Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धर्मात्सर्वार्थसंसिद्धिः
धर्मादिवारणैः पाप
धर्मादिष्टार्थसम्प्राप्ति
धर्माधर्मयुताः कालधर्माधर्मैकजीवानां
१६.८८
धर्मामृतमय वृष्टि धमिज्येष्ठोऽतिधर्मात्मा १५.१२९
धर्मिणः पापिनो भोग
१६.१४
१५.५५
धर्मिणां त्वं महाधर्मी धर्मे जिनोक्तमार्गे च धर्मेणानेन योगीन्द्राः
६. १४८
१८.८३
धर्मेण सुलभाः सर्वाः ११.१२७ धर्मेणानन्तशर्माढ्यं ११.३४
धर्मेः क्रियतां ह्यनन्त ५.१४८ धर्मोऽधर्महरः सुधर्म- ७.१२५ धर्मो नाकिनरेन्द्रशर्म - ९.१४४ धर्मो मित्रं पिता माता ११.१३० धर्मोपदेशदं मिष्टं
१७.३०
१९.८१
१६.८६
५.६२
१७.६
५. १४३
१६.१३२
१६.१३७
धर्मोपदेशपीयूष:
४.९४
२.६१
६.५
४.९३
१८.१३५
धर्मोपदेशहस्ताभ्यां धर्मं विधेहि चित्ते स्वं धार्मिका उत्तमाचारा धमन् धर्मः परः कार्यः धीमंस्त्वयाऽप्यनुष्ठेयो धूर्त प्रजल्पितेनानेन धृत्वा स्वहृदये धर्मं धैर्यत्वेन दयां कुर्वन् ४.५६ ध्यायन्ति तद्गुणाप्यै १७.१६४ ध्यायन्ति धर्मशुक्लाख्य १७.८४ ध्येयानां त्वं सदा ध्येयः १५.५४ ध्येयोऽयं मुक्तिसिद्ध्यर्थं १६.९२ ध्वजचामरमाङ्गल्य
१२.८५
१४. ११४
न कृतः परमो धर्मः नक्षत्रो जयफलाख्यः
[ न ] कीर्तिपूजादिकलाभ- १९.२५५ ३.१२६ ९.४८
न गृहीता न मुक्ता ये ११.२८
न च श्रीजिननाथानां १७.१६९ न चार्हतोऽत्र पुत्रादि
१७.१७५
www.kobatirth.org
श्लोकानुक्रमणिका
न छाया दिव्यदेहस्य
न जीवन्ति नृणां पुत्रा
नवा कृत्वा स्तुति
नत्वा प्रपूज्य
६.१६३
न धर्मसदृशः कश्चिद् १८.८४ नन्दी हि नन्दिमित्राख्यो १.४३ नन्दोत्तरादिनामान: १४.८२ नमः कर्मारिसन्तान - १२.१३२ नमोऽद्य दीक्षितायार्च्य १२.१३०
'तीर्थेशं
नमो जगत्त्रयीनाथ
नमो धर्मात्मने तुम्यं
नमः परात्मने तुभ्यं नमः श्रीवर्धमानाय
१९.६०
१६.१७
१८.१६०
१५.७२
१५.७३
१५.६९
१०.१,
१५.७१ नमः सन्मतये तुभ्यं १५.१६५,
१९.४२
१.१७
९.८२
१२.२९
१९.४१
१५.१६३
नवमे मास्यथाभ्यर्णे
नवेमा : प्रतिमा येत्र
नमः सुपार्श्वनाथाय
नमस्तीर्थ कृते तुभ्यं
नमस्तेऽद्भुत
नमस्ते शान्तरूपाय
नमस्ते तदोषाय
नमामि सुमति देव १.१५ नमीशं नमिताराति १. ३१ नमोऽक्षातीतशर्माक्त- १२.१२९ नमोऽधिगुरवे तुभ्यं १२.३० नमोऽसंख्यामरस्त्रीभिः १९.४० नमोऽनन्तमहावीर्यात्मने १९.३९
९.८४
नमो निसर्गपूताय नमो मुक्त्यङ्गनाभ नमो विश्वशरण्याय
९.८५
१५.१६४
१.२१
नमोsस्तु से नयनेन विना सप्त
१६.१०१
११.११८
७.२७
४.११९
नरके घोरदुःखानां नरेन्द्रः सोऽतिपुण्यात्मा नर्तनै गतिवाद्याद्यैः नवजीर्णादिपर्यायैः १६.१३४ नव प्राणा मता सद्भि १६.१०० नवमासैर्व्यतीतः स
५.१२८
८. १४
१८.६७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२३७
नाकद्धिस्त्री विमानादि ६.१०७ नाच्छादयन्ति सद्वीर्यं १७.२०५ नातिमन्दं न शीघ्रं च
१३.६
नात्मध्यानात्परं ध्यानं
१८.८
नात्र जातु प्रवर्तन्ते
६.१२२
नात्र दीनोऽसुखी रोगी ६.१२४ नाथ त्वत्केवलज्ञान नानादेशपुरग्रामान्
१९.१७
१९.२१८
नानारत्नमया धारा
७.४७
१४. १४
'नानारत्नमयं दिव्यं नाना सुवर्णरत्नोत्थ
१४.७३
नानुष्ठितं तपः किञ्चित् ३.१२७ नाम्नैकेनाखिलार्थज्ञो १५.१२५
नार्हद्भ्यो जातु देवोऽन्यो १८.४ नासिकावरदन्तानां १०.५२ नास्तिका ये दुराचाराः १७.७८ निगूढार्थ क्रियाशब्द
८.१५ ८.१९
२.३३
नित्यस्त्रीरागरक्तो यः निदाघे तृषितो यद्वत् निन्द्यकर्मान्विता निन्द्या १७.६७ निन्दां कुर्वन्ति ये दुष्टा १७.१८२ निद्रां च प्रचलां सोऽक्ष १३.१२५ निधयो नव संरक्ष्या निधयो मङ्गलद्रव्य निधि रत्नादिसंपूर्णाः निधिवत्तेजसां भूत्या निरस्ताखिलवस्त्राय निराबाधं निरौपम्यं
५.५८ १४.१२६
१७.४१
१४.२६
१३.१२७
१५.१३
४.५२
निराहारं विना जातु निरौपम्यान् नृलोकेऽस्मिन् ५.३४ निर्गत्य नरकादायुः ४. १८ निर्घुणाः क्वाथयन्त्यन्ये ३.१३३ निर्जरैरन्विता बाह्या
१४.३१
निर्जिताशोकसच्छाय
निर्दग्धं विषयारण्यं
७.६४
निर्दया ये व्रतहींना निर्धूततमसोद्योतं निर्धूयाज्ञानकुध्वान्तं १९.२१९ निर्मलस्य जिनेन्द्रस्या- १९.७४ निर्ययौ भारती रम्या १६.३०
७.३४
६.१५१
१७.१७२

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296