Book Title: Vitragstav
Author(s): Hemchandracharya, Bhagvandas Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
પરિશિષ્ટ
• કલિકાલસર્વજ્ઞ' શ્રી હેમચંદ્રાચાય વિરચિત મહાદેવસ્તાત્ર
प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । मांगल्यं च प्रशस्तं च शिवस्तेन विभाव्यते महत्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं वंदेऽहं तं जिनेश्वरम् महाज्ञानं भवेद्यम्य लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु तिष्ठन्तः स्वशरीरके । निर्जितां येन देवेनं, महादेवः स उच्यते रागद्वेषी महामल्लौ, दुर्जयो येन निर्जितो । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतों गुणतश्चैवाऽर्थतोपि जिनशासने शक्तितो व्यक्तितश्चैव विज्ञानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते नमोस्तु ते महादेव ! महामदविवर्जित ! | महालोभविनिर्मुक्त ! महागुणसमन्वित ! महारागो महाद्वेषो, महामोहस्तथैव च । कषायश्च हतो येन, महादेवः स उच्यते महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते
Jain Education International
For Private & Personal Use Only
।। १ ।।
॥ २ ॥
॥ ३ ॥
॥। ४ ॥
11 % 11
11 & 11
11011
॥ ८ ॥
11 & 11
।। १० ।।
www.jainelibrary.org
Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446