Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 84
________________ CMWwwd ५२ श्रीचन्द्रसूरिसंरचिता [२०-12. २३-1 २०-12. छेयाइ० [गाहा ५९] किं वा छिजा त्ति-भो भो जना निरीक्षत निरीक्षत । छिद्यते न छिद्यते चेति भवति अश्रद्धानपरः। मिउणो त्ति-मृदोर्निरभिमानस्य । अभिमानाभावं दर्शयति-जो इत्यादिना । छेदाऽश्रद्धानपरस्य मृदोः, पर्यायगर्वितस्य च इत्येतेषाम् ।। २०-18. दुसुण्ठाः-उल्लण्ठाः खिगाः। इह शिष्या अनेक विधा भवन्ति-परिणामगा, अपरिणामगा, अइपरिणामगा। तत्थ उस्सग्गे उस्सग्गं, अववाए अववायं, जहा भणियं सहहंता आयरंता य परिणामगा भण्णन्ति । अपरिणामगा पुण जे उस्सग्गमेव सद्दहति आयरंति य; अववायं पुण न सद्दहंति नायरंति य । अइपरिणामगा जे अववायमेवायरति, तम्मि चेव सज्जति न उस्सग्गे । अतो अपरिणामकानां उत्सर्गदृष्टीनां मा निन्द्यो भविष्यति। चशब्दसूचितकुलगणसलाधिपानामपि छेद्यापन्नानां जीतेन तप एव दीयते न छेदादयः। २०-19. जं जं० [गाहा ६०] अत्थपय त्ति-अर्थः सूत्रव्याख्यानं भाष्यचूर्णिनियुक्त्यादिकम् । आज्ञाभङ्गादिदोषतः प्रायश्चित्तापत्तिः सविस्तरा तपस उक्ता। २१-5. दवं खित्तं० [गाहा ६४] आहाराई दव्वं खेत्तं लक्खाइ काल गिम्हाई । हट्ठाई भाव त्ती पुरिसं गीयाइ जाणित्ता ॥ आउट्ठि-पमाय-दप्प-कप्परूवा चउन्विहा पडिसेवणा नायव्वा । साहारणेषु द्रव्यादिषु साधारणं भणिय समं देजा। २१-13. लुक्खं० [गाहा ६६] वायं ति-वातलम् । अनूपक्षेत्रं सजलक्षेत्रम् । एवं कालेवि तिविहे त्ति-वर्षाहेमन्तग्रीष्मरूपः कालः सामान्येन स्निग्धरूक्षश्च भवति । तत्र स्निग्धः-शीतः, रूक्षः-उष्णः । अयं स्निग्धोऽप्युत्कृष्टमध्यमजघन्यभेदात्रिधा; रूक्षोऽपि च विधा । तत्र उत्कृष्टस्निग्धोऽतिशीतः, मध्यमस्निग्धो नातिशीतः, जघन्यशीतः स्तोकशीतः । जघन्यरूक्षः किंचिदुष्णः, [ मध्यमरूक्षो नात्युष्णः, ] उत्कृष्टरूक्षोऽत्युष्णः । एवं च गिम्हासु चउत्थं देजा छष्टुं च हिमागमे । वासासु अट्ठमं देज्जा तवो एस जहन्नओ॥ गिम्हासु छटुं देज्जा अट्ठमं च हिमागमे । वासासु दसमं देजा एस मज्झिमओ तवो॥ गिम्हासु अट्ठमं देना दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो॥ एस नवविहो ववहारो। २१-21. सोय इमो त्ति सुयववहारो। आपत्तिः प्रायश्चित्तयोग्यता विषया । तपसा द्वादशादिना, कालेण वर्षादिना । अहागुरु-गुरुतम इत्यर्थः। अहालहू-लघुतमः। २१-28. अहाणुपुधीए-इत्यस्य व्याख्येयम्-सुत्ताणुसारेणेति । २१-29. चउमासगहणेण लहु चउमासो वि दट्ठव्वो। 30 छम्मासो-छम्मासग्रहणात् लघुषण्मासोऽपि प्रतिपत्तिः आपत्तिः । 31 तीसा य त्ति-स्थूलतया उक्तम् , अन्यथा सार्धसप्तविंशतिर्वक्तुमुचिता। 33 प्रागुद्दिष्टानि गुरुकादीनि व्याचष्टे गुरुगं चेत्यादिना। २२-2. एतदशक्तः मिथ्यादुष्कृतेन शुद्ध्यति । अत एवोक्तम्-सुद्धोव त्ति । २२-4. सामान्य एव श्रुतव्यवहार उक्तो विस्त रेणाधुना प्राह-तिगनवेत्यादिना। २२–9. गुरुपक्खो उक्कोसोत्ति-यथा गुरुपदादिवाच्यः गुरु[:] गुरुतरो गुरुतमः। एव(स)लहुगे विउत्कृष्टादिभेदत्रयम्-उक्कोस-उकोसे, उक्कोस-मज्झिमो, उक्कोस-जहन्नोति उत्कृष्टे भेदत्रयम् । मध्यमेऽपि भेदत्रयम्-उक्कोसो, मज्झिम जहण्णो त्ति । जहन्नुकोसे, जहन्न मज्झ, जहन्न जहन्न इति जघन्ये भेदत्रयम् । २२-25. एमेवुक्कोसाइ त्ति-लघुतरमध्यमपञ्चविंशतौ नवविधआपत्तिदानपञ्चमगृहनिवेशितायां अट्ठमछट-चउत्थ-उक्कोसा देय तिह भिन्नं । मध्यमे उत्कृष्टम्, मध्यममध्यमम्, मध्यमजघन्य मिति योज्यम् । तृतीय नवकलहुस सत्कसप्तमगृहनिवेशितपञ्चदशा गोचरपती अहम छट्ठ-चउत्थ-योज्यम् । लहुसतरमध्यमदशके अष्टमगृहनिवेशिते । २। आ० । यथा लघुसजघन्यपञ्चकसत्के नवगृहे । उ. १; आ. १, ए० । खमणायामेकासणे ति 33 गाथोक्तं योज्यम् । सप्तविंशतिभेदेषु वर्षासु दानमुक्तम् । २३-1. अधुना शीतकालाश्रितं दानमाह-सिसिर इत्यादिना । दसमं उववासचतुष्टयम् । आदौ धृत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92