Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
श्री-वीरवर्धमानचरिते
निर्लोभा निरहङ्कारा १.६५ नेपथ्यानि फलान्येषां १४.१३१ परनिन्दापरं निन्दा १७.९ निर्वाणान्न परं किञ्चि ५.७ नेमिनाथादयो धन्या १०.८६ परपीडाकरं लोकं १७.१३५ निर्वाणभूमितीर्थेश ५.६९ नैमित्तिकं समाहूय ३.७७
परमार्थेन विज्ञाय ५.८६ निर्वाणशिने तुभ्यं ९.८३ नोकर्माहारपुष्टस्या- १९.५६ परमेष्ठिजपस्तोत्र- १७.२९ निर्वाणभूमयो यत्र ७.६
परया स्व-स्वसामग्र्या १४.६३ निर्वाणं ये गता भव्या १६.६१,
परस्त्रीधनवस्त्रादि १८.३२ पक्षपातच्युतो वाग्मी १९.१० परस्त्रीसङ्गपापेन ४.१५ निर्विकल्पं मनः कृत्वा ६.१०३
पक्षमासादि-षण्मासा- ६.३२ परस्त्रीस्तनयोन्यास्यान्१७.१०७ निर्विकल्पं महद्ध्यानं ११.७३
पक्षमासोपवासादीनां ५.१११ परश्रीस्व्यादिवस्तूनि ३.१२३ निर्वेदतत्परं धर्म- १७.२७
पङ्गवो बधिगश्चान्धा १६.११ परस्त्रीहरणादौ ये १७.१४१ निवृत्तावभिषेकस्य ९.४० पञ्चकल्याणकान्वेव ६.१७०
परस्वं पतितं स्थूल १८.४२ निवृत्य लीलया स्वस्य ५.४१
पञ्चकल्याणभोक्तारं ८.१ परात्मध्यानसन्तानं १३.६१ निःशङ्कादिगुणेभ्यो ये ६.७६
पञ्चधा स्थावरा एक- १६.४० परिग्रहपरित्यागं ६.१२ निःशङ्कादिगुणोत्कर्षेः ५.१४०
पञ्चमे किल हास्यादि १३.११९ परिग्रहप्रमाणेन १८.४७ निशाता खङ्गधारेव ९.३४
पञ्चरत्नोद्भवैश्चूर्णः १५.४८ परितस्तं जिनाधीशं १५.२ निशायाः पुण्यपाकेन ७.६०
पञ्चविंशतिदुस्तत्त्वान् २.११५ परिधानमिवानेक ८.११२ निश्चित्येत्याप्य सामग्री १९.७
पञ्चाक्षजातिमायुः १९.२३० परिनिष्क्रान्तकल्याण १२.५ निःशीलास्ते लभन्तेऽत्र १७.१५६
पञ्चाचारादिभूषा ये १.५७ परिभ्रमणमत्यथं १०.९६ निःशीलान् कुगुरून् १७.१८६
पञ्चेन्द्रियनिरोधाश्च १८.७५ परिषत्प्रथमायामप्सर- ६.१४४ निःशेषा अस्य विज्ञ या ५.६०
पञ्चेन्द्रियाह्वयाः प्राणा: १६.९९ परीतः परया भूत्या १९.४९ निष्क्रान्तः सार्धषण्मासैः ४.११७
पञ्चव स्थावरा द्वित्रि- १६.४१ परीत्याचं गिरीन्द्रं तं ८.१२५ निःस्नेहोऽपि स्वकायादौ ६.६९ पञ्चवाणुव्रतान्यत्र १८.३७ परीषहजयाताप- १८.७८ निःस्पहाय नमस्तुभ्यं १६.२८ पटहादिमहाध्वानैः १४.४९ परीषहभयात्त्यक्त्वा ४.२८ निःस्पृहायाङ्गशर्मादौ १२.१२५
पठन्ति चाङ्गपूर्वाणि २.१० परेधुनर्तनैर्नेत्र- ८.११ निःसङ्ग विगताबाधं १३.१
पठन्ति पाठयन्त्यन्यान् १७.१३६ परं पात्रमिदं दातु १३.२७ निष्कलं सिद्धसादृश्यं १६.७५ पठन्ति पापशास्त्राणि १७.१०९
पर्यन्तेऽथ वनानां १४.१३५ निसर्गदिव्यगन्धाक्त- ९.५० पठित्वानेकशास्त्राणि ४.८० पर्याप्ततरभेदाभ्यां १६.४८ निसर्गनिर्मला देवी ७.१०९ पतन्ती सागुरोरले ९.३१
पर्यायान्तरमेवाय- १९.२४३ निसर्गभास्वरे काये १४.१०० पतिस्तस्य महीपाल: ७.२२ पर्वताभान् गजेन्द्रादीन् १७.३६ निसर्गेणामला बुद्धिः ८.५४ - पतिस्तस्या सुमित्राख्यो ५.३७ पवित्रं तद्वपुर्मत्वा १९.२४१ निहत्य सूक्ष्मलोभं १३.१२२ पतिः कनकपुङ्खाख्य- ४.७५ ।। पवित्रमद्य गात्रं ये १३.१३ नीचधर्मरता नीचा १७.१०१ पदार्थान् स्वेच्छयादत्ते १६.६९ पवित्रमभिवन्द्यानु १३.१० नीतिमार्गरता दक्षा ७.२० पद्मः कालो महाकालो ५.४७ । पशूनां वा मनुष्याणां १७.१५५ नृत्यन्ति सलयस्मर पद्मप्रभमहं नौमि
पश्चात्तृतीयकाल: १८.९८ नृत्यन्तः सुरनर्तक्यो १४.३९ पद्मरागमयास्तुङ्गा १४.१५६ ।। पश्चाद्देवार्चनं भूत्या ४.१३१ नृत्यारम्भेऽस्य सङ्गीत- ९.११२ पद्मरागमयैस्तुङ्गः १४.९६ पाठयन्ति न पाठाहन् ि१७.१३३ नृत्यं चामरनर्तक्यो ९.६ पद्मरागैर्धरापीठ: ९.२५
पात्रदानजिनार्चा च १७.१५० नदेवखेचराधीशा १९.२३६ पद्मापितकरा लक्ष्मी १८.५६ पात्रदानात्परं दानं १८.७ नृपादीनां सुखं कुर्वन् ९.१२६ पपात कौसुभी वृष्टिः ९.४५ पात्रेभ्योऽनिशं दानं १७.१६० नेतारं भव्यसार्थानां ९.७९ परद्रव्यातिगं नित्यं १९.२३५।। पात्रोत्तमं तमालोक्य १३.९२
For Private And Personal Use Only

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296