Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री-वीरवर्धमानचरिते दिव्यरूपा नरा नार्यः ७.२१ दृग्ज्ञानसद्वतोपेताः १९.२१४ द्विद्विपञ्चाङ्कनामानि १९.७२ दिव्यवाचा जिनेन्द्रस्य १५.५० दृश्योऽदृश्यस्त्रिचिद्भूषः ८.१७ द्विधाच्चौधैर्ध्वजच्छत्र १४.१५८ दिव्यस्त्रीभिः समं नित्यं ११.१०८ दृषदो रत्नसंज्ञान् १२.११६ द्विपञ्चाशत्समत्कृष्टाः ११.१०० दिव्यस्त्रीभिः समं प्राप्य ४.११ देवचिद्गुरुधर्मादीन् ६.६६ द्विशताधिकविंशत्यब्दाः १.४९ दिव्याः कराङ्गुली रम्या ९.१३४ देव ते या महत्योऽत्र १५.६६ ।। द्विषट्कालस्वरूपं च १६.२३ दिव्याङ्गं श्रीमतः प्राप्य ९.३६ देव त्वमेव लोकेऽस्मिन् १३.७६ द्विषडगुणस्थानस्या- १३.१२८ दिव्येन ध्वनिना तीर्थेट १६.२७ देव मे महतो श्रद्धा १९.१३७ द्विषड्भेदतपांस्येव १७.८३ दिव्यः कल्पद्रमोदभतः १५.४२ देव लोकाप्रशस्तान्य- ६.७२ द्विषड्भेदा गणा भवत्या १५.२६ दिव्यैर्गन्धस्ततामोदैः ९.४१ देवशास्त्रगुरूणां च १७.१३० द्विषड्योजनायामां २.१५ दिव्यौदारिकदेहस्थं १५.१२ देवश्रुतगुरून् धर्मा- १७.११२ द्विषट्सहस्रदेवाट्या १४.३० दीनाश्च दुधियो निन्द्या १७.१८ देवादेर्जीवतत्त्वस्य १६.४ द्विसागरोपमायुष्कः १.१११ दीप्तसारसमारूढो १४.४४
देवादेवे मते सत्यासत्ये १६.७६ द्वेधा जीवा भवन्त्यत्र १६.३३ दीताङ्गगरुडारूढः १४.४५। देवा देव्यस्त्वसंख्याताः १९.२३५ द्वधायं मुक्तिमार्गोऽत्र १८.३१ दीप्तिकान्तिप्रतापाद्यः ७.२६ देवा हि गुरवः सर्वे १७.१९४ द्वेधा संसारिणो जीवा १६.३६ दीप्रा हिरण्मयी वृष्टिः ७.४८ देवाद्य पश्चिमे भागे ७.९२ दुःकर्मशत्रवोऽसंख्या १.२६ देवार्चनीयं निर्वाण ३.१४८
[ध ] दुःखपूर्वास्तदन्तेऽपि ६.२५ देवाः सर्वेऽखिला देव्यो ९.६४ धनदादिमहाशिल्पि- १४.६७ दुःखिनोऽसकृदाहाराः १८.१२१ देवि कि वेत्सि नास्येदं १२.७७ धनलाभादिपञ्चानां १६.१५४ दुःषमदुःषमाख्योऽथ १८.१२२ देवि मन्मैथुनः किं ते १९.१२८ धनं वा लभ्यते जातु १८.१४१ दुःस्थिति संसृतेनित्यं ४.५५ । देवी जयावती तस्य ३.६२ धन्यास्त एव लोके- ११.१३१, दुःस्वरः सुस्वरानादेया १९.२२६ देवीनिकरमध्यस्थो १४.६०
१३.७४ दुन्दुभीनां निनादा- १३.२६ देहभोगाङ्गवर्गेषु ६.८३ धन्योऽहं देव नाथाद्य १३.१२ दुन्दुभीनां महाध्वानः ८.७१ देहोऽशच्याकरो नित्यं १९.१८६ धन्यो मम करो स्वामिन् १९.९० दुर्गपालनिभा लोक- १४.३३ देवोऽसौ विहरत्येव १९.५२ धर्मः प्राचरितो मया ४.१४२ दुर्जना अप्यहो वीक्ष्य १३.८३ देवोदक्कूरवोऽत्रेश १४.१३० धर्मः शान्तीश्वरः १८.१०७ दुर्दमेन्द्रियमातङ्गान् १२.७४ दोषान् गृहन्ति ये मूढा१७.१६६ धर्मः श्रीकेवलिप्रोक्त ५.८८ दुर्घातिकर्मनाशेन १९.५९ दौष्ट्यात्तद्धर्यसामर्थ्य १३.६२ धर्मकर्ता सुधर्मात्यो १५.१२८ दुर्धियः श्रेयसे तेषां १७.२०१ द्रव्यभावाभिधः प्राणः १६.९८ धर्मकर्माग्रणी/रः ७.२४ दुर्भावकलिते जीवे १६.१४१ द्रव्यादिभ्रमणः पञ्च ११.२६ धर्मकल्पतरोमूलं ४.४१ दुर्मतोत्थं कुमिथ्यात्वं ११.६६ द्रत सत्क्षपकश्रेणी १३.११३ धर्मतीर्थकरोऽन्यो वा १६.८७ दुर्लभां त्रिजगल्लोके ५.१०७ द्वात्रिंशसन्मुखान्यस्य १४.२१ धर्मध्यानदयादीनि ४.५७ दुष्कर्मारण्यदाहे स १३.५३ द्वात्रिंशद्रम्यपत्राणि १४.२३ धर्मबुद्धया भजेन्नित्यं १३.५४ दूराद् वोक्ष्य मृगं मत्वा २.२३ द्वादशभ्यस्तपोम्योऽन्यत् १८.९ धर्मस्य कानि कर्तृणि ८.२९ दूषयन्ति न जीवान ये १७.१५७ द्वादशाङ्गगतार्थेना १८.१३० धर्मस्म कि फलं लोके ८.३० दृचिच्छीलनतोपेताः १.७२ द्वारेषु त्रिकशालानां १४.१६४ धर्मश्चाचरितो मया ६.१७५ दृचिवृत्ततपोऽानां ६.४३ द्वारोपान्तेषु राजन्ते १४.१०१ ।। धर्मराड धर्मचक्री त्वं १५.१२७ दृञ्चिद्वृत्ततपोयोगः ५.८९ द्वाविंशतिसहस्राब्दै. ६.१६८ धर्मलाभोऽस्तु ते भद्र १९.१०० दृचिवृत्तादिरत्नाना-७.१०२ द्वासप्ततिप्रमा एताः १९.२२७ धर्मसिद्धान्ततत्त्वार्था १७.११० दृक्चिदावृत्तिवेद्याना- १६.१५६ द्वितीये कल्पनार्यश्चा- १५.२१ धर्मस्य शरणं याहि ४.९५ दृकशुद्धिरथवैका ये ६.१५८ द्वितीया चन्द्रवद्विश्वं ५.४१ धर्माङ्गमाजवं धार्य
For Private And Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296