Book Title: Vitragstav
Author(s): Hemchandracharya, Bhagvandas Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
३७८
यजमानो भवेदात्मा, तपोदानदयादिभिः । अलेपकत्वादाकाशसंकाशः
साsभिध यते
सौम्यमत्तिरुचिश्चंद्र, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः 1: 1 श्रीअद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्यान्ते परमं पदम् अकार आदिधर्मस्य, आदिमोक्षप्रदेशकः । स्वरूपे परमं ज्ञानमकारस्तेन उच्यते रूपिद्रव्यस्वरूपं वा दृष्ट्वा ज्ञानेन चक्षुषा । दृष्टं लोकमलोकं वा रकारस्तेन उच्यते हता रागाश्च द्वेषाश्च हता मोहपरीषहाः । हतानि येन कर्माणि, हकारस्तेन उच्यते संतोषेणाभिसंपूर्णः प्रातिहार्याष्टकेन ज्ञात्वा पुण्यं च पापं च नकारस्तेन उच्यते भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ इति श्री महादेव स्तोत्रम् ॥
च ।
"
?
Jain Education International
For Private & Personal Use Only
પરિસિક
।। ३६ ।।
॥ ३७ ॥
॥ ३८ ॥
॥ ३६ ॥
॥ ४० ॥
।। ४१ ।।
।। ४२ ।।
॥ ४३ ॥
।। ४४ ।।
www.jainelibrary.org
Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446