त्रयोदश । त्रिकसंयोगे च भङ्गा विंशतिरिति प्राग्वल्लब्धं विंशतिसहस्राधिकं लक्षम् । एवं जुगुप्साकायत्रयवधेऽपि प्रक्षिप्ते द्रष्टव्यम् । यद्वाऽनन्तानुवन्धि-कायत्रयवधपरिग्रहे त्रयोदश । तत्र भङ्गा लक्षं पट्रपञ्चाशत्सहस्राधिकम् । यद्वा जुगुप्सा-भयकायद्वयंव(यव)धप्रक्षेपे त्रयोदश । तत्र भङ्गा नवतिसहस्राणि । त(भ)या -'नन्तानुवन्थि-कायद्वयवधप्रक्षेपाढा त्रयोदश । तत्र भङ्गानां लक्षं सप्तदशसहस्राधिकम् । एवमनन्तानुबन्धि-जुगुप्सा-कायद्वयवधपरिग्रहेऽपि । संख्या(ख्य)या त्रयोदशवन्धहेतुभगा अष्टौ लक्षाः पट्पञ्चाशत्सहस्राणि चाष्टशताधिकानि । त एव दश बन्धहेतवः कायपश्चकवधपरिग्रहे चतुदश भवन्ति । पण्णां च कायानां पञ्चसंयोगे भङ्गाः षट् । ततोका('ङ्का)नां गुणने भङ्गाः षत्रिंशत्सहस्राणि । अथवा कायचतुष्टयवध-भयपरिग्रहे चतुर्दश । षण्णां च चतुष्कसंयोगे भङ्गाः पञ्चदशेति पञ्च (?) पञ्चदशाधङ्कमेने(ताडने)भङ्गा नवतिसहस्राणि । एवं कायचतुष्टयवध-जुगुप्सापरिग्रहेऽपि । यद्वा कायचतुष्टयवधाऽनन्तानुबन्धिपरिग्रहे चतुर्दश । अनन्तानुबन्ध्युदये च योगास्त्रयोदशेति भङ्गा लक्षमेकं सप्तदश च सहस्राणि । यहा कायत्रयवध-भय-जुगुप्सोपादानाचतुर्दश । कायत्रयसंयोगे च भङ्गा विंशतिरिति लब्धं प्राग्यद्विशत्युत्तरं लक्षम् [विंशतिसहस्रोत्तरं लक्षम् ] / यद्वा कायत्रयवध-भया Page #27 -------------------------------------------------------------------------- ________________ 'नन्तानुबन्धिग्रहणातुच्चतुर्दश । तत्र भगानां षट्पञ्चाशत्सहस्राधिक लक्षम् । एवं कायत्रयवध-जुगुप्साऽनन्तानुबन्धिपरिग्रहेऽपि । अथवा कायद्वयवध-भय-जुगुप्सा-'नन्तानुवन्धिपरिग्रहे चतुर्दश । तत्र भङ्गानां प्राग्वत् सप्तदशसहस्रोत्तरं लक्षम् । सर्वसङ्ख्यया चतुर्द शबन्धहेतुभगा अष्टा लक्षा द्वयशीतिश्च सहस्राणि । त एव दश षट्कायवधोपादाने पञ्चदश भवन्ति । ' षण्णां च कायानां पटकसंयोगे भङ्ग एकः । ततः पञ्चैकाद्य ताडने भङगाः षट् सहस्राणि । यदि वा भयको(का)य पञ्चकवधपरिग्रहे पञ्चदश । तत्र प्राग्वद् भङ्गाः पत्रिंशत्सहस्राणि । एवं जुगुप्सा-कायपञ्चकवधपरिग्रहेऽपि । अथवा कायपश्चकवधाऽनन्तानुबन्ध्युपादाने पञ्चदश । तत्र योगाः त्रयोदशेति भङगानी (?ङ्गाः) पट्चत्वारिंशत्सहस्राण्यष्टौ च शतानि । यद्वा कायचतुष्टयवध-भय-जुगुप्सापरिग्रहे पञ्चदश । तत्र भङ्गा नवतिसहस्राणि । कायचतुष्टयवध--भयाऽनन्तानुवन्धिप्रक्षेपाहा पञ्चदश । तत्र भङ्गानां सप्तदशसहस्रोत्तरं लक्षम् । एवं काय चतुष्टयवध-जुगुप्साऽनन्तानुवन्धिप्रक्षेपेऽपि । कायत्रयवध-भयजुगुप्सा-'नन्तानुबन्धिप्रक्षेपेऽपि पञ्चदश । तत्र भङ्गानां पट्पञ्चाशत्सहस्राधिक लक्षम् । सर्वसत्यया पञ्चदशवन्धहेतुभङ्गानां लक्षपट्कमष्टचत्वारिंशच्छताधिकम् । त एव दश कायषट्कवध-भयप्रक्षेपात् पोडश । तत्र भङ्गाः पट्सहस्राणि । एवं कायप(क)वध-जुगुप्साप्रक्षेपेऽपि । षट्कायवधाऽनन्तानुबन्धिप्रक्षेपेऽपि षोडश । तत्र भङ्गा अष्टसप्ततिशतानि । कायपश्चकवध-भय-जुगुप्साप्रक्षेपे वा षोडश ! तत्र भङ्गाः पत्रिंशत्सहस्राणि । यद्वा कायपञ्चकवध-भया-5 नन्तानुबन्धिप्रक्षेपे षोडश । तत्र भङ्गाः पट्चत्वारिंशत्सहस्राण्यष्टौ Page #28 -------------------------------------------------------------------------- ________________ च शतानि । एवं कायपश्चकवध-जुगुप्साऽनन्तानुबन्धिप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्साऽनन्तानुबन्ध्युपादाने षोडश । तत्र भङ्गानां सप्तदशसहस्राधिक लक्षम् । सर्वसङ्खयया पोडशबन्धहेतुभङ्गा द्वे लक्षे षट्षष्टिसहस्राणि चत्वारि शतानि । त एव दश कायषट्कवध-भय-जुगुप्साग्रहणे सप्तदश स्युः । तत्र भङ्गाः षटू सहस्राणि । यद्वा षट्कायवध-भिया] नन्तानुबन्धिग्रहणे सप्तदश । तत्र भङ्गाः प्राग्वदष्टसप्ततिशतानि । एवं षट्कायवध-जुगुप्सा-'नन्तानुवन्धिप्रक्षेपेऽपि । अथवा कायपञ्चकवध-भय-जुगुप्सा-'नन्तानुबन्धिप्रक्षेपे सप्तदश । तत्र भङ्गानां षट्चत्वारिंशत्सहस्राण्यष्टौं च शतानि । सर्वसङ्ख्यया सप्तदशबन्धहेतुभङ्गानामष्टषष्टिसहस्राणि चतु:शताधिकानि । त एव दश षट्कायवध-भय-जुगुप्सा-'नन्तानुवन्धिप्रक्षे[प]'ष्टादश । तत्र भङ्गानामष्टसप्ततिशतानि । सर्वसङ्ख्यया मिथ्यादृष्टौ बन्धहेतुभङ्गाश्चतुशिल्लक्षाः सप्तसप्ततिसहस्राणि षट्शतानि च । भाविता मिथ्यादृष्टौ वन्धहेतुभङ्गाः ॥ अथ सासादने भाव्यन्ते । - तत्र च त्रिभिवदैत्रयोदश योगा गुण्यन्ते, जाता एकोनचत्वारिंशत् । तत एकरूपमपसार्यते; यतः सासादनभावं प्राप्तस्य नपुंसकवेदोदये वैक्रियमिश्रः काययोगो न सम्भवति वैक्रियमिश्रो हि काययोगः कार्मणेन सह विवक्षितः, स च नपुंसकवेदोदये नरकभवोत्पत्तौ प्राप्यते, नान्यत्रसासादनभावं प्राप्तश्च नरकंन] यातीति स्थिता अष्टत्रिंशत् । ते पइभिः कायवधैगुण्यन्ते, जातमष्टाविंशं शतद्वयम् । तत् पञ्चभिरिन्द्रियाऽसंयमैगुण्यते, जातान्येकादशशतानि चत्वारिंशदधिकानि । Page #29 -------------------------------------------------------------------------- ________________ 12 तानि युगलद्विकेन गुण्यन्ते, जातानि द्वाविंशतिशतान्यशीत्यधिकानि । तानि कषायचतुष्टयेन गुण्यन्ते, जातानि विंशत्यधिकान्येकविंशति(?न्येकनवति )शतानि । एतावन्तो दशवन्धहेतूनां सासादने भङ्गाः । त एव दश बन्धहेतवः कायद्वयवधपरिग्रहादेकादश । तत्र पण्णां कायानां द्विकसंयोगे भङ्गाः पञ्चदश, तान् कायवधस्थाने स्थापयित्वोक्तक्रमेणाङ्कताडने द्वाविंशतिसहस्राण्यष्टशताधिकानि लभ्यन्ते । अथवा त एव दश भयप्रक्षेपादेकादश, तत्र भङ्गाः प्राग्वदेकनवतिशतानि विंशत्यधिकानि । एवं जुगुप्साप्रक्षेपेऽपि । सवसङ्खयगैकादशबन्धहेतूनां भङ्गा एकचत्वारिंशत्सहस्राणि चत्वारिंशदधिकानि । __ta एव दश कायत्रयवधपरिग्रहे द्वादश । त्रिकसंयोगे च भङ्गा विंशतिरिति तदन्धितोक्ताङ्कताडने लब्धानि त्रिंशत्सहस्राणि चतुःशताधिकानि । अथवा भयकायद्वयवधोपादाने द्वादश, तत्र भङ्गा अष्टशताधिकानि द्वाविंशतिसहस्राणि । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा भय-जुगुप्माप्रक्षेपाद् द्वादश, तत्रैकविंशति (नवति) शतानि viNshtydhikaani| भङ्गानां च सर्पसङ्ख्यया द्वादशवन्धहेतुभङ्गाः पञ्चाशीतिसहस्राणि विशं च शतम् । त एव दश कायचतुष्टयवधपरिग्रहे त्रयोदश । चतुष्कसंयोगे च भङ्गाः पञ्चदशेति प्राग्वद् गुणने भङ्गा द्वाविंशतिसहस्राण्यष्टौ च शतानि । अथवा भयकायत्रयवधप्रक्षेपात् त्रयोदश । तत्र भङ्गानां त्रिंशत्सहस्राणि चतुःशताधिकानि । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायद्वयवध--भय-जुगुप्साप्रक्षेपे tryodsh। तत्र भङ्गा द्वाविंशतिसहस्राण्यष्टौ च Page #30 -------------------------------------------------------------------------- ________________ शतानि । सर्वसङ्ख्यया त्रयोदशबन्धहेतुभङ्गाः चतुःषष्टिशताधिकं लक्षम् । ते चैव दश कायपञ्चकवधग्रहणे चतुर्दश । पञ्चकसंयोगे च भङ्गाः षड्, इति तद्युक्तप्रागुक्ताङ्काभ्यासे भङ्गानामेकनवतिशतानि विंशत्यधिकानि । अथवा कायचतुष्टयवध--भयप्रक्षेपे चतुर्दश । तत्र भङ्गानां द्वाविंशतिसहस्राणि शताष्टकं च । एवं कायचतुष्टयवध-जुगुप्साप्रक्षेपेऽपि । कायत्रयवध-भय-जुगुप्साप्रक्षेपे वा चतुर्दश । तत्र भङ्गास्त्रिंशत्सहस्राणि चत्वारि च शतानि । सर्वसङ्ख्यया चतुदशवन्धहेतुभङ्गाः पञ्चाशीतिसहस्राणि विशं च शतम् । त एव दश कायषट्रकवधप्रक्षेपे पञ्चदश । पटसंयोगे चैक एव भङ्गः, ततः प्रागुक्तविधिना भङ्गाः पञ्चदशशतानि विंशत्यधिकानि । अथवा कायपञ्चकवध-भयप्रक्षेपे पञ्चदश । तत्र भङ्गा एकनवतिशतानि विंशत्यधिकानि । एवं कायपञ्चकवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्सा प्रक्षेपात् पञ्चदश । पण्णां चतुष्कसंयोगे च भङ्गाः पञ्चदशेति तद्युक्तप्रागुक्ताङ्कताडने भङ्गा द्वाविंशतिसहस्राण्यष्टौ च शतानि । सर्वसङ्ख्यया पञ्चदशवन्धहेतुभगा द्विचत्वारिंशत्सहस्राणि पष्टयधिकानि च पञ्च शतानि । त एव दश कायपट्कवध-भयप्रक्षेपे पोडश । तत्र पञ्चदशशतानि विशानि (?विंशत्यधिकानि) भङ्गानाम् । एवं कायकषटकवध-जुगुप्साप्रक्षेपेऽपि । अथवा कायपञ्चकवध भय-जुगुप्साप्रक्षेपे पोडश । पण्णां च पञ्चकसंयोगे भङ्गा एकनवतिशतानि विंशत्युत्तराणि । सर्वे पोडशबन्धहेतुभङ्गा द्वादशसहस्राणि पष्टयधिकशताधिकानि (shtaani)| Page #31 -------------------------------------------------------------------------- ________________ ta eva daza कायषट्रकवध-भय-जुगुप्साप्रक्षेपात् सप्तदश । तत्र भङ्गाः पञ्चदशशतानि विशत्युत्तराणि । सर्वसङ्ख्यया सासादने बन्धहेतुभङ्गा लक्षत्रय त्र्यशीतिसहस्राणि चत्वारिंशच्च । भाविताः सासादने बन्धहेतुभङ्गाः । अथ मिश्रे ते भाव्यन्ते । तत्र सासादनो [दिता ] दशाऽनन्तानुवन्ध्युदयरहिता जघन्यतो नव पर्यवस्यन्ति । योगाश्चात्र दश; मिश्रे मरणाभावेन वैक्रियमिश्रौदारिकमिश्रकामणकाययोगाऽसम्भवात् । तत इयमङ्कस्थापना 10, 4, 3, 2, 5, 6 / अमीषामङ्कानामभ्यासे जातानि द्विसप्ततिशतानि । एतावन्तः सम्यगमिथ्यादृष्टेर्नवबन्धहेतु भङ्गाः ॥ त एव नव कायद्वयवधप्रक्षेपे दश । द्विकसंयोगश्च पञ्चदशभेद इति तद्युक्तोक्ताङ्कगुणने जातान्यष्टादशसहस्राणि । अथवा भयप्रक्षेपाद् दश । तत्र भङ्गाः प्राग्वद् द्विसप्ततिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वसङ्ख्यया देशबन्धहेतुभङ्गा द्वात्रिंशत्सहस्राणि चत्वारि च शतानि ॥ त एव नव कायत्रयवधप्रक्षेपादेकादश । त्रिकसंयोगे षण्णां विंशतिभङ्गा इति तद्युक्तोक्ताङ्कताडने भङ्गाश्चतुर्विशतिसहस्राणि । यद्वा कायद्वय वध-भयप्रक्षेपादेकादश । तत्र षण्णां द्विकसंयोगे पञ्चदशभेदनिष्पत्तेरष्टादशसहस्राणि भङ्गानाम् । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । अथवा भय-जुगुप्साप्रक्षेपादेकादश । तत्र भङ्गा द्विसप्ततिशतानि । सर्वसङ्ख्ययैकादशबन्धहेतुभङ्गाः सप्तषष्टिसहस्राणि शतद्वयाधिकानि । त एव नव कायचतुष्टयवधप्रक्षेपे द्वादश । त्रिकसंयोगे च विंशतिर्भङ्गा इत्यत्र भङ्गानां चतुर्विंशतिसहस्राणि । [अत्रैवं पाठः सम्भाव्यतेः- त एव नव कायचतुष्टय Page #32 -------------------------------------------------------------------------- ________________ 15 वधप्रक्षेपे द्वादश । 1एण्णां च चतुःसंयोगे भङ्गाः पञ्चदशेति तद्युक्तोक्ताङ्कताडने जातान्यष्टादशसहस्राणि भङ्गानाम् । यद्वा कायत्रयवध-भयप्रक्षेपे dvaadsh। त्रिकसंयोगे च विंशतिभङ्गा इत्यत्र भङ्गानां चतुर्विंशतिसहस्राणि । ] एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । यदि वा कायद्वयवध-भय-जुगुप्साप्रक्षेपाद् द्वादश । तत्र भङ्गानामष्टादश सहस्राणि । सर्वसङ्ख्यया द्वादशवन्धहेतुभङ्गाश्चतुरशीतिसहस्राणि । त एव नव कायपञ्चकवधप्रक्षेपे त्रयोदेश । पञ्चभिः पण्णां योगे भङ्गाश्च पडिति भङ्गानामिह द्विसप्ततिशतानि । यहा कायचतुष्टयवध-भयप्रक्षेपात् त्रयोदश । तत्र चतुष्कसंयोगीयपञ्चदशभङ्गभङ्गानामष्टादेशसहस्राणि । एवं कायचतुष्टयवध जुगुप्साप्रक्षेपेऽपि । अथवा कायत्रयवध-भय-जुगुप्साप्रक्षेपे त्रयोदश । पण्णां त्रिकसंयोगे च विशतिर्भङ्गा इतीह भङ्गानां चतुर्विशतिसहस्राणि । सर्वे त्रयोदश[बन्ध] हेतुभङ्गाः सप्तषष्टिसहस्राणि द्वे च शते । त एव नव कायषड्वधप्रक्षेपे cturdsh। षट्रकसंयोगे चैक एव भङ्ग इत्युक्ताङ्काभ्यासजभङ्गानां द्वादशशतानि । यद्वा कायपञ्चकवध-भयप्रक्षेपे चतुर्दश । तत्र पञ्चकसंयोगे षड्भङ्गलाभाद् भगा द्विसप्ततिशतानि । एवं कायपञ्चकवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्साप्रक्षेपाचतुर्दश) षण्णां चतुष्कसंयोगेच भङ्गाः पञ्चदशेत्यष्टादशसहस्राणीह भ्न्ग्गाः। सर्वे चतुदशवन्धहेतुभङ्गास्त्रयस्त्रिंशत्सहस्राणि पट् च शतानि । त एव नव कायषड्वध-भयप्रक्षेपे पञ्चदश । षट्रकसंयोगे भङ्गैक्याद् भङ्गानामत्र द्वादश शतानि । एव कायषट्रकवध-जुगुप्साप्रक्षेपेऽपि । अथवा कायपञ्चकवध-भय-जुगु Page #33 -------------------------------------------------------------------------- ________________ 16 प्साप्रक्षेपे पञ्चदश । तत्र षण्णां पञ्चकसंयोगे भङ्गपट्रकमिति भङ्गानां dvispttishtaani| सर्वसङ्ख्यया पञ्चदशहेतुभङ्गाः pnnnnvtishtaani| __ त एव नव कायषट्कवधभय-जुगुप्साप्रक्षेपे पोडश । भङ्गाश्चात्र द्वादश शतानि । सर्व सङ्कलनया मिश्रे वन्धहेतुभङ्गा लक्षत्रयं चतुर्विशतिशतानि च । भाविताः सम्यगमिथ्यादृष्टौ बन्धहेतुभङ्गाः ॥ अथाऽविरतसम्यग्दृष्टौ नवाद्याः पोडशान्तास्ते भाव्यन्ते । -अत्र नव प्राग्वदेव, परं योगास्त्रयोदश भवन्ति । परलोकगमनस्याप्यत्र सम्भवात् । ते त्रिभिर्वे दैस्ताड्यन्ते, जाता एकोनचत्वारिंशत् । ततो रूपचतुष्टयमपसायते; यतोऽविरतसम्यग्दृष्टेः स्त्रीवेदोर्3हये वेक्रियमिश्र-कार्मणकाययोगौ न भवतः; वैक्रियमिश्रकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । उक्तं च सप्ततिकाचूर्णी वैक्रियमिश्रयोगे कार्मणयोगे चैतस्य वेदद्वारे भङ्गचिन्तायाम् : "एत्थ इत्थिवेदो ण लब्भइ । कहं ? / इथिवेअगेसु ण उववज्जइत्ति कौ । " प्रायोवृत्त्या चैतदुक्तं, स्त्रीवेदिष्वपि कदाचित्तदुत्पादाद् ; उक्तं च सप्ततिकाचूर्णावेव- "कयाइ होज्ज इथिवेअगेसुत्ति|" तथा स्त्रीवेदोदये नपुंसकवेदोदये चौदारिकमिश्रो न भवति; तिर्यग्मनुष्येषु स्त्रीवेद-नपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादा[ भावात् । तदपि प्रायोवृत्त्योक्तं, तेन न मल्लिस्वाम्यादिभिर्व्यभिचारः । तत एकोनचत्वारिंशतश्चतुटयापनयने पञ्चत्रिंशदवशिष्यते (न्ते)| तैः कायवधपटकगुणने दशोत्तरं शतद्वयम् । तेनेन्द्रियाऽसंयमपञ्चकगुणने पञ्चाशदधिका Page #34 -------------------------------------------------------------------------- ________________ 17 दशशती । तया युगलद्विकगुणने जातान्येकविंशतिशतानि । तैः कपायचतुष्टयगुणने चतुरशीतिशतानि । एतावन्तो नववन्धहेतवः ( हेतुभङ्गाः ? ) / त एव नव कायद्वयवधप्रक्षेपे दश । पण्णां द्विकसंयोगे भङ्गाः पञ्चदशेति तान् कायस्थानेऽवस्थाप्योक्ताङ्कताडने एकविंशतिसहस्रास्तत्र भङ्गाः । अथवा भयप्रक्षेपे दश । तत्र भङ्गाः प्राग्वचतुरशीतिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वसङ्कलने दशबन्धहेतुभङ्गाः सप्तत्रिंशत्सहस्राण्यष्टौ च शतानि । त एव नव कायत्रयवधप्रक्षेपादेकादश । षण्णां त्रिकसंयोगे च विशतिर्भङ्गा इत्यत्र भङ्गानामष्टाविंशतिसहस्राणि । अथवा कायद्वयवध-भयप्रक्षेपे एकादश । तत्र भङ्गा एकविंशतिसहस्राणि । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा भयजुगुप्साप्रक्षेपादेकादश । तत्र कायस्थाने पडेवेति भङ्गाश्चतुरशीतिशतानि । सर्वसङ्ख्ययैकादशबन्धहेतुभङ्गा अष्टसप्ततिसहस्राणि चत्वारि शतानि च । त एव नव कायचतुष्टयवधप्रक्षेपे द्वादश । तत्र चतुकसंयोगे भङ्गाः पञ्चदशेति तयुक्तप्रागुक्ताङ्कगुणने भङ्गानामेकविंशतिसहस्राणि । अथवा कायत्रयवध-भयप्रक्षेपे द्वादश । तत्र कायस्थाने विंशतिरिति प्राग्वद् भङ्गा अष्टाविंशतिसहस्राणि । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायद्वयवध-भय-जुगुप्सा प्रक्षेपाद् द्वादश । तत्र कायस्थाने पञ्चदशेति प्राग्वद् भङ्गानामेकविंशतिसहस्राणि । सर्वसङ्ख्यया द्वादशवन्धहेतुभङ्गा अष्टनवतिसहस्राणि । त एव नव कायपञ्चकवधप्रक्षेपात् त्रयोदश । पण्णां पञ्चकसंयोगे च पडिति भङ्गा इह चतुरशीतिशतानि । यद्वा Page #35 -------------------------------------------------------------------------- ________________ 18 काय चतुष्टयवध-भयप्रक्षेपात् त्रयोदश । तत्र कायस्थाने पञ्चदशेति भङ्गानामेकविंशतिसहस्राणि । एवं कायचतुष्टयवधजुगुप्साक्षेपेऽपि । अथवा कायत्रयवध - [ भय ] जुगुप्साप्रक्षेपे [योदश । ] तत्र कायस्थापने ( स्थाने) विंशतिरिति प्राज्ञद् भङ्गा अष्टाविंशतिसहस्राणि । सर्वे त्रयोदशबन्धहेतुभङ्गा अष्टसप्ततिसहस्राणि चतुःशताधिकानि । त एव नव कायषट्कवधप्रक्षेपाच्चतुर्दश । तत्र कायस्थाने षटुकसंयोगीयो भङ्ग एक इति प्राग्वदङ्कगुणने भङ्गाचतुर्दशशतानि । अथवा कायपञ्चकवधभयप्रक्षेपाच्चतुर्दश । तत्र पञ्चकसंयोगे भङ्गषट्कमिति प्राग्वद् भङ्गानां चतुरशीतिशतानि । एवं कायपञ्चकवध - जुगुप्साप्रक्षेपेऽपि । यहा कायचतुष्टयवध भय - जुगुप्साप्रक्षेपाच्चतुर्दश । अत्र चतुष्कसंयोगे भङ्गाः पञ्चदशेति प्राग्वदङ्कताडने भङ्गा एकविंशतिसहस्राणि । सर्वमीलने चतुर्दशबन्धहेतुभङ्गा एकोनचत्वारिंशत्सहस्राणि द्वे च शते । तएव नव कायषट्कवध - भयप्रक्षेपात् पञ्चदश । अत्र षट्कसंयोगे भक्यात् प्राग्वदङ्काभ्यासे भङ्गाचतुर्दश शतानि । एवं कायषड्वधजुगुप्साप्रक्षेपेऽपि । यद्वा कायपञ्चकवध-भयजुगुप्साप्रक्षेपे पञ्चदश । अत्र पञ्चकसंयोगे षड्भङ्गया भङ्गानां चतुरशीतिशतानि । सर्वे पञ्चदशबन्धहेतुभङ्गा एकादशसहस्राणि शतद्वयं च । तेष्वेव नवसु कायषटुकवध-भय- जुगुप्साप्रक्षेपे षोडश । तत्र भङ्गाश्चतुर्दशशतानि । सर्वसङ्घययाऽविरतसम्यग्दृष्टौ भङ्गानां लक्षत्रयं द्विपञ्चाशत्सहस्राण्यष्टौ च शतानि । भाविता अविर - तसम्यग्दृष्टौ बन्धहेतुभङ्गाः ॥ अथ देशविरतेऽष्टादयश्चतुर्दशान्तास्ते ख्याप्यन्ते । तत्र Page #36 -------------------------------------------------------------------------- ________________ देशविरते कायवधाः पञ्च, त्रसकायवधप्रत्याख्यानात् । योगाचैकादश, कार्मणौदारिकमिश्राहारकद्विकानामसम्भवात् , इत्यप्रत्यारव्यानवर्जेष्वष्टसु बन्धहेतुषु कायवधपञ्चकं पञ्चभिरिन्द्रिथाऽसंयमैगुण्यते, जाता pnycviNshtiH। सा युगलद्विकेन गुण्यते, जाता पश्चाशत् । तया वेदत्रिकं गुण्यते, लब्धं सार्द्धशतम् । तत् कपायचतुष्टयेन गुण्यते, जातानि षट् शतानि । तान्येकादशभिओगेर्गुण्यन्ते, जातानि षट्पष्टिशतानि । एतावन्तोऽष्टबन्धहेतुभङ्गाः । त एवाऽष्टौ कायद्वयवधप्रक्षेपान्नव । पञ्चानां च कायानां द्विकसंयोगे भङ्गा दशेति कायस्थाने दशस्थापनया प्राग्वदङ्कगुणने भङ्गानां त्रयोदशसहस्त्री द्विशती च । अथवा भयप्रक्षेपानव । तत्र कायस्थाने पञ्चैवेति भङ्गानां षट्पष्टिशतानि । एवं जुगुप्साप्रक्षेपेऽपि । सर्वे नवबन्धहेतुभङ्गाः चतुःशताधिकषड्विंशतिसहस्राणि । त एवाऽष्टौ कायत्रयवधप्रक्षेपाद् दश । पञ्चानां त्रि(क) संयोगे च दशभङ्गीति भङ्गानामिह त्रयोदशसहस्री द्विशती च । अथवा काय[द्वय]वध-भयप्रक्षेपाद् दश । अत्र पश्चानां द्विसंयोगे भङ्गा दशेति भङ्गानां त्रयोदशसहस्री द्विशती च । एवं कायद्वयवध-जुगुप्साप्रक्षेपेऽपि । एवं भय-जुगुप्साप्रक्षेपाद् दश । तत्र कायस्थाने पञ्चवेति भङ्गानां षट्रषष्टिशतानि । सर्वसङ्ख्यया दशबन्धहेतुभङ्गाः षट्चत्वारिंशत्सहस्राणि शतद्वयाधि-- कानि । त एवाऽष्टौ कायचतुष्टयवधप्रक्षेपादेकादश । अत्र पञ्चानां चतुष्कसंयोगे पञ्च भङ्गाः प्राप्यन्त इति प्राग्वद् गुणने भङ्गाः षट्षष्टिशतानि । [अथवा कायत्रयवध-भयप्रक्षेपादेकादश । अत्र Page #37 -------------------------------------------------------------------------- ________________ कायभङ्गा दशेति प्राग्वद् भङ्गानां त्रयोदशसहस्री द्विशती च । एवं कायत्रयवध-जुगुप्साप्रक्षेपेऽपि । ] अथवा कायत्र(द्व)यवध -भय-जुगुप्सोपादाने एकादश । अत्रापि कायस्थाने दशैवेति भङ्गानां त्रयोदशसहस्री द्विशती c। सर्वसङ्ख्ययैकादशवन्धहेतुभङ्गाः षट्चत्वारिंशत्सहस्राणि शतद्वयाधिकानि । त एवाऽष्टौ कायपञ्चकवधग्रहणे द्वादश । तत्र पञ्चानां पञ्चसंयोगे भङ्ग एक इति प्राग्वदङ्काभ्यासे भङ्गानां त्रयोदशशतानि विंशत्युत्तराणि । यद्वा कायचतुष्टवध[भय] prkssepaadvaadsh| तत्र पश्चानां चतुष्कसंयोगे भङ्गाः पञ्चेति प्राग्वदङ्काभ्यासे भङ्गानां षट्पष्टिशतानि । एवं कायचतुष्टवध-जुगुप्साक्षेपेऽपि । अथवा कायत्रयवध-जुगुप्सा-भयप्रक्षेपे द्वादश । तत्र पश्चानां त्रिकसंयोगे दशेति त्रयोदशसहस्री द्विशती च भङ्गानाम् । सर्वसङ्कलने द्वादशबन्धहेतुभङ्गाः सप्तविंशतिसहस्राणि सप्तशतानि विंशतिश्च । त एवाऽष्टौ कायपञ्चकवध-भयप्रक्षेपात् त्रयोदश । अत्र पञ्चानां पञ्चकसंयोगे भङ्ग एक इति भङ्गानां त्रयोदशशतानि विंशतिश्च । एवं कायपञ्चकवध-जुगुप्साप्रक्षेपेऽपि । यद्वा कायचतुष्टयवध-भय-जुगुप्सोपादाने त्रयोदश । तत्र कायस्थाने पञ्चेति भङ्गानां पटूपष्टिशतानि । सर्वसङ्ख्यया त्रयोदशबन्ध.. हेतुभगा द्विनवतिशतानि चत्वारिंशञ्च । त एवाऽष्टौ कायपञ्चकबध-भय-जुगुप्साप्रक्षेपाचतुर्दश । तत्र कायस्थाने एक इति भङ्गास्त्रयोदशशतानि विशतिथ । सर्वसङ्ख्यया देशविरतबन्धहेतुभङ्गा लक्षमेकं त्रिपष्टिसहस्राणि पटूशती चाऽशीत्यधिका । उक्ता देशविरते बन्धहेतुभङ्गाः ॥ . अथ ते प्रमत्ते प्रोच्यन्ते । तत्र द्वयोरन्यतरद् युग Page #38 -------------------------------------------------------------------------- ________________ त्रयाणामन्यतमो वेदश्चतुर्णामेकतमः संज्वलनः, कार्मणौदारिकमिश्ररहितानां त्रयोदशानामन्यतमो योग इति जघन्यतः पञ्च vndhhetvH। मिथ्यात्वाऽविरतिभेदश्च कोऽप्यत्र नाऽस्ति । ततस्त्रिभि दैत्रयोदश योगान् गुणवेजाता एकोनचत्वारिंशत् । ततो रूपट्टयमपनीयते, स्त्रीवेदोदये आहारकाहारकमिश्राऽसम्भवात् ; स्त्रीणां दृष्टिवादाध्ययनप्रतिषेधात् । ततः स्थिताः शेषाः सप्तत्रिंशत् , तैयुगलहिकं गुण्यते, जाताश्चतुःसपतिः । तैश्चत्वारः कपाया गुण्यन्ते, जातं पण्णवत्यधिकं शतद्वयम् । 'एतारन्तः प्रमत्ते पञ्चवन्धहेतुभङ्गाः । त एव भयप्रक्षेपात् pdd। भङ्गाः तत्र तावन्त एव 296 / एवं जुगुप्सोपादानेऽपि । त एव पञ्च भय-जुगुप्साप्रक्षेपात सप्त । भङ्गास्तत्र तारन्त एव 296 / सर्वे प्रमत्तसंयते बन्धहेतुभङ्गा एकादश शतानि चतुरशीतिश्च । भाविताः प्रमत्ते संयते वन्धहेतुभङ्गाः ॥ अथाऽप्रमत्ते भाव्यन्ते । तत्र जघन्यतः पञ्च । त्रयाणामन्यतमो वेदः, काभगौदारिकमिश्र-वैक्रियमिश्राहारकमिश्ररहितानामेकादशानामन्यतमो योगः, द्वयोरन्यतरद् युगलं, चतुर्णामन्यतमः संज्वलनश्चेति । अत्र त्रिभिर्वे दइओगा एकादश गुण्यन्ते, जातात्रयस्त्रिंशत् । तत एकं रूपमपनीयते, स्त्रीवेदोदये आहारकयोगाऽसम्भवात् ; स्थिता द्वात्रिंशत् । ते युगलद्वयेन गुण्यन्ते; जाताश्चतुःषष्टिः । ते कषायचतुष्टयेन गुण्यन्ते, जातं षट्पञ्चाशं शनद्वयम् । इयन्तोऽप्रमत्ते पञ्च बन्धहेतुभङ्गाः । त एव पञ्च bhayena saha pdd| भङ्गास्तावन्त एव 256 / अथवा जुगुप्सया सह पडू, भङ्गास्तावन्त एव 256 / सर्वे Page #39 -------------------------------------------------------------------------- ________________ 22 S पबन्धहेतुभङ्गाः शतानि पञ्च द्वादशोत्तराणि । त एव पञ्च जुगुप्सा - भयप्रक्षेपे सप्त । भङ्गास्तावन्त एव 256 | सर्वेऽस्प्रमते बन्धहेतुभङ्गाचतुर्विंशत्यधिकं सहस्रम् । भाविता अप्रमत्ते बन्धहेतुभङ्गाः ॥ अथ चास्पूर्वकरणे ते भाव्यन्ते । तत्र च vaikriyAsshArakayorapyasambhavAd योग नेव ( योगा नव ) / तत्र त्रयाणामन्यतमो वेदो नवानामन्यतमो योगो द्वयोरन्यतरद् युगलं चतुर्णामन्यतरः संज्वलन इति जघन्यतोऽमी पञ्च बन्धहेतवः । as dearer yogana kena गुणने सप्तविंशतिर्भङ्गाः । तैर्युगलद्वयगुणने चतुःपञ्चाशत् । तैः कपायचतुष्टयगुणने द्वे शते षोडशोत्तरे । इयन्तोऽपूर्वकरणे पञ्चवन्धहेतुभङ्गाः । त एव पञ्च भयप्रक्षेपात पट । भङ्गास्तत्रापि तावन्त एव 216 | एवं जुगुप्साप्रक्षेपेऽपि 216 / सर्वे पवन्धहेतुभङ्गाचत्वारि शतानि द्वात्रिंशच्च । त एव [ पञ्च] भयजुगुप्साक्षेपे सप्त । भङ्गाः प्रागुक्तमानाः 216 / सवसङ्कलनयास्पूर्वकरणेऽष्टौ शतानि चतुःषष्टिभङ्गाः । निगदिता अपूर्व - करणे वन्धहेतुभङ्गाः ॥ अथास्निवृत्तिवादरे ते निगद्यन्ते । तत्र जघन्यपदे द्वौ बन्धहेत् । चतुर्णामन्यतमः संज्वलनो नवानामन्यतमो योगश्रेति । अत्र चतुर्णां नवभिर्गुणने पत्रिंशद् भङ्गाः । उत्कृष्टपर्3हे यो बन्धहेतवः । तत्र द्वौ प्रागुक्तावेव तृतीयस्त्वन्यतमो वेदः । अनिवृत्तिवादरो हि यावत् पुंवेद-संज्वलनचतुष्करूपप्रकृतिपञ्चकवन्धकस्तावद्वेदोदयोऽपि तस्यास्तीति । ततः पट्त्रिंशद् वेदत्रयेण गुण्यन्ते, जातमष्टोत्तरं शतम् । सर्वेऽप्यनि वृत्तिवादरे भङ्गाचतुश्चत्वारिंशं शतम् ॥ Page #40 -------------------------------------------------------------------------- ________________ 23 सूक्ष्मसम्पराये एक एव किट्टीकृतसंज्वलनलोभाख्यः कफये, योगाश्च सम्भविनो नवेति नवैव भङ्गाः । / उपशान्तमोह-क्षीणमोहयोश्च नवैव योगा बन्धहेतवः । एकदा चैक एव योग इति नवैव भङ्गाः ॥ सयोगिनो योगाः सप्त सम्भव [न्ति] इति सप्तैव भङ्गाः ॥ सर्वगुणस्थानेषु भङ्गसङ्ख्या षट्चत्वारिंशल्लक्ष(क्षाः? ) द्वयशीतिसहस्राणि सप्त सहस्राणि (शतानि) च सप्तत्यधिकानि 4682770 / तदुक्तं पञ्चसङ्ग्रहे "सव्वगुणठाणगेमु विसेसहेऊण इत्तिया संखा । छायाललक्ख-बासी-सहस्स सयसत्त सत्तरि y॥" यदि चैकद्वयादयो जीवघातभेदा न गृह्यन्ते, किन्त्वेकद्विकादिधातभेदा एव, तदैकादिषडन्तवधेषु षट्-पञ्चदश-पडेकसंयोगजभेदसम्भवान्मिथ्यात्वभेदानां पञ्चानां कायबंध(वय)भेदत्रिषष्टया गुणने त्रिशती पञ्चदेशोत्तरा । तस्याः paJcabhiri'ndriyA'saMyamairguNane पञ्चदशशती पञ्चसप्तत्युत्तरा । तस्या युग लद्वयेन गुणने त्रिसहस्री शतमेकं च पञ्चाशदुत्तरम् । तद्राशेस्त्रिभिर्वेदैर्गुणने नवसहस्री चतुःशती पञ्चाशञ्च । तद्राशेश्चतुर्भिः कपायैर्गुणने सप्तत्रिंशत्सहस्राण्यष्ट शतानि च । तेषां दशभियोगैर्गुणने लक्षत्रयमष्टसप्ततिसहस्राणि च । इत्येतावन्तो मिथ्यादृष्टौ नववन्धहेतुभङ्गा भवन्ति । अग्रे च भय-जुगुप्साऽनन्तानुबन्धिसंचारणे द्वादशान्ता एव भेदा विश्रामन्ति । एवमग्रेऽपि यथायथमभ्यूह्यम् । तदेवमुक्ता गुणस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या ॥ अथ जीवस्थानेषु युगपद्भाविबन्धहेतुभङ्गसङ्ख्या पूर्वोक्त Page #41 -------------------------------------------------------------------------- ________________ 24 दिशाऽभिधीयते । तत्र संज्ञिपञ्चेन्द्रियः पर्याप्तो गुणस्थानग्रहणेनैव गृहीतः । अपर्याप्ता(प्त)संज्ञिनश्च जघन्यतश्चतुर्दश बन्धहेतव उत्कृष्टतोऽष्टादश । तत्र जघन्यतश्चतुर्दश सभ्यग्दृष्टेरमी-पटकायवथ एकः, संज्ञिपर्याप्तव्यतिरिक्तानां सर्वेषां सर्वदा पट्कायववस्याऽविशिष्टस्य प्रतिपादनात् । कथं तर्हि मिथ्यादृष्टयादिष्वेतद्भङ्गप्ररूपणा कृता, पडपि कायान् प्रति सर्वदा तेषामप्यविरतत्वात ? / नैप दोपः । संज्ञिनो हि समनस्काः ; ततस्तेषां भवत्येतादृशः कदाचित्तीव-तीव्रतरः परिणामविशेषः "अयमेको घात्य इभौ द्वौ घात्याविमे त्रयो घात्या" इत्यादिः । तदपेक्षयैककहिकादिसंयोगतो भङ्गनरूपणा घटते । इह तु मनोरहितत्वात् पटकायवध एव विशेषतो ग्राह्य इति । तथा पञ्चानां मध्येऽन्यतम इन्द्रियाऽसंयमो द्वयोरन्यतरद् युगलं त्रयाणामन्यतमो वेदः, अनन्तानुबन्धिवर्जानां कपायाणामन्यतमक्रोधादित्रिकम् । योगाश्चात्र सम्भाविनः पञ्चः संज्ञिनोऽपर्याप्तस्य सम्यग्दृष्टेमिथ्यादृष्टेवा शरीरपर्याप्तेरांक कार्मणौदारिकमिश्रवैक्रियमिश्ररूपाणां त्रयाणामेव योगानां, शरीरपर्याप्तेरूद्धर्व तु शेषपर्याप्त्यपेक्षयाऽपर्याप्तस्य देव-नरकापेक्षया वैक्रियस्य तिर्यगमनुष्यापेक्षया चौदारिकस्य सम्भवात् ; ततः पञ्चानां योगानामन्यतमो योगः । अङ्कस्थापनाः- 4, 2, 5, [5] 3, 1 / अमीपां चाऽङ्कानां परस्पराभ्यासे जातानि चत्वारिंशदधिकानि चत्वारि शतानि । एतावन्तः संज्ञिनोऽपर्याप्तस्य सम्यग्दृष्टेश्चतुर्दशवन्धहेतुभङ्गाः । त एव चतुर्दश भयप्रक्षेपात् पञ्चदश । तत्रापि तावन्त एव भङ्गाः 440 / एवं जुगुप्साप्रक्षेपेऽपि ! त एव चतुर्दश भय-जुगुप्साप्रक्षेपात् पोडा । तत्रापि तावन्त एव भङ्गाः । सर्व सङ्ख्ययाऽविरतसम्यग्दृष्टेः Page #42 -------------------------------------------------------------------------- ________________ 25 संज्ञा(झ्य)पर्याप्तस्य बन्धहेतुभङ्गाः सप्तदशशतानि पष्टयधिकानि । सासादनस्य संज्ञा(झ्य)पर्याप्तस्य योगाः कार्मणौदारिकमिश्रवैक्रियमिश्ररूपास्त्रय एव । न च सासादनभावेऽपि शरीरपर्याप्त्या पर्याप्तस्याऽन्यपर्याप्तिभिरपर्याप्तस्यौदारिक वैक्रिययोगावपि किं न स्त इति शङ्कनीयम् । शरीरपर्याप्तिसमाप्तिवेलायां सासादनत्वाऽयोगात् ; तस्या अन्तर्मुहूर्तेन परिसमाप्तेः । संज्ञिव्यतिरिक्तानां सासादनत्वस्य चाऽपर्याप्तावस्थायां पडावलिकामात्रकालमेव सम्भविनस्तदागेवाऽपगमाज्जधन्यपदेऽप्यस्य बन्धहेतवः पञ्चदश, अनन्तानुवन्धिप्रक्षेपात् । तत्र वेदत्रिकेण योगत्रिकं गुण्यते, जाता नव । ततः सासादेने रूपमेकमपनेयमुक्तमिति स्थिता अष्टौ । तैः पञ्चेन्द्रियाऽसंयमा गुण्यन्ते, जाताश्चत्वारिंशत् । तैयुगलद्विकं गुण्यते, जाता अशीतिः । तैः कषायचतुष्टयगुणने जातानि त्रीणि शतानि विंशत्यधिकानि । एतावन्तः संज्यपर्याप्तस्य सासादनस्य पञ्चदशबन्धहेतुभङ्गाः । त एव पञ्चदश भयप्रक्षेपात् षोडश, भङ्गास्तावन्त एव । एवं जुगुप्साप्रक्षेपेऽपि । उभयक्षेपे सप्तदश, भङ्गास्तावन्त एव । सर्वे संज्यपर्याप्तसासादनस्य बन्धहेतुभङ्गा द्वादशशतान्यशीत्यधिकानि । मिथ्यादृष्टेः संझ्यपर्याप्तस्य जयन्यपदे बन्धहेतवः षोडश; मिथ्यात्वप्रक्षेपात् । अत्र च मिथ्यात्वमेकमेव, त्रयोदशानामपि जीवानामेकस्यैवाऽनाभोगिकमिथ्यात्वस्य भणनात् । योगाश्च पञ्चेति वेदत्रयेण योगत्रय(? पञ्चक)गुणने जाताः पञ्चदश । तैरिन्द्रियाऽसंयमपञ्चकगुणने पञ्चसप्ततिः । तया युगलद्विकताडने सार्द्ध शतम् । तेन कपायचतुष्टयगुणने पट् शतानि । एता Page #43 -------------------------------------------------------------------------- ________________ वन्तो मिथ्यादृष्टेः संध्यपर्याप्तस्य षोडशबन्धहेतुभङ्गाः । त एव षोडश भयप्रक्षेपात् सप्तदश । तत्रापि तावन्त एव भङ्गाः । एवं जुगुप्साक्षेपेऽपि । उभयप्रक्षेपेऽष्टादश । तत्रापि त एव भङ्गाः । सर्वसङ्ख्यया चतुर्विंशतिशतानि । / संध्यपर्याप्ते एतदेव गुणस्थानत्रयं भवति, नाधिकम् । तद्भाविनः सर्वे भङ्गाश्चत्वारिंशदधिकानि चतुःपञ्चाशच्छतानि । __ असंज्ञिपञ्चेन्द्रियस्याऽपर्याप्तस्य मिथ्यात्व-सासादनलक्षणं गुणस्थानद्वयं सम्भवति । बादरैकेन्द्रिय-विकलेन्द्रियाऽसंक्षिपञ्चेन्द्रियाणामपर्याप्तानामेतद्गुणस्थानद्वयस्यैव प्रतिपादनात् । तत्राऽपर्याप्ताऽसंज्ञिपञ्चेन्द्रियस्य सासादनत्वे जघन्यपदे पञ्चदश ब्न्ध्हेत्व्ः। षट्कायवधोऽन्यतरेन्द्रियाऽसंयमोऽन्यतरयुगलमन्यतमवेदोऽनन्तानुवन्ध्याद्यन्यतमक्रोधादिचतुष्टयं कार्मणौदारिकमिश्रयोरन्यतरो योगश्चेति । अत्र प्राग्वन्मिथोऽङ्कानां गुणने भङ्गानां द्विशती चत्वारिंशदधिका । भयप्रक्षेपाज्जुगुप्साप्रक्षेपाहा षोडशसूभयप्रक्षेपाच्च सप्तदशस्वपि प्रत्येकमियन्त एव भङ्गाः । सर्वसङ्ख्यया सासादने नवशती पष्टयधिका । मिथ्यादृष्टित्वे च मिथ्यात्वप्रक्षेपाज्जघन्यपदे पोडश, योगाश्च तत्र त्रय इति प्राग्वदानां गुणने भङ्गानां त्रिशती षष्टयधिका । सैव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसु, उभयप्रक्षेपादष्टादशस्वपि चेति सर्वसङ्ख्यया मिथ्यादृष्टित्वे भङ्गानां चतुर्दशशती चत्वारिंशदधिका । सर्वसङ्कलनया गुणस्थानद्वयेऽपर्याप्ताऽसंज्ञिपञ्चेन्द्रियस्य बन्धहेतुभङ्गाश्चतुर्विशतिशतानि । / पर्याप्तस्याऽसंज्ञिपञ्चेन्द्रियस्य मिथ्यात्वलक्षणमेकमेव गुणस्थानम् । पर्याप्ताऽपर्याप्तसूक्ष्म-पर्याप्तवादरैकेन्द्रिय-विकलेन्द्रियाऽसंज्ञिपश्चेन्द्रियेष्वेकस्यैव गुणस्थानकस्य प्रतिपादनात् । ततो Page #44 -------------------------------------------------------------------------- ________________ 27. 'स्य जघन्यपदे षोडश बन्धहेतवः - मिथ्यात्वं षट्कायवधः पश्चानामन्यतम इन्द्रियाऽसंयमो द्वयोरन्यतरद् युगलं अनन्तानुबन्ध्याद्यन्यतमक्रोधादिचतुष्टयं त्रयाणामन्यतमो वेदो द्वयोरौदारिकाऽसत्यामृषाभाषारूपयोओगयोरन्यतरो योगः । अत्र प्राग्वदगुणने भङ्गानां चत्वारिंशदधिका शतद्वयी । सैव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसु, उभयक्षेपादशादशस्वपि च, सर्वसङ्ख्यया पर्याप्ताऽसंज्ञिपश्चेन्द्रियस्य नवशती षष्टयधिका ॥ __चतुरिन्द्रियस्याऽपर्याप्तस्य सासादनस्य जवन्यपदे पञ्चदश बन्धहेतवः । षट्कायवधश्चतुर्णामिन्द्रियाऽसंयमानामेकोऽसंयमो युगलमन्यतरद् वेद एक एव नपुंसकाख्यः । यद्यपि संज्ञिपञ्चेन्द्रियव्यतिरिक्ताः सर्वेऽपि नपुंसका एव, तथाप्य संज्ञिपञ्चेन्द्रियाः स्त्रीपुंसलिङ्गाकारमात्रमधिकृत्य स्त्रीवेदे पुंवेदेऽपि च प्राप्यन्त इति तत्र त्रयो वेदा गृहीताश्चतुरिन्द्रियादीनां तु बाह्यस्त्रीपुंसलिङ्गाकारमात्रमपि न विद्यत इतीह नपुंसकवेद एव ग्राह्यः । अनन्तानुबन्ध्यादीनामन्यतमक्रोधादिचतुष्टयं कार्मणौदारिकमि(श्र)योरन्यतरो योगः । ततोऽङ्कताडनया जाताश्चतुःपष्टिः पञ्चदशवन्धहेतुभङ्गाः । एत एव भयप्रक्षेयाज्जुगुप्साप्रक्षेपाहा पोडशसु, उभयप्रक्षेपात् सप्तदशस्वपि च । सर्वसङ्ख्यया चतुरिन्द्रियापर्याप्तस्य सासादनस्य द्विशती षट्पञ्चाशदधिका । मिथ्यादृष्टेदपर्याप्तचतुरिन्द्रियस्य जघन्यपदे पोडश, मिथ्यात्वप्रक्षेपात् । योगाः कामणौदारिकमिश्रौदारिकरूपास्त्रयः । ततोऽङ्कताडने भङ्गाः पण्णवतिः । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वाग्रं चतुरशीत्यधिकं शतत्रयम् । गुणस्थानकद्वयेऽपि सर्वसङ्कख्ययाऽपर्या Page #45 -------------------------------------------------------------------------- ________________ 28 सचतुरिन्द्रियस्य बन्धहेतुभङ्गाः षट्शतानि चत्वारिंशच्च ॥ पर्याप्तचतुरिन्द्रियस्य जघन्यपदे पोडश बन्धहेतवःमिथ्यात्वं पटुकायवधश्चतुर्णामिन्द्रियाऽसंयमानामेक इन्द्रियास्संयमो द्वयोरन्यतरद् युगलं अनन्तानुबन्ध्यादीनामन्यतमक्रोधादिचतुष्टयं नपुंसकवेद औदारिकाऽसत्यामृषाभाषयोरन्यतरो योगश्चेति । तत्र प्राग्वदङ्कगुणने भङ्गाचतुःषष्टिः । एत एव भय क्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वे पर्याप्तचतुरिन्द्रियभङ्गा द्वे शते पटपञ्चाशदधिके । सर्वसङ्ख्यया चतुरिन्द्रियाणां बन्धहेतुभङ्गाः पण्णवत्यधिकान्यष्टौ शतानि । त्रीन्द्रियस्यास्पर्याप्तस्य सासादनस्य जघन्यपदे पञ्चदशबन्धहेतवस्ते च प्राग्वद् वाच्याः । नवरमंत्र त्रयाणामिन्द्रियासंयमानामन्यतमो ग्राह्यः । ततोऽङ्कताडने भङ्गा अष्टचत्वारिंशत् । तावन्त एव भयप्रक्षेपाज्जुगुप्साक्षेपाढा पोडशम्भयप्रक्षेपात सप्तदशस्यपि च । सर्वेऽपि श्रीन्द्रियापर्याप्तस्य सासादनस्य बन्धहेतुभङ्गाद्विनवंत (द्विनवत्युत्तरं ) शतम् । मिथ्यादृष्टेरपर्याप्तस्य त्रीन्द्रियस्य जयन्यपदे षोडश आरत् मिध्यात्वप्रक्षेपात् । योगाचात्र कार्मगौदारिक [मिश्रौदारिक] रूपास्त्रयः । ततः प्राग्वदङ्कगुणने भङ्गा द्विसप्ततिः । तावन्त एव भयक्षेषाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वेऽपि मीलिता द्वे शते अष्टाशीत्यधिके । गुणस्थानकद्वयेऽप्यपर्याप्तत्रीन्द्रियस्य सर्वसङ्ख्यया बन्धहेतुभङ्गाश्चत्वारि शतान्यशीत्यधिकानि ॥ पर्याप्तत्रीन्द्रियस्य जवत्यपदे पोडश बन्धहेतवः । तत्र भङ्गा अष्टचत्वारिंशत् । तावन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा Page #46 -------------------------------------------------------------------------- ________________ सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वे पर्याप्तत्रीन्द्रियबन्धहेतुभगा द्विनवतं शतम् 192 / सर्वसङ्ख्यया त्रीन्द्रियेषु भङ्गा द्विसप्तत्यधिकषट्शतानि ॥ द्वीन्द्रियाऽपर्याप्तस्य सासादनस्य जयन्यपदे पञ्चदश बन्धहेतवस्ते च प्राग्वन्नवरमत्र द्वयोरिन्द्रियाऽसंयमयोरन्यतरोऽसंयमो वक्तव्यः । तत्र प्राग्वदङ्कानां गुणने जाता द्वात्रिंशत् । तावन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा षोडशम्भयक्षेपात् सप्तद शस्वपि च । सर्वसङ्ख्यया द्वीन्द्रियाऽपर्याप्तसासादनस्य बन्धहेतुभङ्गा अष्टाविंशं शतम् । मिथ्यादृष्टेरपर्याप्तद्वीन्द्रियस्य जघन्यपदे पोडश बन्धहेतवो मिथ्यात्वप्रक्षेपात् । योगाश्चात्र त्रय इति प्राग्वदङ्कगुणनेऽष्टचत्वारिंशत् । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाहा सप्तदशम्भयक्षेपादष्टादशस्वपि च । सर्वे मीलिता द्विनवतं शतम् । गुणस्थानद्वये द्वीन्द्रियाऽपर्याप्तस्य त्रिशती विंशत्यधिका ॥ पर्याप्तद्वीन्द्रियस्य जयन्यपदे पोडश बन्धहेतवस्ते च प्राग्वन्नवरमौदारिकाऽसत्यामृषाभाषयोरन्यतरोयोग इह वाच्य्ः। ततः प्राग्वदङ्कताडने लब्धा द्वात्रिंशत् । इयन्त एव भयक्षेपाज्जुगुप्साक्षेपाद्वा सप्तदशसूभयक्षेपादष्टादशस्वपि च भ्न्ग्गाः। सर्वे पर्याप्तद्वीन्द्रियबन्धहेतुभङ्गा अष्टाविंशं शतम् । सर्वे द्वीन्द्रियहेतुभङ्गाश्चत्वारि शतान्यष्टचत्वारिंशदधिकानि ॥ बादरैकेन्द्रियस्याऽपर्याप्तस्य सासादनस्य जघन्यपदे पञ्चदश बन्धहेतवस्ते च प्राग्वन्नवरमत्रैकः स्पर्शनेन्द्रियाऽसंयमो वक्तव्यः । ततः प्राग्वदकानां गुणने भङ्गाः पोडश । इयन्त एव भयस्य जुगुप्साया वा क्षेपे षोडशसूभयक्षेपे सप्तदशस्वपि च । सर्वे मिलिताश्चतुःषष्टिः । ............. ................ Page #47 -------------------------------------------------------------------------- ________________ 30 मिथ्यादृष्टेरपर्याप्तबादरैकेन्द्रियस्य जघन्यपदे पोडश बन्धहेतवो मिथ्यात्वप्रक्षेपात् । नवरमत्र कार्मणौदारिकमिश्रौदारिकामन्यतमो योग इति वक्तव्यम् । ततः प्राग्वदङ्कगुणने भङ्गाश्चतुर्विशतिः । इयन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशनुभयक्षेपेऽष्टादशस्वपि च । सर्वे समुदिताः षण्णवतिः । / पर्याप्तवादरैकेन्द्रियस्य जघन्यतः पोडश बन्धहेतुभङ्गाः (हेतवः) तत्र भङ्गाश्चतुर्विंशतिः । इयन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपादष्टादशस्वपि c। सर्वे समुदिताः षण्णवतिः । सर्वसङ्ख्यया बाद रैकेन्द्रियाणां भङ्गानां द्विशती षट्पञ्चाशदधिका ॥ सूक्ष्मैकेन्द्रियस्याऽपर्याप्तस्य जघन्यपदे षोडश [बन्धहेतवः] / तत्र भङ्गाश्चतुर्विंशतिः । तावन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपादष्टादशस्वपि च । सर्वे समुदिताः षण्णवतिः । पर्याप्तसूक्ष्मैकेन्द्रियस्य जघन्यपदे षोडश । ते चाऽपर्याप्तवदेव । परमिह योग औदारिकरूप एक एव वाच्यस्ततो भङ्गा अष्टौ । तावन्त एव भयस्य जुगुप्साया वा क्षेपे सप्तदशसूभयक्षेपेऽष्टादशस्वपि च । सर्वे मिलिता द्वात्रिंशत् । सर्व सङ्ख्यया सूक्ष्मैकेन्द्रियाणां बन्धहेतुभङ्गा अष्टाविंशौं शतम् । / तदेवमुक्ता गुणस्थानेषु [जीवस्थानेषु च ब्न्ध्हेतुभ्न्ग्गाः॥ हेतुत्वमिह प्रकृति-प्रदेशसामान्य एव योगानाम् । स्थिति-र[स]सामान्ये तु, प्रोक्तं कुशलैः कषायाना(NA)m ॥ 1 ॥ व्यतिरेकान्वयदृष्टेः प्रकृतिविशेषे तु हेतुभेद इति । प्रकृतीनां षोडशकं मिथ्यात्वनिमित्तकं प्रोक्तम् ॥ 2 ॥ Page #48 -------------------------------------------------------------------------- ________________ जातिचतुष्टय-नरकत्रिक-मिथ्यात्वानि हुण्डसेवाते । स्थावरचतुष्कमातप-तृतीयवेदाश्च षोडशकम् ॥ 3 ॥ मनुज-स्त्यानद्वित्रिक 3[मपि तिर्यत्रिक]मनाद्यचरमानि । संस्थानक4संहनना4न्युद्योतादासुखगती (?शुभखगति) च ॥ 4 ॥ नींचैर्गोत्रौदारिक-युगलकपायाष्टकाङ्गनावेदाः । वज्रर्षभमिति पञ्च-त्रिशदिहाऽसंयमनिमित्ताः ॥ 5 ॥ बध्यन्ते[च]कपायै-रवशिष्टाः प्रकृतयोऽष्टषष्टिरिह । योगैस्तु सातवेद्यं तथैव नियमोपलम्भेन ॥ 6 ॥ उक्तं च पञ्चसङ्ग्रहे - "सोलस मिच्छणिमित्ता बज्झइ पणतीस अविरईए उ । सेसा उ कसाएहिं जोगेहि य सायवेयणियं ॥ " चतुरादिप्रत्ययती(ता), सीतां(साता)दौ यातु भाषिताऽन्यत्र । सा तु तृणारणिमणिवद् विकल्पमाश्रित्य बोद्धव्या ॥ 7 ॥ तथा चोक्तं षडशीतिके - " चतुमिच्छमिच्छाविरै-पच्चैया सायसोलपणतीसा । जोगविण तिपचईया-हारगजिणव[ज्ज] सेसाउ ॥ " तीर्थकराऽऽहारकयो-बन्धे सम्यक्त्वसंयमौ हेतू । इति वस्तुस्थितिरत्रा-'नुपपत्तिं भावयन्ति परे ॥ 8 ॥ सम्यक्त्वमौपशमिकं तीर्थंकरनामबन्धहेतुश्चेत् । तद्धन्धस्तद्भावात् स्यात्तर्युपशान्तमोहेऽपि ॥ 9 ॥ क्षायिकसम्यक्त्वं चे-जिननाम्नो बन्धकं तदा ब्न्ध्ः। सिद्धानामपि तस्य प्रसज्यते तद्वतां सततम् ॥ 10 ॥ क्षायोपशमिकमीश-मिदमिति चेत्तीपूर्वकरणस्य । प्रथमसमयेऽपि हि भवे-तद्वन्धस्य व्यवच्छेदः ॥ 11 ॥ Page #49 -------------------------------------------------------------------------- ________________ 32. क्षायोपशमिकदर्शन-विच्छेदो ह्याधसमयभावीष्टः । जिननाम्नो बन्धस्य त्वपूर्वकरणस्य षष्ठांशे ॥ 12 ॥ तन्न किमपि सम्यक्त्वं जिननाम्नो बन्धकारणं घटते । कारणमाहारकयुग-बन्धस्य न संयमोऽप्येवम् ॥ 13 ॥ सामान्येन तथात्वे तस्य भवेत् स प्रमत्तदमिनोऽपि । ग्राह्येऽप्रमत्तभावे त्वपूर्वषड्भागपरतोऽपि ॥ 14 ॥ अत्र वदन्त्यनयोरपि कषायस(भे)दा हि कारणं मौलम् । सम्यक्त्वसंयमौ पुन-रेपां सहकारितां धत्तः ॥ 15 ॥ ते चारभ्य चतुर्थाद् गुणाश्रयात् सप्तमाच्च व्र्त्ते(न्ते)| नियता भेदा अर्वागपूर्वकरणस्य पष्ठांशात् ॥ 16 ॥ सम्यक्त्वानुगतास्ते बन्धाय स्युः प्रशस्ततां नीताः । सकलजगदुदिधीर्षा-दिसङ्गतास्तीर्थकरनाम्ना(?म्नः) ॥ 17 ॥ तथा हि-लोचनलाभसमानं सम्यक्त्वं प्राप्य चिन्तयति धीमान् । मोहांगकरे(मोहान्धकार) गहने संसारे के न दुःखार्ताः ? ॥ 18 ॥ सत्त्वा भ्रमन्ति सत्य-प्यस्मिन् सद्धर्मतेजसि हताशाः । कृच्छ्रादस्मादेनांस्तदनेनोत्तारयामीति ॥ 19 ॥ करुणादिगणोपेतः परार्थकरणप्रवर्द्धमानमनाः । स तथैव चेष्टमानः परार्थकृत्तीर्थकृद् भवति ॥ 20 ॥ यस्तु स्वजनादिगतं ध्यायत्येव तथाऽनुतिष्ठति च । सावधिकपरार्थरतः स तु धीमान् गणधरो भवति ॥ 21 ॥ स्वयमेव निर्यियासति भवनैर्गुण्योपलम्भतो यस्तु । स तु मुण्डकेवली स्या-दात्मैकार्थप्रवृत्तिगुणः ॥ 22 ॥ प्रणिधिप्रवृत्तिविघ्नजय-सिद्धिविनियोगचरणशुद्धिभवाः । वन्ध (न्धं?) कपायभेदाः कुर्वन्त्याहारकयुगस्य ॥ 23 ॥ Page #50 -------------------------------------------------------------------------- ________________ 33 ननु च विशेषाश्रयणे संयमसम्यक्त्वयोः क इव मन्तुः । यत सकषायेविष्टो नेटः सम्यक्त्वसंयमयोः 1 ॥ 24 ॥ सत्यं निश्चयनयतो हेतुर्मोक्षस्य नैव बन्धस्य । तेन jinAsshArakayo - बन्धकतेष्टा कषायेषु ॥25॥ व्यवहारनये खिष्टं संयमसम्यक्त्वयोरपि तथात्वम् । येन घृतं दहतीतिवदुपचारस्तत्र सम्भवति ॥ 26 ॥ शुद्धनयानुगृहीत व्यवहारनयस्य चेदमाकूतम् । स्त्रैरी त्वयमाश्रयते ऽतिशयं सम्यक्त्वसंयमयोः ॥ 27 ॥ नयभेदाद् वाग्भेदो न च दुष्यति कोऽपि शास्त्रकाराणाम् । पापत्य स्थविर - प्रतिवचनानां विभेद् इव ॥28॥ योगेष्वव विशेषं वाञ्छन्त्यन्ये तु तारतम्येन । फलभेदात्तद्भेदा-न [ हि ? ] वचनोपग्रहस्तत्र ॥ 29 ॥ उक्ता बन्धहेतवः ॥ * * बद्धस्य कर्मणः स्यादुदय ( : ) तस्मात् परीषहा दमिनः । उपतिष्ठन्त इतीमे कीर्त्यन्ते ये यथारूपाः ॥ 1 ॥ क्षुदुदन्योष्णं शीतं शय्यारोगौ वधस्तृणस्पर्शः । चर्या मलदंशौ चे-त्येकादश वेदनीयभवाः ॥2 ॥ निरवद्याहारस्या - स्लाभे क्षुद्वेदनाऽतिरेकेऽपि । स्वाध्यायध्यानभृत- स्त्यजतश्चाऽकालभिक्षेच्छाम् ॥3॥ अन्यूनयतो योगा- नगृहणतोऽनेषणीयपिण्डं च । यददेन्यात् क्षुत्सहनं क्षुधापरीषहजयः स मतः ॥ 4 ॥ एवमुदन्याविजयी - स्प्युष्णपरीषहजयस्तु तस्य मतः । यो निश्छायाटव्यां गच्छन् ग्रीष्मे महाभीष्मे ॥5॥ शुष्कगलतालुरसनो -'प्यतिदाहहतस्तपोविशेषेण । प्राणिदयाधृतबुद्धि-र्जलावगाहादि नानुते ॥6॥ Page #51 -------------------------------------------------------------------------- ________________ u4 पतति महत्यपि शीते त्यक्त्वाऽकल्प्यांशुकः स्म्य्विधिना। कल्प्याम्बरपरिभोगी खगवदक्लप्तालयविशेषः । / 7 / / शीताभि[नि] संपी(पा)ते-'प्यनभीप्सिततत्प्रतिक्रियोपायः । संसहते यच्छीतं शीतपरीषहजयः स मतः । / 8 ॥ खरविषमकर्क रेषु क्षितिप्रदेशेषु सुमृदुपट्टे वा॥ निद्रा विधिनाऽनुभव-नोपेत्यरति रतिं वा यत् । / 9 / / शय्यापरीपहजयः स मुनेच प्रतिक्रियाचरणम् । रोमेऽपि समयविधिना रोगपरीषहजयः स मतः ॥ 10 ॥ प्राक्तनकर्मफलमिदं नैष तपस्वी करोति मे किमपि । बाध्यमनेन शरीरं न तु दर्शनदृवचरित्राणि । / 11 / / इति वधकेऽप्यविकृतथी-निहन्यमानोऽपि mudgrshraadyaiH| समतां बिभर्ति यो वध-परीपहस्तेन विजितः स्यात् । / 12 / / गच्छस्य तदितराणां परिभोगो ह्यशुषिरस्य दीदः । समनुज्ञातस्तदुपरि शेते संस्तीर्य यो विधिना ॥ 13 ॥ आस्तीर्य तृणं वा य-चौरहतोपकरणे(णो) मुनिः शेते । तस्य तृणस्पर्शपरी-पहविजयस्तदधिसहनेन ॥ 14 ॥ निःसङ्गस्य पवनवत् परिभावितबन्धमोक्षतत्वस्य । नवकल्पविहारकृतो विरुद्धमार्गच परिहरतः ॥ 15 ॥ यत्कण्टकादिदुःखे-'प्यस्मरणं यानवाहनादीनाम् । चर्यापरीषहजयः स मुनेः संयमरथस्थस्य ॥ 16 ॥ आमरणादस्नान-व्रतभाजः स्वेदवलितमलराशेः । यन्मलपीडासहनं तदपनयननिर्विकल्पस्य ॥ 17 ॥ स मलपरीषहविजयः कर्ममलापनयनाय बद्धमतेः । दर्शन-मो(?)बोध-चरित्रा-मलसलिलस्नानशुद्धस्य ॥ 18 ॥ दंशग्रहणं घातक-सत्त्वसमूहोपलक्षणं तेन । दंशमशकादिदंशे-'प्यकुर्वतस्तद्वपुर्वाधाम् ॥ 19 ॥ Page #52 -------------------------------------------------------------------------- ________________ 35 अनिवारयतो व्यजना - दिना च ताननपगच्छतः स्थानात् । यत्तत्पीडासहनं दंशपरीषहजयः स मुनेः ॥ 20 ॥ प्रज्ञाज्ञाने चाद्ये परीपहावष्टमे त्वलाभोत्थः । कर्मणि चतुर्दशैते छद्मस्थानामरागाणाम् ॥ 21 ॥ नहि सूक्ष्मसम्पराये परीपहाः केस्पि मोहनीयभवाः । इत्ययमरागमध्ये ग्राह्यो लोभांशसवेऽपि ॥ 22 ॥ तत्राङ्गपूर्वतर्क-व्याकरणाध्यात्मशास्त्रनिपुणस्य । भानीवार्कस्य पुरो मम सर्वे निःप्रभा अन्ये ॥ 23 ॥ इत्यस्य ज्ञानमद - स्याऽधिकपुरुषोनताधिया दलनम् । प्रज्ञापरीपहजयः साधारध्यात्मशुद्धस्य ॥24॥ सहमानोऽप्याक्षेपं योऽज्ञोऽपि सुदुः करे रतस्तपसि । ज्ञानफलेऽविचिकित्सः सोऽज्ञानपरीषह ( हैं ) जयः (जयति) ॥ 25 ॥ योस्लाभेऽपि न दीनो लाभादपि वरमलाभमेव तपः । ध्यायति निरुत्सुकमतिः सोऽलाभपरीषहं जयति ॥ 26 ॥ अष्ट निपद्या याच्या कोशावरविवेशा च नग्नत्वम् । सत्कारोऽदर्शनमिति मोहाद रागिव्वखिलसत्ता ( : ) ॥ 27 ॥ भय - मान - क्रोधास्रति - वेद - जुगुप्साश्च लोभ- hag2अमोहौ । क्रमतोस्ट हेतवोस्मी प्रो काष्ट (?) परीषहोत्पत्तौ ॥ 28 ॥ अनुतिष्ठन्निजनियमं शून्यागारस्मशानशैलादौ । अभयो भैरवशब्दाद् भवति निषद्यापरीपहजित् ॥ 29 ॥ निषीदन्त्यस्यामिति च्युतप्ता (त्पत्त्या) निपद्याशब्देनोपाश्रयो गृह्यते ॥ विधिनैव वा (या) चमान - स्तपोरतो दीनतादिपरिहारी । यो लाघवमदसोढा स भवति याच्ञापरीषहजित् ॥ 30 ॥ श्रृण्वन् प्रभुरपि मिथ्यादृशामवज्ञावचांस्यतिकटुनि । ह्त्रिअन्त्र्कलय - नाक्रोशपरीषहं जयति ॥ 31 ॥ 1 1. " प्रोक्तास्तत्परिषहोत्पत्तों " इत्येव यदि कल्प्यते, तदा सम्यक स्यात् ॥ Page #53 -------------------------------------------------------------------------- ________________ 38 विषमक्षेत्रादिकृता-मरति सूत्रोपदेशतो निघ्नन् । धर्मारामरतः सन् मुनिररतिपरीपहे (इं?) जयति ॥ 32 ॥ एकान्ते नवयौवन-मदिरामदघूर्णमाननयनासु । दोमू लदर्शनोल्लस-दुन्नतकुचकलशलीलासु ॥ 33 ॥ अशुचीनां पिण्डोऽसा-विति निर्मलभावनां दधत् कवचम् । विफलयति यः स्मरशरान् स संवृतः स्वीपरीषहजित् ॥ 34 ॥ वासोभिरसर्वतनु-प्रावरणैरल्पमूल्यपरिजीणैः । नाग्न्यपरीपहसहनं भवति ममत्वोज्झितमुनीनाम् । / 35 / / नन्वेवमौपचारिक-नाग्न्यात् तादृक् परीषहजयोऽपि ? / न, क्षुत्परीषहजयो-पमयाऽकल्प्याऽग्रहेऽदोषात् । / 36 / / सत्कारो वस्त्राद्यै-नतिप्रशंसादिना पुरस्कारः । तदकरणे दुःप्रणिधानवर्जकस्तत्परीषहजित् । / 37 / / पापस्थानेभ्योऽहं विरतो निस्सङ्गमार्गचारी च । तदपि सुरनारकादीन् न प्रेक्षे पुण्यपापभुजः ॥ 38 / / तत् प्राचामतिशयगी-बूथेति दर्शनपरीषहो भावः । अशुभो भवेत् प्रदेशो-दितमिथ्यात्वप्रभावेन(ण) ॥ 39 ॥ सोढयो(व्यो)'सौ नेहा-'भ्यायान्ति सुधाभुजः परमसुखिनः । जिन-गणधरादिविरहात् कार्याऽभावान्मनुजलोके ॥ 40 ॥ प्राकृतदुरितनिगडिता निरन्तरं तीव्रवेदनाग्रस्ताः । गमनागमनाशक्ता न नारका अपि समायान्ति ॥ 41 ॥ न च दुःखमानुभावात् संहननतपोषिशेषवैकल्यात् । ज्ञानातिशयोऽस्त्यधुना स्थानस्थान् येन तान् पश्येत् ॥ 42 ॥ प्राचां तूत्तमशक्तिः संहनन-तपो-धृतिप्रकर्षेण । आसीत् सर्व तेषां घटमानं तदितिभावनया । / 3 / / इति श्रेयः । / समाप्तमिदं बन्धहेतुभङ्गप्रकरणम् । / श्रीः । / Page #54 -------------------------------------------------------------------------- ________________ शुद्धिपत्रक भूमिकामां 4आहित शुद्ध 21 30 ल्ह् 31 चेथी 22 भी 11 14-15 30-31 15-16 5'क्तिगत । प्रेकेटमां मूकेला --विहान्तगत ए ए पुक्तिओ ए पंक्तिओ 14 18-20 '24-25-26भी यति मागतो aza26 सभा . 31 * छेल्लेथी पहेली पंक्तिमां' ए a'za रद्द समजवा 24 MY fy 21 ` 17 n ) 17 830 10 12 पुस्तकमां 17 व्व्व्व्व्व्व्व् 74 0 59 FERRY 12 एवं 10 गुण्यते गुण्येते यदा यद्वा न्थि न्धि त्रिभिवदै त्रिभिवे दै सर्घ सर्व कायक काय यद्वा चतुष्ट चतुष्टय युग " षट् पञ्चदश-विंशति-पञ्चदश-षडेक "सम वाय सभ्यग्दृष्टे सम्यग्दृष्टे दपर्याप्त रपर्याप्त जघत्य जघन्य रिकामन्यतमो रिकाणामन्यतमो विधिना विथिना 20 yugala 23 34 13 3 27 24 Page #55 -------------------------------------------------------------------------- ________________ Page #56 -------------------------------------------------------------------------- ________________ ############################ ******* ************ सारद सार दया करे आपे वचन - सुरंग तु तू ही मुज उपरे जाप करत उपांग ################## ### #### ############# ###### - वाचक " जश"