Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
२३१
ज्ञात्वेति धीधनैर्जातु ११.१३३ ज्ञानचारित्रयोर्बीजं १८.११ ज्ञानत्रयधरो धीमान् ७.२३ ज्ञानदर्शनचारित्रोप- ६.८० ज्ञानमन्तातिगं लोका-१३.१२९ ज्ञानवान् सिद्धसादृश्यो १७.४६ ज्ञानस्य सत्फलं तेषां १०.९१ ज्ञानहीनो न जानाति १८.१६ ज्ञानहीनो वदत्यत्र १.७० ज्ञानावरणकर्माणि १३.१२६
१६.१४७ ज्ञानिनां त्वं महाज्ञानी १४.४३ ज्ञानेन ज्ञायते विश्वं १८.१५ ज्येष्ठे धवलपञ्चम्यां १.५५ ज्योतिर्लोके तदैवासी- १४.८ ज्योतिष्का:ज्योतिरङ्गेषु१४.१३२ ज्योतिष्पटलमुल्लध्य ८.१०६ ज्वलनादिजटीख्यातो ३.८७ ज्वलनादिजटी तस्याः ३.७२
जम्बूद्वीपप्रमं दीप्रं १४.१९ जय नन्दस्तवाद्यैश्च ७.१४ जय नन्देश वर्धस्व ८.९६ जय मोहं जगच्छत्रु १९.५१ जयेश नन्द वर्धस्व १२.५२ जलज्वालादयोऽनेक- १६.१२२ जलाद्यष्टविधैर्द्रव्य- ५.२८ जल्पितेन बहुना किमा- १९.२६४ जातरूपस्तदा ह्येष १२.१०६ जातुदोषान्न जानन्ति १७.१६७ जात्याद्यः सद्गुणैर्युक्तः ६.७४ जायते कर्मपाकेन ११.८२ जायते निर्जरा पूर्णा ११.८४ जायन्ते गणनातीताः २.१२ जायन्तेऽनेकदेशोत्पन्नानां १५.१७ जामात्रेऽदात्पुनः सिंह- ३.९६ जितनीरजपादाब्जा ७.३० जितेन्द्रियाः समाचाराः११.१०७ जित्वा रुद्रकृतान् घोरा- १.७ जिनचैत्यालयोद्धारैः ४.१३७ जिनधर्मबहिर्भूता १७.७५ जिनशास्त्रगुरून धर्म १७.२०२ जिनसूत्रे कुशास्त्रे च १६.६८ जिनसूर्योद्गमे यद्वत् ७.७८ जिनेन्द्रकेवलज्ञानि- २.४४ जिनेन्द्रजिन सिद्धान्त- १७.१३ जिनेन्द्रपितरो भक्त्या ७.१२० जिनेन्द्रश्रीमुखाद्दिव्या १५.१४ जिनेन्द्रो नातिदूरं १२.८६ जिनेश श्रीमुखादेत- ४.३९ जिनेशे विश्वनाथाय १.१ जिनेशोऽपि बहन् देशान् १३.३९ जिनोक्तमेव सिद्धान्तं १९.१९४ जीवपुद्गलयोधर्मः १६.१२९ जीवहिंसोद्धवाद्यन ४.१६ जृम्भिका ग्रामबाह्यस्थे १३.१०० जेतणां त्वं महाजेता १५.५९ जैनशासनतो नान्य- १८.५ ज्ञात्वा तद्वञ्चनां तद्वन- ३.२७ ज्ञात्वा तन्निश्चयं १९.१२४
ततः खाङ्गणमारुध्य ८.७३ ततः परं प्रमोदं ते ९.६५ ततः पापी स विज्ञाय १३.६७ ततः पूर्वाणि सर्वाणि १८.१६५ ततः प्रत्यहमारेभे ७.४६ ततः प्रच्युत्य दुर्मार्ग- २.१२९ ततः प्रणम्य तीर्थेशं १५.४९ ततः शक्रा जिनेन्द्रस्य ९.१४१ ततः शको जगावित्थं १५.९२ ततः शची प्रविश्याशु ८.७६ ततः श्रीगौतमं नत्वा १९.९६ ततः श्वभ्रायुरेवासी ३.११३ ततः सद्धर्मसिद्धयर्थं ५.२७ ततः सामानिकाद्या हि ८.७० ततः सिद्धान्नमस्कृत्य १२.९५ ततः सूक्ष्मधियः केचि- १२.६३ ततः सोढ्वातिधैर्येण १९.२०० ततः सोऽध्यापकं जैनं ५.४३ ततः स्वजनभृत्येभ्यो ९.१०७ ततः स्वप्नविलोकोत्था ७.८७ ततः स्वावधिना ज्ञात्वा १५.८० ततश्चतुर्थकालोऽस्ति १८.१०१ ततश्चैत्यालये गत्वा ४.६२ ततश्चैत्यालयं गत्वा २.४१ ततस्तपोऽतिनिःपापं ३.४४ ततस्तपःफलेनासो ततस्तद्रूपहान्य स १३.८९ ततस्तद्योगपाकेन ६.१०४ ततस्तमुपवेश्योच्चः १३.९ ततस्तस्मै सुपात्राय १३.२२ ततस्तुष्टाः सुराधीशाः १२.१०७ ततस्ते क्षुत्पिपासादीन् २.७८ ततस्ते त्रिदशाधीशाः ७.११६ ततस्तौ जगतां पूज्यौ ९.९८ ततस्तं धीरतापन्नं १३.७० ततस्तं त्रिःपरीत्योच्चैः १५.३४ ततस्तं निर्मदं कृत्वा १९१९२ ततस्त्यक्त्वान्तरेसङ्गा-१८.१४८ ततो गत्वा जगद्वन्द्यं . ३.१५ ततोऽगुरुलघुत्वं १३.१०८
झंझावातमहावृष्टया ६.३७
[त] त एव जगतां पूज्या १०.१०० तच्चेष्टां वीक्ष्य तद्वोध- १९.१९४ तच्छास्त्रारचनेऽस्याशु- २.९१ तच्छ्रुत्वा कुमारोऽवोचत् ३.२४ तच्छ्रुत्वा तेऽवदन् सर्वे १५.९७ तच्छ्रुत्वाऽन्ये वन्दन्त्येव १२.६६ तच्छ्रुत्वाऽन्ये विदः प्राहुः १३.३३ तच्छ्रुत्वा वदन्तीत्थं ७.५५ तच्छ्रुत्वा ससंवेगं १९.१२५ तच्छ्रुत्वा सोऽवदद्धीमान्१९ १२२ तच्छ्रुत्वेति गणेशोऽवादी- १९.९७ तच्छुत्वोवाच योगीति १९.१०२ तत आदेयनामाथ १९.२२९ ततः कतिपयैर्देवैः ततः कर्माद्रिघाताय ५.१५ ततः केवलिसंज्ञोऽमी १६.११० ततः क्षीणकषायः सयो- १६.६०
For Private And Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296