Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्लोकानुक्रमणिका मत्स्ययुगेक्षणाद्विश्व- ७.९९ महानच्युतनामायं ६.११९ मत्स्यौ कुम्भौ महाधिश्च १०.६७ महान्ति गोपुराण्यस्य १४.९५ मत्स्यौ सरसि संफुल्ल ७.६५ महान् मण्डपविन्यासः ९.३ मदखेदादयो जातु १०.६३ महापापाकरीभूताः ११.६७ मद्गुरुश्रीवर्धमानाख्यो १५.८९ महाप्राज्ञाः परे ज्ञात- ७.७५ मद्यतुर्यविभूषास्रग् १८.९१ महामिथ्यामतासक्ता ११.९२ मद्भागिनेयपूज्यस्य ३.९१ महामूर्खाःकुशास्त्रज्ञाः १७.७४ मद्भाग्येनात्र सम्पूर्ण १३.१६ ।। महाव्रताद्यनुप्रेक्षा १३.१०३ मद्य व विकलान् कुर्या-१६.१५० महाव्रतानि चाहन् १७.८२ मदुपज्ञं तथा लोके २.९९ महाव्रतानि पञ्चैव मधुलिप्तासिधारेव १६.१४९ महाशुक्रात्स आगत्य ५.३८ मध्येऽत्र जीवराशीनां १७.४५ महीरुहं तमुन्मूल्य ३.३२ मध्ये देशधरा अष्टा १.५२ मातङ्गपाटके यद्वद् ११.५८ मध्ये द्वाषष्टिवर्षाणा- १.४२ मातङ्गादिकुलं निन्द्यं १७.२० मध्येऽमीषां विमानानां ११.१०२ मातः प्रवचनस्यैष १३.५७ मनोगुप्तिर्वचोगुप्तिः ४.९१ । मानसं करणाक्रान्तं १७.३७ मनोभूधामसंकाश- ७.३३ ।। मानं संज्वलनं वै ११.१२० मनोवचनकायाद्य मानस्तम्भमहाचैत्य- १५.३० मनोवचनकायैश्च १८.३८ मानस्तम्भाः ध्वजास्त-१४.१४१ मनोवाक्कायसंशुद्धया ४.१०४ मानुष्यं दुर्लभं चादा ११.११४ मन्यते मन्मनोऽत्रेदं १५.११० मायाविनोऽतिकौटिल्य- १७.७३ मर्त्यजन्मकुलारोग्य ५.८७ __ मालाशुकमयूराब्ज १४.११७ मरीचिरपि तीव्रात्त २.९० मित्रत्वं च प्रकुर्वन्ति १७.११४ मरीचिरपि तैः सार्धं २.८४ मित्रामयापनोदाथं १९.१२१ मरीचिस्त्रिजगभर्तुः २.९७ मित्राशुद्धं मयोच्छिष्टं १९.१८४ मरुदान्दोलितस्तेषां १४.१२० मिथ्याज्ञानकुमार्गान्ध- १९.८२ मरुत्सुरः सभास्थानात् १९.६९ मिथ्याज्ञानान्धकूपेऽस्मिन् ८.९१ मलजल्लाक्तदेहेषु ६.६५ मिथ्यातपोऽत्र निर्धूय ६.७० महतों स्वःश्रियं वीक्ष्या- ५.२६ मिथ्यात्वपञ्चभिः क्रूरैः १७.४ महतोऽतिशयानेतान् १९.७८ मिथ्यात्ववासितं पाप- १७.८ महाकान्तिकलालाप ७.३५ मिथ्यात्वाचरणेनाहो १८.१४५ महागहनमध्यस्थ मिथ्यात्वाद्युपधीन् सर्वा- ५.१०६ महागुरुर्गुरूणां को ८.२३ मिथ्यात्वारातिसन्तानं १८.१४७ महाघण्टाद्वयोपेतं १४.२८ मिथ्यात्वेन समं पापं ४.४४ महातेजा जगन्नाथो १३.७७ मिथ्यादृम्ज्ञानचारित्रा- ६.७५ महात्मा च महादान्तो १५.१३१ मिथ्यादिप्रत्ययः सप्त- ११.३२ महादेवीभिरेवासौ ६.१७२ मिथ्यादृशश्च रागान्धा १७.९७ महाधर्मी महादेवो १५.१३० मिथ्यादृशां कुदेवानां १७.१६८ महाधियो महाप्राज्ञा १.६६ मिथ्यादृशो भवन्त्यत्र १७.५९ महाधीरो महावीरो १५.१३२ मिथ्यादृष्टिविधाता स्यात् १७.५६ २४१ मिथ्यामार्गानुरागित्वं १६.२० मिथ्यामार्गानुरागेण १७.२०० मिथ्यासासादनी मिश्रो १६.५८ मुक्काफलमयैदिव्यै- १५.४१ मुक्तिरामा महाभाग ९.७४ मुक्तः को मार्ग एकत्र १६.२१ मुक्तनित्यं फलं ज्ञेयं १८.३३ मुख्यवृत्त्या भवेत्कर्ता १७.५४ मुख्या प्राणिदया यत्र १.७९ मुन्धस्मितं यदस्याभू- १०.७ मुञ्च तल्पं यथायोग्यं ७.७२ मुदा भ्रान्त्वा चिरं भूमौ २.१०४ मुद्रिकाङ्गदकेयूर- १०.५४ मनिभ्यो दीयते दानं १८.५७ मुने पराक्रमस्तेऽद्य ३.५१ मुनी मलादिलिप्ताङ्गे १७.१२७ मुन्यादिभ्यो व्रतादीनि १.३० मुहुः प्रदक्षिणीकृत्य ४.५०, ८.७७ मूढत्रययुतो भद्रो १९.१७२ मुर्खा एव यतः शोकं १२.८३ मनि स्वावधिना याता ५.१२९ मर्जा नत्वा महावीरं १२.७ मूर्ना नत्वा यतीन्द्रां ह्री ३.४० मूलभूताः सदादेया १८.७७ मूलोत्तरगुणान् सम्यक् ५.१०९ मूलोत्तरगुणः सर्वैः १८.८२ मृगाधिपं समासाद्य ४.९ मृगेन्द्रवाहनारूढ- १४.४३ मृग्याः संसारिणो जीवा १६.५७ मृत्युपर्यन्तमेवाति- ३.११२ मृत्युरुक्क्लेशदुःखादेः ५.७८ मृत्युजीवितशर्मादी- १६.१२७ मदङ्गो हिस्रजी वीणा १०.६९ मदुशिशिरतरोऽस्मा- १३.१३५ मेघधारा नभस्तारा १५.१६० मेरोरीशानदिग्भागे ८.११८ मोक्षद्वीपान्तरं नेतुं १९.३० मोहकर्माक्षशत्रूणां १.३२ मोहनिद्राघहन्तारं १९.१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296