Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 75
________________ ९-12. ११-14] जीतकल्पचूर्णि-विषमपदव्याख्या ९-12. रागदोसाइ मासमध्येपि ॥ एत्थ त्ति-काकादौ । ठाणा-आपत्तिस्थान; घेप्पन्ति-प्रतिकमणाईमध्ये। ९-17. असंकिलिट्टकम्मं ति-कुष्ठादौ शरीरक्रियायाम् । छेदनं दुष्टाङ्गस्य । पीलनं रुधिरादिकर्मणः । भेदनं पक्वादिगडस्य । संघषण दद्रादेः। अभिघातसेचनं लगुडादिप्रहारस्योष्णजलादिना । कायखाराइ प्रसूत्यादिषु । असुसिरं पुतादिः, सुसिर उदरादिः । अणन्तरं अव्यवहितम् । परम्परं वस्त्रादिना व्यवहितमङ्गमः इत्यादिक असंक्लिष्टकर्म । कन्दर्पः-वाचिको नर्मादिभाषणम् ; कायिकश्च धावनादिकः । ९-22. सव्वपदाणि-दसणाईणि २४ । ९-25. ढे-उत्क्षिप्ते । पमादो अज्ञा[ना]दिकस्तेन । असंपउत्तस्स-असंयुक्तस्य पञ्चविधप्रमादरहितस्य । णोवजुत्तस्स-विस्मृतिरहितस्तस्य ।। ९-30. सन्नित्ति-संज्ञानं संज्ञा-देवगुरुधर्मपरिज्ञानं, तद्यस्यास्ति स संज्ञी श्रावकः । सन्नायगा-संज्ञातकाः स्वजनाः मातापित्रादिकाः । भयं-सप्तप्रकार प्रसिद्धं । सोगो-अनिष्टानां द्रव्याणां संयोगेन शोकः । इष्टानां वियोगेन। ९-32. बाउसत्तं-बकुशत्वं कश्मलचारित्रत्वम् । बउसं सबलं कब्बुरमेगटुं तमिह जस्स चारित्तं । अइयारपंकभावा सो बउसो होइ नायव्यो॥ १०-4. संभमो-संभ्रमः संक्षोभः । भयं-दस्युविषयं। दस्यवश्चौराः । मिलक्खु-म्लेच्छाः। बोहिय त्ति-बन्दिकाः । मालवा-उज्जयनीतस्कराः । आतुरः-पीडितः । दिगिंछा-बुभुक्षा तृष्णादिभिः । १०-6. [वोच्छिन्नमडंबाइ]-वोच्छिन्ना जस्स सव्वासु वि दिसासु नत्थि कोइ अन्नो गामो नगर वा तं; पार्श्वप्रामादिरहितं मडम्बं । तथा च-मडम्ब सव्वओ च्छिन्नमिति पठ्यते। १०-8. अणप्पवसओ-हस्त्यादिपरवशस्य । कारणेहि-संभ्रमादिमिः प्रदर्शितैः । पवणाय विराधयेदिति शेषः। १०-10. मृषावादः कूटसाक्षित्वेन । मैथुनं अतिक्रमादिना । रात्रिभोजनं दियागहियाइभेदतः । दीर्घमार्गे प्रजतां घृतमिश्रकेलकादिरूपोऽध्वानकल्पः । लेवाडइय त्ति-क्षीरानादि उत्सर्गतो न ग्राह्यम् तदप्यापद्येत । १०-15. दुञ्चिन्तियं-कुंकणार्यकवत् वनदवदानचिन्तनादि । दुर्भाषितं अभूभृतोद्भावनादि । दुश्चेष्टितं धावनादि। १०-25. उवहि त्ति-ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोही । जस्स दुर्ग पि नियमा, कारणओ सो उवग्गहिओ॥ १०-29. अशङ्कितं निर्णीत दोषवदेवेदमिति, दोषवत्त्वेन। विहिण त्ति-अणावायमसंलोए इत्यादिकया। १०-31. [कालाइच्छियं-] प्रथमप्रहरगृहीतं तृतीयप्रहरान्तं यावद् ध्रियते अशनपानादि तत्कालातिकान्तम् । [अद्धाणाइच्छियं-] यद्गव्यूतद्वयात्परेणानीतं नीतं वा परिभुज्यते तदध्वानातिकान्तम् । १०-32. इंदियमाइहिं ति-इन्द्रियमाया-इन्द्रजालादिभिः । चक्षुरादि-इन्द्रियाणां विक्रिया आसाढभू. तिवत् । गिलाणेत्यादि-पलानादिव्यावृतत्वेन । सागारिका वा परिष्ठाप्यस्थाने सन्ति । स्थण्डिलस्य वाऽभावः। चोरादि भयं वा तत्रेयशनादि परिष्ठाप्यातिक्रमेऽपि विधिना परिष्ठापयन् शुद्धः । दुर्लभद्रव्यप्राप्तौ सहसात् लाभो वा जातः। ११-7. गमण-अन्नत्थ हत्थसयबाहिं। ११-9. पट्टवण त्ति-अनुयोगप्रारम्भादिविषया। पडिक्कमण न्ति अनुयोगस्य । परियट्टणा गुणनम् । ११-10. अणवजसुमिणं दुःस्वप्नः । दुनिमित्तं अपश्रुतिगोचरम् । दुःशकुनादेः प्रतिघातार्थम् । अष्टोच्छ्रासोत्सर्गकृतिरिति युक्तम् । तत्र वक्ष्यमाणगाथोक्तादिशब्दसूचितोऽयमर्थः । ११-12. उजाणी-परकुयउं । णईसंतारो-नद्युत्तरणम् । ११-14. संघट्ट-१ संघट्ट २ लेव ३ उपरिलेपैत्रिरूपो नदीसन्तारस्तत्र जवाधः संघटः। १ । नाभि यावत् लेपः । २ । परेण लेवुवरि-नाभेरुपरि । ३ । बाहु उडुपसुप्पाकादिश्चतुर्थः । ४। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92