Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
श्री-वीरवर्धमानचरिते
ततोऽग्रे कपिरोमाख्य १९.१७५ ततोऽसौ ज्ञातसर्वाङ्ग- १८.११६ ततो जजम्भिरे प्रात- ७.७० ततोऽसौ धर्ममूतिर्दा ५.७३ ततो जयेति संघोच्य
ततोऽसौ परया भक्त्या १५.१२२ ततो जित्वातिधैर्येण ४.१११ ततोऽसौ परया भूत्या ५.४६ ततो ज्ञात्वा महावीर १३.७५ ततोऽसौ बालसूर्येण ८.८३ ततोऽतिखण्डिताङ्गोऽसौ ३.१३८ ततोऽसौ भगवान् देवैः १९.४८ ततोद्भतरणे तत्र ३.१०० ततोऽसौ महती शक्त्या ५.१०८ ततो द्वितीयकालो १८.९५ ततोऽसौ मृत्युपर्यन्तं ६.१०० ततो द्रुतं मुदानीय ३.९४ ततोऽसौ यौवने लब्ध्वा ५.१३९ ततो दृग्ज्ञानचारित्र- ५.१३, ततोऽसौ शिबिका दीप्रां १२.४३
६.१०२ ततोऽसौ यौवने वाण्य ४.१२७ ततोऽतिदग्विशुद्धि स ५.६४ ततोऽस्यै परया भक्त्या १३.९६ तत्रेऽतिशुद्धभावेन १५.१२० ततोऽस्मै यौवने तातो ४.८१ ततोऽन्तरान्तरंकिञ्चित्-१४.७५ ततोऽस्य केवलज्ञान- १९.२४० ततो धूपघटो द्वौ द्वौ १४.१०६ ततोऽस्य धीमतश्चित्ते १०.८३ ततो निक्षिप्य राज्यस्य ५.१२ ततो हत्वाक्षमोहादीन् ३.९७ ततो निहतकारि- १३.१२१ तत्कथाश्रवणात्प्राप्य १९.११३ ततो नीलालिमाकेश- १३.९३ तत्कुज्ञानजसंवेगाद् २.१२७ ततोऽत्रात्मा बजेदुर्ध्व- १६.१७६ तत्कृते परं पुण्यं १९.१०३ ततोऽध्वानं कियन्तं १४.९० तत्कृत्यं धीमतां येन ततोपरे जगुश्चैव ७.५७, तत्क्षणाजितपुण्येन १३.९७
१६.१७६ तत्क्षणं यक्षराजस्य २.९४ ततोऽभ्ययं जिना श्च ६.११२ तत्क्षणं विधिना राज्यं ३.१४ ततोऽभ्यर्य जिनेन्द्राङ्घी१९.८७ तत्क्षणं श्रीगणेशस्य १८.१६१ ततोऽभ्यर्च्य जगत्सारैः १९.२४२ तत्त्यक्त्वाऽन्तर्बाह्यसङ्ग- १८.२९. ततोऽभ्यन्तरभूभागे १४.१२४ ।। तत्त्वातत्त्वात्तशास्त्राणां १७.१९२ ततो मज्जननेपथ्य- ७.८९
तत्तं प्रदक्षिणीकृत्य ३.१०२ ततो मित्रत्वमापन्नौ १९.१९७ तत्त्वार्थानां परिज्ञानं १८.१४ ततो मुदा समानीय ८.८६ ।। तत्पितास्य विभूत्यादौ ५.३९ ततो यतेः स पुण्यात्मा २.३६ तत्पुरं तद्वनं मार्गान् १२.३७ ततोऽयं नृसुरादीनां १०.१५ तत्पुरं स्वःपुरं वाभात् ९.१०९ ततो वीक्ष्य स दीनात्मा ३.११८ तत्प्रभास्तुरगास्तुङ्गाः १४.३७ ततो वीथ्यन्तरालस्थां १४.१३८ तत्प्रणामे सुरेन्द्राणां १५.३७ ततो वीथ्यन्तरेष्वस्यां १४.१२८ तत्प्रश्नात्स उवाचेदं ३.७८ ततो व्यक्तं विधायोच्चः ५.११५ तत्फलेन बबन्धाशु ततो वजन् प्रयत्नेन १३.४ तत्फलेनं बभूवासो २.१२८ ततो व्यासेन तीर्थेश १७.३ तत्फलेनाभवत्कल्पे ततोऽसाववसृत्याशु ३.३३ तत्फलेन स एवात्र ११.३९ ततोऽसावार्तरौद्रध्यान ४.१०५ तत्फलोत्थमहाभोगान् ५.१४६ ततोऽसौ कृत्स्तकर्मारि १९.२३२ तत्फलं तत्र भुक्त्वा १९.१५६
तत्र कूलाभिधो राजा १३.७ तत्र गृहाङ्गणे रम्ये ९.९४ तत्रत्या मुनयः केचिद् ७.३ तत्र पञ्चाग्निमध्यस्थं १९.१९० तत्र प्रारेभिरे दिव्यं ९.५ तत्र भुक्त्वामरं सौख्यं १९.२०२ तत्र भुङ्क्ते निराबाधं १६.१७७ तत्र भुङ्क्ते परं सौख्यं १९.१३० तत्र योगं निरुध्यासौ १९.२२१ तत्र रौद्रे श्मशानेऽसौ १३.६० तत्र वीथ्यन्तरेष्वासंश्च१४.१०७ तत्र वीक्ष्यावधिज्ञान ४.८३ तत्र श्री जिनबिम्बानां ५.१२ तत्र षोडशवाराशि- ३.५७ तत्र सिद्धत्वमासाद्य १९.२३४ तत्र सोऽन्तर्मुहूर्तेन ६.१०५ तत्राच्छस्फटिकाच्छाला १४.१६५ तत्रातिक्षारदुर्गन्ध- ३.१३६ तत्रादौ कर्महन्तृणां १३.१०६ तत्रान्तःस्थं जगन्नाथं १५.१२१ तत्रापि ते महेन्द्राद्याः १९.२४९ तत्रापि प्राक् स्वमिथ्यात्व- ३.४ तत्रापि पापिभिः करैः ३.१३९ तत्राप्यन्तर्मुहूर्तेन ५.२५ तत्राप्येन उपार्योच्चः ४.३ तत्राभिषिच्य संपूज्य १४.१५९ तत्राभ्याष्टभिर्द्रव्य- ६.३ तत्रावलम्बिता मालाः ९.४ तत्रासीनो नृपो भक्त्या १९.९४ तत्रास्मै भोक्तकामस्य १९.१८२ तत्रैकस्मिन् शिलापट्टे १२.८८ तत्रैव कानने पापात् २.८३ तत्रैव ते प्रपूज्योच्चः १९.२४६ तत्रैव वैतरणी भीमा ४.१३ तत्रैवाद्री महारम्ये ३.७३ तत्रैवामानुषेऽरण्ये १९.१९८ तत्रोत्तुंगपदारूढं १५.३२ तत्रोपपाददेशे च ३.११५ तत्रोपपादशय्यायां ५.११८ तत्सुगन्धाम्बु ते चक्रु- ९.३८
For Private And Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296