Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पादाब्जयोमहाकान्ति १०.५९ पादौ गोमुख निर्भासः ९.५७ पापस्य कि फलं यच्चा ८.३३ पापासवायबन्धी च १७.५१ पापासवायबन्धौ द्वौ १७.६२ पापिनां लक्षणं कीदग् ८.३४ पापिहृत्कुमदान्याशु ७.८३ पापोपदेशहिंसादाना- १८.५० पापं पुण्यं परिज्ञाय १६.७३ पारणाहनि योगीन्द्रो १३.३ पार्श्वः श्रीवर्धमानाख्यः १८.१०८ पालयन्ति विधा शीलं १७.१८५ पालयन्ति त्रिशुद्धया ये १८.६३ पाशैर्बद्धो यथा सिंह १२.७९ पिण्डिता निखिला देव्य-६.१३७ पितास्यादी जिनागारे ४.७७ पीठिका तामलंचक्रु- १४.१७० पीठिकानां च मध्येषु १४.७८ पीयूषमिव कि पेयं . ८.१५ पुण्यकारणभूताभि- १७.३४ पुण्यं तीर्थकरादिभूति- ८.१२७ पुण्यासवायबन्धी १७.५०, १७.६१ पुण्यारवायबन्धौ च १७.५५ पुनर्गत्वास्य षट्त्रिंशत् ८.११५ पुनर्देवा मुदा तुष्टा १९.२४७ ।। पुनर्देव्यो जिनाम्बाद्य- ७.१०७ पुनर्ननाट शक्रोऽन्य ९.११५ । पुनरप्सरसो नेटु- ९.१२९ पुनर्मिथ्यात्वपाकेन २.११४ पुनर्मुनिहरिं वीक्ष्य ४.२५ पुनश्चैत्यद्रुमाधःस्थाः ५.१२२ पुनस्तामी क्षितुं चक्रे ९.६३ पुनस्तिर्यनुलोके ५.२९ पुनस्तं भूषयामासुः १२.४० पुननिर्मलचित्तेन १३.१०९ पुनः पूर्वभयाभ्यासा- २.१२३ । पुनः प्रपूज्य तीर्थेश २.४३ पुनः प्राक्कर्मणा भूत्वा २.११९ पुनः श्रीतीर्थकर्तार ९.२९ श्लोकानुक्रमणिका २३९ पुनः श्रीप्रतिमाना ४.६३ पूर्ववद्गोपुराण्यस्य १४.१२५ पुराणानि जिनेशानां १९.९५ पर्वसंस्कारयोगेन २.१०९ पुरा पुरूरवा भिल्लो ४.२६ पूर्वाणां पश्चिमे भागे १८.१६८ पुष्करैः स्वैस्तयोक्षिप्त १४.३ पूर्वापराविरुद्धा च १.८२ पुष्परेणुभिराकोण ८.६ पूर्वोक्ता वर्णना चैत्य १४.१३४ पुष्पवृष्टिं मुदा चक्रुः १२.४९ पृथक्त्वाभिधमेकत्वा ६.५३ पुष्पाञ्जलीनिवातेनुः १४.४ पृथुवक्षःस्थलं तस्य १०.५३ पूजान्ते ते सुराधीशाः १५.४७ पुथ्व्यप्तेजोमरुत् । १६.४२ पूजितस्त्रिजगन्नाथैः १.२२ पृथ्व्याद्या स्थावराः पञ्च १६.३९ पूतिगन्धे कुरामाङ्गे १२.११४ पोषितं शोषितं चैतद् ११.५९ पूतं स्वायम्भुवं देहं ९.१२ पौदनाधिपति सोऽपि ३.८४ पूर्ववत्सुचिरं लोके प्रकम्पन्ते सुरेशां ६.९९ पोरैश्च सन्निभा देवा १४.४० प्रकुर्वन्नूजितं नृत्यं ९.११६ प्रजाबाह्यसमाना १४.४१ प्रकृतिः स्थितिबन्धो- १६.१४५ प्रव्रज्यां जगतां शुद्धां १२.१२४ प्रकृत्यादिप्रदेशाख्यौ १६.१४६ प्रशस्तााँचचिन्तादि ६.५२ प्रजल्पन्ति वृथा येऽत्र १७.१०८ प्रशस्ते भविता काले ७.९५ प्रजा वर्णत्रयोपेता २.११ प्रशंसा पापिनां मिथ्या-१७.१८४ प्रणम्य शिरसाप्राक्षीद् ४.८४ प्रस्खलत्पादविन्यासः १०.९ प्रतिबाहमरेशस्य ९.१३५ प्रस्खलन्तं समीक्ष्याति ३.५० प्रतिमायोगमावाय १३.१०१. प्रस्तावेऽस्मिन् विलो- १५.७८ प्रतीन्द्रोऽपि महामा १४.२७ प्रस्थानमङ्गलान्यस्य १२.५० प्रतीक्षा प्राप्तुमिच्छामि २.१०० प्राक्तना वृषभाद्या ये १०.८५ प्रत्यङ्गमस्य ये रम्याः १.१३८ प्राक्तपश्चरणोत्पन्नान् ५.३३ प्रथमे च गजानीके ६.१४१ प्राक्परिभ्रमणं स्वस्य १०.८२ प्रथमोऽत्रावसपिण्या १८.८८ प्रागजितनिधीनां यः ११.८१ प्रदीप्तं साम्यतापन्नं १५.१४८ प्राग्गर्भाधानतः षण्मास- ७.४९ प्रध्वनन्ति नभो व्याप्य १२.५३ प्रागजितायपाकेन ३.११० प्रभाते श्रावकाः केचित् ७.७३ प्रागुक्तवर्णना यत्र ५.३६. प्रपञ्चेनान्यदा भूप- ३.२२ प्रागुक्तं निर्जरायाः १६.१७१ प्रपूज्य दिव्यभूषास्रग् ७.१२१ प्राग्भवेऽभ्यस्तनिःशेष १२.४ प्रबोधितोऽथवा दीपो १२.११ प्रातःकालोऽधुना देवि ७.८४ ।। प्रमोदनिर्भरान् विश्वान् ९.११० प्रातःशीतजलस्नानात् २.१०२ प्रयुज्यासौ महच्छुद्धं ९.१२१ प्राणिहिंसादिना तस्य ४.२० प्रवरगुणसमुद्रं धर्म- १९.२६१ प्रामाण्यं सद्वचः कस्य ८.२४ प्रविश्यासंख्यवर्षाणि २.१३० प्रायश्चित्तं तपोवृत्त- ६.४३ प्रियमित्रमुनीन्द्रोऽसौ ५.११७ प्रायश्चित्तातिगो देवो १३.४८ प्रियं विश्वहितं चाभूद् १०.२. प्रावृट्काले विधत्तेऽसौ १३.४४ प्रीतः सौधर्मकल्पेन्द्रः ९.९९ प्रासादा भान्ति ते १४.१५२ प्रोक्तास्तीर्थकरोत्सेधा-१४.१४२ प्रासुकं मधुरं भूपः १३.२३ प्रोक्तुविभोर्मनाग नासी- १६.२९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296