Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ श्री-वीरवर्धमानचरिते तयोः स निर्जरः स्वर्गा- २.१०८ तस्या यां यक्षराट् चक्रे १४.१७९ तयोः स स्वर्गतश्च्युत्वा २.६९ तस्याः षोडश सोपानं १४.१६९ तयोः सम्पद्विवाहादि ३.९७ तस्यैवेवोपसङ्ख्यानं ८.११४ तर्जयन्त इवाने १५.११ तस्योपरि जगत्सारां १४.१७७ तर्पयित्वा सुदानाच- ४.७८ | तस्योपरितले तुङ्गा १४.१७४ तहि पुण्याहते कस्मात् १९.१६४ ।। तस्योपरि स्फुरद्रत्न- १४.१७५ तल्लीनहृदयस्यास्य ६.६० तादृशी पतती धारा ९.२१ तव पादाम्बुजे सम्यग् १९.४४ तानि सर्वाणि वन्देऽहं १५.१४३ तव शिष्यो भवाम्येवं १५.९३ तामथावेष्टय सर्वत्र ९.१ तस्मादासन्नभव्यस्त्वं १९.१५८ तामाप्य धर्ममोक्षादौ ११.१२० तस्मादेत्य निजं स्थानं ६.१६४ तावत्तत्सचिवा दक्षा ६.११५ तस्मात्पलायमानं तं ३.३५ तावत्ते प्राकतनाः पापाः ३.१३१ तस्मात्पिण्डीकृतात्सी- १६.१८१ तावन्तो हि प्रतीन्द्राश्च १४.६२ तस्मात्पूर्वदिशो भागे २.४ तासां तटेषु विद्यन्ते १४.८३ तस्मादहिरनन्तोऽस्त्या-१६.१३३ तासां मध्येषु भान्त्युच्चैः १४.७७ तस्मात्सुखाथिभिनित्यं ७.५८ तासां स्फटिकभित्तीनां १४.१६६ तस्मान्मन्ये तदेवाहं १७.१०३ तासु स्युः पंटलान्येको ११.९० तस्माद्यो विपरीतात्मा १६.७५ तियंग्गतिकरं निन्द्यं ६.४८ तस्माल्लब्धजयो देवो १३.११२ तिर्यग्गतीः प्रगच्छन्ति १७.७७ तस्मिन्नुपद्रवे वीरो १३.६६ तिर्यञ्चः सिंहसर्पाद्याः १९.२१६ तस्मिन् बाहुसहस्रात्ये १.१२४ तिर्यग्लोकायितस्थूल- १४.१६ तस्य दक्षिणदिग्भागे ८.१२३ तिर्यग्विसारिणः केचित् ९.२३ तस्य दानानुमोदेन ११.३८ । तिसृभिर्भूमिभिस्तुङ्गो १४.१०३ तस्य पर्यन्तभूभाग- १४.७१ तीर्थकर्तुः सुयात्रायै १९.७५ तस्य पुण्यवतो देवी २.६८ तीर्थकृत्तीर्थभूतात्मा १५.१३५ तस्य मध्यस्थासन- ८.१२४ । तीर्थकृन्नामतीर्थेश १९.२३१ तस्य वायुवशात्तीव्र- ३.१३७ तीर्थनीरमिदं नूनं १९.१८१ तस्य स्वामी शुभादासी-५.१३५ तीर्थनेता सुतीर्थज्ञः १५.१३६ तस्या उपरि सत्पीठ- १४.१७२ तीर्थेशगुरुसंघाना- १७.१९६ तस्यादौ भवन्त्याः १८.८९ तीर्थेशस्य गुणानेषु १४.९७ तस्यादौ मनुजाः पूर्वक १८.१०३ तीर्थेशां सद्गुरूणां च १७.८१ तस्यादौ श्रीजिनागारे ९.१०६ । तुङ्गवंशं महाकायं १४.१५ तस्यादौ स्युनरा एक १८.९९ तुङ्गा सार्थकनामाने- १४.८० तस्याद्भुतपुण्येन ५.४५ तुर्यशुक्लमहाध्यान- १९.२८८ तस्याद्ररुत्तरश्रेण्यां ४.७४ तुष्यन्ति मनसा दृष्ट्वा १७.१४२ तस्याद्यं भद्रशालाख्यं ८.१०९ तेऽत्यन्तविषयासक्ताः १७.७९ तस्या बाह्ये भवेद्रभ्यं २.१८ ते दुर्गती चिरं भ्रान्त्वा१७.१६३ तस्याभवन्महादेवी ७.२८ तेऽधोगामिन एवाहो १७.१९१ तस्याभिषिक्तगात्रस्य ९.४९ तेन ज्ञानत्रयेणात्र १०.९० तस्या मध्ये व्यधाद्वैदः १४.१८१ तेन ते जायते नूनं ४.४२ तेन दोषेण ते नास्ति १९.१४० तेन विश्वपरिज्ञान- १०.१४ तेन सर्वाङ्गदग्धोऽस्मात ३.१३५ तेन सौधर्मकल्पेऽभू- २.११६ तेनाङ्गक्लेशपाकेन ३.५ ते नाकादौ सुखं भुक्त्वा१७.१४४ तेनाज्ञतपसा जज्ञे २.१२४ ते धर्मश्रवणाय १५.७७ तेभ्यः कन्यादिरत्नानि ५.४८ तेभ्यो जातमहापापं ४.१२ तेभ्योऽतीव दुष्प्राप्य ११.११७ तेभ्यः श्रुत्वा द्रिघा धर्म २.४५ तेभ्यः शृणोति सद्धर्म ४.१३५ ते लभन्तेऽन्यपान १७.९४ ते श्वभ्रादिगतीन्त्विा १७,११५ तेषामन्तर्महावीथ्या १४.१०२ तेषामन्ते मुदाद्राक्षीत् ७.६९ तेषु ये प्राग्भवे दुष्टा ११.९१ तेषां दर्शनवज्रेण १५.११९ तेषां पर्यन्तपृथ्वीषु १४.८१ तेषां मध्ये त्रयोविंश- ६.१२७ तेषां मध्येषु राजन्ते १४.७९ तेषामसंख्यकालाणूनां १६.१३६ तेषां शठात्मनां मिथ्या १७.१७३ तेषां सम्पद्यते साधं १७.१८९ तेषां सर्वत्र जायेत १७.१६१ तेष्वर्गायै नयुग्मानि ७.१५ तेऽसातकर्मपाकेन १७.११८ तैर्भयानकरूपाद्य- १३.६४ तो दम्पती महापुण्य- ७.४१ तो भूयोऽनुमति लब्ध्वा ९.१०५ तं दृष्ट्वाऽहं कथं भुझे १९.१८३ तं धर्म केवलिप्रोक्तं ४.८९ तं रम्यं च तदुद्यानं ३१.१९ तं विभीषयितुं क्रूर- १०.२८ त्यक्त्वाखाद्यमिवाशेषं १८.६९ त्यक्त्वाङ्गादौ ममत्वं स ६.४६ त्यक्त्वा चतुर्विधाहारान् ५.११४ त्यक्त्वा देहममत्वादीन् २.७६ त्यक्त्वा बन्धन्निजान् १२.१२१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296