Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१९.१३५
सूक्ष्मबादरभेदाभ्यां सूक्ष्मबुद्धया ये तेषां सूनुः कुणिकभूपस्य सूरवीरस्ततो गच्छन् १९.१२७ सेनापतिः स्थपत्याख्यः ५.५५ सेवन्तो यत्नतो धर्मं १७.१५८
सेवन्ते परया भक्त्या
१७.१२२ १७.१४९
D
सेवन्ते प्रत्यहं येऽत्र सोऽन्यदा वीक्ष्य पुण्येन १९.९९ सोऽपि तद्वाक्यमाकर्ण्य १९.१०८ सोऽपि सन्मानदानादीन् ३.९३ सोऽप्यहो शक्यते जातु १०.९८ सोऽमरेन्द्रोऽच्युताच्च्युत्वा ७.१११ सोऽमरो नाकतश्च्युत्वा ४.१२३ सौधर्माख्ये महाकल्पे
२.३८
सौधर्माधिपतेरङ्कसौधर्मेन्द्रोऽकरोत्तस्य
सौधर्मेशं समं शच्या सौधोद्यानाद्रिदेशेष्य
संज्ञयसंज्ञयभिधा जीवा
संन्यासेन समं चेदं
संवरस्य गुणानित्थं संवरस्य मया पूर्व संवरादित्रितत्त्वानां संवरेण विना मुक्ति
संवरेण सतां नूनं संवेगस्त्रिक निर्वेदो
१६.४३ १७. १९३
८.१०३
११.४४
९.९७
५.१३०
१६.५६
४.४६
११.८०
१६.१६९
१७.५७
१८.२१
५.८४
६.७८
संसर्गमुत्तमानां ये
१७.१९०
संसारजलधौ पाता- १८.३४ संसारसागरोsवारः १९.९२ संसारो ह्यादिमध्यान्तः- ११.२३ स्तनिताख्योऽमरो भक्त्या १९.७० स्तुतिः स्तोता महान् १९.८ स्तुत्यास्ताः कथमस्माभिः १५.६७ स्तुत्वेति तं जगन्नाथं स्तूपम्यविलीरुद्धा
८.९५ १४.१६०
स्तूपानामन्तरेष्वेषां
१४.१५७
स्तूयन्ते ते कथं १२.११० स्तोकान्तरं ततोऽतीत्य १४.८४ स्त्यानगृद्धयाख्यदुष्कर्म १३.११४
www.kobatirth.org
श्लोकानुक्रमणिका
स्त्रीपण्डकादिनि:क्रान्ते ६.३६ स्थितिरन्तर्मुहूर्तप्रमा १६.१६० स्थिति भजन् जनातीता ५.११० स्थूलसूक्ष्मास्तथा स्थूलाः १६.११९ स्नानेन यदि शुद्धाः स्युः १९.१८७ स्नापयन्त्यपरा दिव्यै१०.३ स्पर्शाद्या विंशतिर्ये स्युः १६.१२३ स्फुरद्ररत्नपटल्यां हि १२.१०२ स्फुरद्रत्नमयैर्दीपैः १५.४४
१९.७६
स्फुरद्रत्नमयं दी स्मृत्वा तीर्थकरोक्तं सो ४.८ स्यान्नाट्यशालयोगत - १४.१२७ स्रक्केषु स्रजो रम्या १४.१२१
१८.१३४
१२.५८
सम्भ्रान्त्यात्र यथा स्रग्वी स्वर्गोपनीतैः स्वकराभ्यां मुदादाय स्वकीयं वर्धयन् धर्मं
८.८१
६.१७१
स्वकृतैर्वर्धमानस्य १३.६८ स्वगुणाख्यापनं दोषो- १७.१९८
स्वज्ञानेन परिज्ञाय
१२.६ १७.१८०
स्वधैर्यं प्रकटीकृत्य स्वपुण्यजनितां लक्ष्मी- ५.१२५
स्वभावाख्या गुणा अस्य १६.१११ स्वभावमार्दवोपेता
१७.९२ स्वयमेवाभवत्सह- ७. ११३ स्वयं शुभशताचार- ५.१४५ स्वर्गाच्च्युत्वा तयोरासीत् २.११८ स्वर्गात्खदिरसाराङ्ग- १९.१३४ स्वविमानावलोकेन
७.१०१
स्वविमानं मुदापश्यत् स्वल्पाक्षशर्म सन्तोषा -
स्वल्पायुषो दिनान्यत्र स्ववीयं प्रकटीकृत्य स्वशक्ति प्रकटीकृत्य १३.१७ स्वसन्तानसमान् यत्वा १७.१७६ स्वसंवेदनबोधेन १८.२८ स्वस्कन्धारोपितां कृत्वा १२.४७ स्वस्थ्यङ्गमथनोद्धता ३.३८ स्वस्य निन्दां च १७.१९७ स्वस्य रत्नप्रभावाति १९.१५९
७.६७
१७.९९
१०.८८
६.३१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२४७
स्वस्य वाहनभूत्याद्यः
१४.५८
स्वहस्तौ कुड्मलीकृत्य ६.११६
१०.५६
७.११७
स्वाङ्गमध्ये बभारासौ स्वाङ्गाभरणतेजोभिः स्वाङ्गोपरितन्तस्वान्यद्रव्यान्यदेहादि
१४.९१
१६.८०
स्वाभियोग्यसुतोत्पन्न
१४.४६
१९.२३
५.६७
१७.१११
१७.१२
१०.१७
१३.८६
स्वामित्रद्य जगत्सर्व स्त्रालये चैत्यगेहेषु
स्वेच्छया ये प्रवर्तन्ते स्वेच्छाचरणशीलाश्च
स्वेददूरं वपुः कान्तं स्वैनः कर्मोदयं ज्ञात्वा
[ह ]
हृत्वा घातिरिपून् शुक्ल- २.९६ हत्वा च दुर्ममत्वादीन् १७.१२६ हत्वा दुर्ध्यानदुर्लेश्या
१८.५५
हन्ता मोहाक्षशत्रूणां हन्तु दु:कर्मखारीणां हरहर्यादिविश्वेषां
६.१
६.८५
८.२०
१.७५
हसन्ति स्खलितं सूरे: हस्ताङ्गुलीषु शक्रस्य ९.१३३ हस्तिना रथा गन्धर्वा ८.६८ हस्तिनोऽश्वा रथा पादा- ६.१३९ हस्त्यश्वमर्कटादीनां हातिको मलगात्रस्त्वं
१०.१०
१२.७३
१६.७७
हासि बालस्त्वमेकाकी हा पुत्र क्व गतोऽद्य त्वं हालाहलनिभं घोरं हालाहल विषाद्योत्र हितकृत्क इहामुत्र ८.२२ हितं जिनागमं त्यक्त्वा १७.१३४ हित्वाऽऽहारशरीरादीन् १९.१९९ हिरण्यं कल्पवल्ली हि १०.७१ हिरण्मय वृहत्स्तम्भो १४.१०४ हिरण्मय महास्तम्भाः हिंसादिपञ्चपापाच्च
१४.१५० १९.१३९
दिपञ्चपापानां
१८.१८
१६.३२
१७.६०
हे गोतमात्र याथात्म्यं
हेतुभूतं परिज्ञेयं
हेमन्ते चत्वरे वासी
हेयादेयं स्फुटं ज्ञात्वा मै जलस्तरां स्थूलैः
१२.७५
१२.७१
१६.७०
५.१९
१२.११५
१४.१८०

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296