Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra शक्रेण प्रहितेन्द्राणी शक्रादिदोषरं शङ्खध्वनिरभूद्दीर्घो १४.९ शच्याद्याः सकला देव्यः १५.३६ शच्या प्रबोधिता राज्ञी ९.९६ २.१३ २.१६ ६.१३२ ८. ११० शतपञ्चधनुस्तुङ्गं शतपञ्चलघुद्वारा शतपञ्चप्रमा बाह्या शतैकयोजनायामैः शक्ता येऽत्र निजं वीर्यं १७.१०६ शतत्रयप्रमा ज्ञेया १९.१०८ शब्दाः स्पर्शरसा गन्धाः १६.१२१ शब्दोऽनेकविधो बन्धः १६.१२४ शरण्यो हि शरण्यानां १५.५६ शरण्यं यान्ति येऽमीषां ११.१९ शरण्याः सद्बुधैः प्रोक्ता ११.१७ शरीरवाङ्मनः प्राणा- १६.१०६ शरीरे ममतां त्यक्त्वा १७.११९ शरीरं गृह्यते यस्मिन् ५.९९ शान्तिपुष्ट्यादिकामै- ९.७ शास्त्राभ्यसनशीलो वा २.३४ शिरोरक्षासमा आत्म- १४.३२ शिरोरुहमिवातीव ८.११६ शिला सम्पुटगर्भे स शीतलं भव्यजीवानां ८.५८ १८.३ २.३९ १.२० शीलमाहत्म्यतस्तस्या १३.९४ ११.५४ शुक्रशोणितभूतं यत् शुद्धाचरणशीला या शुद्धाशयाविनीताश्व १७.९३ १७.९८ १७.३२ १६.१६२ १७.२६ १९.१६७ १६.९ १३.१८ शुश्रूषाज्ञाय रागाद्यशृङ्गवेरादयः कन्दाः १८.५२ शृणु धीमन् मनः कृत्वा १६.२८ शुभकर्मकरं साम्य शुभप्रकृति सर्वासा शुभभावनया ध्यानाशुभाख्या द्विजपुत्री च शुभेन कर्मणा केन शृणोति स्वजनैः सार्धं शृण्वन् मनोहरं गीतं शेषाः कल्पाधिपा सर्वे ५.७० १.४७ ९.१० www.kobatirth.org श्लोकानुक्रमणिका शेषास्रवादितत्त्वानां शोमन्ते यत्र तीर्थेश शंभवं भवहन्तारं श्रद्धानं सप्ततत्त्वानां श्रवन्ति येऽतिसंवेगं श्रावका मुनयो वात्र १७.८९ श्रिया विश्वातिशायिन्या १५.६१ १.४१ श्री गौतमः सुधर्माख्य श्रीदात्र भारते क्षेत्रे श्रीमते केवलज्ञान श्रीमते मुक्तिनाथाय श्रीमते विश्वनाथाय श्रीमानितः खगाधीशः १६.६ २.७ १.१३ श्रेणीद्वयाधिपत्येन श्रेयोऽनिबन्धिनीं सारां ४.४५ १७.८६ ७.४३ १५.१ ४.१ ९६.१ ३.८६ १३.३५ १.८४ १४. १ १८.१ श्री वर्धमानतीर्थेश श्रीवीरस्वामिनो रम्यं श्रीवीर त्रिजन्नाथं श्रीवीरं मुक्तिभर्तारं श्रीवृक्षः शङ्ख एवाब्ज १०.६६ श्रीः श्रियं ह्रीः स्वलज्जां ७.१०८ श्रुतनाशभयात्ताभ्यां १.५४ श्रुतसागरनामानं ५.१३ श्रुत्वा तदुक्तिमित्याह १९.११९ श्रुत्वा सकृत्करोत्यत्र १६.८२ ३.१०८ ७.८८ श्रेष्ठभार्या सुभद्राख्य १३.८८ श्वभ्रादौ तत्फलेनात्र १७.१४६ श्वेतछत्रत्रयं दीप्त्या १५.७ [ ष ] षट्खण्ड साधितस्तस्य १.६६ षट्प्रभावनिपर्यन्तान् ६.१६६ sai दयां कृत्वा ६.१० षड् द्रव्याः केऽत्र कथ्यन्ते १५.१०१ षड् द्रव्याः यत्र लोक्यन्ते ११.८८ षड्लाक्षा विकलाक्षाणां १६.५१ [ स ] स एव पण्डितो धीमान् ५.९१ सकलासात पूर्णासु सकलेतरभेदेन ४.३३ १६.८४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सक्रमाद् वृद्धिमासाद्य सगन्धर्वाः सुरा सग्रन्थानां सुसग्रन्थो सङ्कल्पमात्र संजात २४५ २.७० १४. १५४ १५.५८ ५.१२१, ६.१६१ सङ्गमारूयोऽमरः श्रुत्वा १०.२६ सङ्गीतातोद्यनृत्यैश्व १४.१३७ सच्चम्पानगरोद्याने १९.२३० सच्छिद्रं च यथा पोतं ११.६५ सचक्षुर्यः पतेत्कूपे १०.९२ सञ्चरन्ति विभो तेऽद्य ९.६८ सज्जाति सुकुलैश्वर्य ६.७३ स तैः साभरणैर्हस्तैः ९.१६ सत्क्षमा मार्दवोऽप्यार्जवं ११.१२३ सप्रश्रयं प्रजानाथ सर्पिणीरिव सर्वान्य सफला अद्य नो वाण्यो सफलं जन्म कस्येह ६.४९ सत्येन वचसा कीर्तिः १८.४१ सत्यं श्री मण्डपोऽत्रायं १४.१६७ सत्वहिंसा नृतस्तेयो सत्सङ्गश्वातिदुःसङ्गो १६.१९ सद्यः श्रीवर्धमानार्हत् १८.१६३ स धर्मः कीदृशो नाथ १९.१०१ स घर्मो द्विधा प्रोक्तः १८.३५ सधर्मो मद्यमांसादि २.२९ ८.१०४ सनत्कुमार माहेन्द्री सन्मार्ग दूषणं कृत्वा ४.२९ ७.८१ सन्मार्गसुपदार्थादीन् सप्तकृत्वोऽधुना जाति १९.१६३ १७.६५ सप्तदुर्व्यसनासक्ताः सप्तधातुमयं निन्द्यं सप्तधातुमलस्वेदासप्तमे धरणेन्द्राद्याः सप्तरज्जुप्रमेऽस्याद्यो सप्तरज्ज्वन्तरे स्वर्गाः सप्तव्यसन संत्यक्ता सप्तैव नरकाण्येव ५.८२ ४. ११८ १५.२३ ११.८९ ११.१०३ १८.३६ १७.१९ ३.८९ १८.४४ १५.६५ ८.३९ सबन्धुभिः कृतं भूत्या ४.१२४ सबन्धुविहिता पुत्र ५.१३७

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296