Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ श्री-वीरवर्धमानचरिते अथासी त्रिजगत्स्वामी २.९२ अथासौ भगवान् वर्ध- १३.९९ अथास्मिन्नादिमे द्वीपे ३.६१ अथास्मिन् मागधे देशे ३.६ अथास्मिन् भारते रम्ये ३.१२१ अथाहमेव धन्योऽहो १८.१४४ अथेह प्राक्तने रम्ये २.१२५ अथेन्द्रभूतिरेवाद्यो १९.२०६ भथेह भारतस्यार्ध- १८.८५ अथेह भारते क्षेत्रे ७.२,२.५०, ३.११७ अथेह भारते पुर्या २.१०७ अथेह मगधे देशे अथेह विजयाधोंत्तर- ३.६८ अथैकदा नरेशोऽसौ ५.७४ अथैकदा महादेवी ७.५९ अर्थकदा स धर्मार्थ अर्थतस्य वियोगेन ३.१४७ अथैवात्र पुरे रम्ये २.११२ अथैष नारकः श्वभ्रा- ४.२ अथैषोऽतीव शक्तोऽपि १३.२ अथोत्पत्य गुणस्थानं १३.१२४ अथोत्पेतुर्नभोभागं ८.९७ अथोल्लध्य प्रतोली १४.१४९ अन्तराया इमा घाति- १३.१२७ अपकारोऽप्यहो लोके ३.४१ अपवित्रण देहेन ११.६३ अपरं च महदुःखं ४.३२ अपराले स्वयोग्यानि ४.१३३ अप्रमाणैर्गुणैश्चान्यैः १०.२१ अदन्तधावनं राग- १८.७६ अद्य जन्माभिषेकेण अद्य देव वयं धन्याः १५.६२ अद्य नाथ वयं धन्याः ६.११८ अद्य नः सफलं जन्म १५.६३ अद्य प्रभृति तेनास्ति ४.४८ अद्य प्रवर्तते देवं ८.९३ अद्य मेऽभून्मनः पूतं १९.९१ अद्य मे सफले नेत्रे १९.८९ अद्याहं सुकृतीभूतो १३.११ अद्राक्षीद् रत्नराशिं च ७.६८ अन्ये ते गणनातीता १५.१५९ अधीत्य जैनसिद्धान्त ४.१२५ अन्येदुर्भार्यया सार्थ ४.८२ अधुना यद्यनेनामा १५.१११ अन्येधुर्वत्सदेशस्य १३.९१ अधो वेत्रासनाकारो १८.१२६ अन्येयुः शरदभ्रस्य ३.१० अनन्तकालपर्यन्तं १७.८० अन्येद्युः स्वगुणोत्पन्न- १०,३९ अनन्तं केवलज्ञानं १५.१५२ अन्य धीरा भजन्ति स्म ७,७६ अनन्तगुणवाराशेः १८,२७ । अन्येऽपि बहवो भूताः १.५६ अनन्तगुणशर्माढ्यं अन्ये सुपात्रदानेन २.५३ अनन्तजन्मसंतानं ६.२९ अन्यैरन्तातिगर्दिव्यैः १९.८० अनन्तदशिने तुभ्यं १५.७० ।। अब्धिना केवलज्ञानी ७.१०० अनन्तदुःखसंतान अभक्ष्याः सर्वथा सर्वथा १८.५३ अनन्तमहिमारूढो १४.१८३ अभीक्ष्णभङ्गपूर्वादि ६.८२ अनन्तसुखसंलीनाः ११.११० अभूमरीचिनामेह ४.२७ अनन्तं परमं सौख्यं १५.१५६ अभ्यन्तरं तपः सर्व १२.५० अनघं मृत्युपर्यन्तं ४.११० अमीभिरष्टभिः सारैः ६.७९ अनन्यविषया एते १९.६१ अभीमिर्लक्षणैः सारैः ६.१५ १५.१५७ अमीषां लोकपालानां ६.१३३ __ अनन्यशरणानन्यान् १७.२०३ अमीषां वचसा दक्षा १.६८ अनर्घ्यदृष्टिचिद्वृत्त अमी विंशतिदेवेन्द्राः १४.५७ अनय॑मणिकोटीनां १३.२५ अमुत्र येन जायन्ते ४.८८ अनय॑स्तत्प्रणीतोऽयं १८.१४५ अमूनि प्रोत्तमान्यत्र ११.१२४ अनादिकर्मजल्लादीन् १.२३ अमूर्तान् मनसा ध्येयान् १.३९ __ अनाहताः पृथुध्वाना ८.६४ अमूस्तीर्थेशसद्भूति- ६.९७ अनित्याशरणे संसा- ११.३ अम्लानकुसुमैर्वृष्टिं ८.६३ अनिवार्या भवत्कीर्तिः १०.३४ अयमेव जगन्नाथः १६.८९ अनिष्टयोगजं स्वेष्ट ६.४७ अयं प्रासुक आहारो १३.१९ अनिष्टं यद्भवेत्स्वस्य १७,३३ अयंस्तन्महतां वीरः ९.८९ अनुभूय महादुःख- ४,४ अर्ककोतिस्तयोः सूनुः ३.७५ अनेन स्तवसद्भक्ति- १९.४३ अर्थरूपेण पूर्वाह्ने १८.१६४ अनेन स्तवनेनात्रा १२.३१ अर्थादयं धर्मबीजं १९.२६२ । अनेन स्तवनेनेड्य १२.१३३ अर्थोत्थमवगाढं १९.१४२ अन्तावस्था ममायाते १९.१२३ अर्हतां गुणराशीका १९.६ अन्धा मूकाः कुरूपाश्च १७.१७ __ अहंदासः स तद्गर्व- १९.१९१ अन्यत्वं स्वात्मनो ज्ञात्वा ५.८१ अर्हद्भक्ताः सदाचारा: १.७३ अन्यस्त्वं स्वात्मनो विद्धि ११.४४ अर्हद्भानूदये यद्वत् ७.७९ अन्यदा धर्मगोष्ठीभिः ५.१३२ अवगाह्याङ्गवाधि च १९.१५० अन्यदा नर्तनं चित्रं १०.४० अवसात्समास्या १८.८७ अन्यानि शुभपाकानि १.८१ अबिद्धछिद्रयोश्चारु ९.५४ अन्या माता पिताप्यन्यो ११.४५ अप्याबाधा अरिष्टा १२.३ अन्ये च बहवो भव्याः १८.१५० | अशीत्यग्रं सहस्रं स्युः १४,१२३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296