Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 4
________________ उसका DOHORORS विशेषा. ॥२०२॥ जं तेण पंचधणुसयनराइविसयववहारवोच्छेओ। पावइ, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥३४२॥ यद् यसान तेनोच्छ्रयाङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-ऽर्धपञ्चमधनुःशतादि- बृहद्वात्तिः। प्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवइ, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यादिनगर्यः, स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि 'वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः | समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? । इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः ।। ३४२ ॥ अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमा| णम् ?, इति दर्शयति इंदियमाणे वि तयं भयाणिजं जंति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेजा ॥ ३४३ ॥ ___ इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुष्फ-गोलय-ममूर-अइमुत्तयकुसुमं व" इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि व गृह्यन्ते । तेषां मानं प्रमाणमङ्गलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं- कापि व्यापार्यते, | कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि त्वात्माङ्गुलेनैवेति भावः। कुतः१, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि १ यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहवगुणितं येन प्रमाणागुलं ततः ॥ ३४२ ॥ २५. छ. 'नेन्द्रियादि। ३ द्वादशभियोजनैः श्रोत्रमभिगृह्णाति शब्दम् ।। ४ इन्द्रियमानेऽपि तद् भजनीयं यदिति कोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्येत ॥ ३३॥ ॥२०२॥ ५ कादम्बपुष्प-गोलका-तिमुक्तककुसुममिव । Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 202