Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १. श्लोकानुक्रमणिका
भ. श्लो . [अ] अकम्पनादयो भूपा २.६५ अकम्पनोऽन्धवेलाख्यः १९.२०७ अकारणजगद्बन्धवो १.६४ अकृच्छायामराधीशाः १५.३८ अग्निवाहननामामित- १४.५६ अङ्गाङ्गबाह्यसद्भाव- १९.१५१ अजीवतत्त्वमादेयं १७.४९ अज्ञानतपसाथासौ २.१०५ अज्ञानतपसा मूढा १७.९१ अज्ञानेन कृतं पापं अज्ञानोच्छित्तये शान- १६.३ अटवीग्रामखेटादीन् ५.१७,४.१०८ अटाधुभूननाथानां ८.९१ अणुस्कन्धविभेदाभ्यां १६.११७ अतः कालं विना ते १६.१३८ अतः पुण्यात्मिके पुण्यं ७.८५ अतः स्वामिन् नमस्तुभ्यं १२.२७ अतस्तत्र मुनीन्द्र २.२२
अतस्त्वं त्रिजगत्स्वामी१५.१५३ - अतिकायो महाकाय १४.६० अतीता मेऽपरेऽनन्ताः १.३६ अतीव रूपसौन्दर्य- ७.३७ अतीव कामसेवान्धः १७.१०० अतो गत्वा करोम्याशु १५.११२ अतो गत्वा विधेहि त्वं ७.४४ अतो न जलं तीर्थ १५.१८५ अतोऽत्यल्पायुषां नैवा- १०.८७ अतो धर्मसमो बन्धुः ६.१५४ अतोऽत्र शास्त्रकर्तृणां १.७१ अतोऽत्रासन्नभव्यानां १६.६४ अतोऽत्रेदं जगत्पूज्यं २.८८
अ. श्लो .
अ. श्लो. अतो देव नमस्तुभ्यं ९.८१, अथ तस्मिन् खगादा- ३.७१
१९.३८,१५.६८,१५.१६२ अथ ते सप्ततत्त्वा हि १७.२ अतो देव वयं कुर्मः ८.९४ अथ ते सामरा देवा- १५.२८ अतो देव विधेहि त्वं १९.३१ अथ दुःषमकालाख्यः १८.११९ अतो देवात्र कि साध्यं १९.३६ अथ देवगतिः पञ्च १९.२२२ अतो दुर्गतिनाशाय ४.२२ अथ नाथ भवद्वाक्यांशु- १९.१४ अतो धीर कुरूद्योगं १२.२५ अथ नाथ वयं धन्याः १९.८८ अतो नक्षीयते यावत् ३.१२ अथ पुद्गल एवात्र १६.११५ अतो ये विषयासक्ता ५.९६ अथ प्राग्घातकीखण्डे ४.७२ अतो विचक्षणे: कार्यः ४.१०२ अथ मङ्गलधारिण्यः ८.२ अतो वैषयिक सौख्यं ५.९ अथ मोहाक्षशश्वौधा- १२.२३ अतोऽस्माभिर्न बोध्यस्त्वं १२.१० अथवा निखिला जीवाः १७.४७ अतोऽहमधुना छित्वा ५.१०३ अथवा महतो योगाद् १५.११७ अतोऽहं च क्व गच्छामि ३.१२९ अथवा मोहिनां तत्किं ३.२९ अतोऽस्य परमं धैर्यं. ४.५३ अथवा सूक्ष्मसूक्ष्मादि- १६.११८ अत्यन्तदुर्लभो बोधि- ११.११३ अथवा स्वर्गसाम्राज्यं ६.१५३ अत्यन्तमोहितः पाप- १७.६९ अथवाहमिहानीतः ६.११३ अत्यासन्नभवप्रान्ते १५.८० अथ शान्ते जन- १९.२,१२.९२ अत्र तेषां समस्तानां ३.१२८ अथ सद्धातकीखण्डे ५.३५ अत्र नाथ नम- १०.३६,१३.८० अथ सारस्वता देवा १२.२ अत्रः निःसङ्गनिश्चेल- १९.१४४ अथ सौधर्मकल्पेशः ८.६९ अत्र संकल्पिताः कामाः ६.१२० अथ सौधर्मकल्पेशो ७.४२ अत्रापि पूर्ववद् ज्ञया १४.१६२. अथ सौधर्मनाकेशो - ९.८ अथ कालत्रयोत्पन्नं १५.१०२ अथ स्वामी महावीरः ११.२ अथ काश्चिच्च धान्यस्त्वं १०.२ अथातो निर्गते सूनी १२.६९ अथ गौतम धीमंस्त्वं १८.२ अथान्यदा निजोद्याने ३.१८ अथ चेटकराजस्य १३.८४ अथान्येधुर्महावीरः १०.८१ अथ जम्बूद्रुमोपेतो २.२ अथान्येद्युः स कालाप्त्या ५.२ अथ जम्बूमति द्वीपे ४.१२१ । अथान्येयुः सुराः प्राहुः १०.२३ अथ जम्बाह्वये द्वीपे ५.१३४ अथाभिषेकसंपूर्णे ९.४८ अथ तत्केवलोत्पत्ति- १४.२ ।। अथासौ कर्मशत्रुघ्नं १२.१३७ अथ तज्ज्ञानपूजायै १४.१२ । अथासो गौतमस्वामी १६.२
For Private And Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296