SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ • કલિકાલસર્વજ્ઞ' શ્રી હેમચંદ્રાચાય વિરચિત મહાદેવસ્તાત્ર प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । मांगल्यं च प्रशस्तं च शिवस्तेन विभाव्यते महत्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं वंदेऽहं तं जिनेश्वरम् महाज्ञानं भवेद्यम्य लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु तिष्ठन्तः स्वशरीरके । निर्जितां येन देवेनं, महादेवः स उच्यते रागद्वेषी महामल्लौ, दुर्जयो येन निर्जितो । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतों गुणतश्चैवाऽर्थतोपि जिनशासने शक्तितो व्यक्तितश्चैव विज्ञानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते नमोस्तु ते महादेव ! महामदविवर्जित ! | महालोभविनिर्मुक्त ! महागुणसमन्वित ! महारागो महाद्वेषो, महामोहस्तथैव च । कषायश्च हतो येन, महादेवः स उच्यते महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते Jain Education International For Private & Personal Use Only ।। १ ।। ॥ २ ॥ ॥ ३ ॥ ॥। ४ ॥ 11 % 11 11 & 11 11011 ॥ ८ ॥ 11 & 11 ।। १० ।। www.jainelibrary.org
SR No.002070
Book TitleVitragstav
Original Sutra AuthorHemchandracharya
AuthorBhagvandas Mehta
PublisherShrimad Rajchandra Ashram
Publication Year1965
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Devotion, & Worship
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy