Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्लोकानुक्रमणिका
२२५
अशुद्धनिश्चयेनासौ १६,१०५ अशुभप्रकृतीनां स्या- १६.१६१ अशोकवनमध्ये स्या- १४.१२२ अशोकसप्तपर्णाख्य- १४-१०८ अधुतं परयोषादि १००.१०४ अश्वग्नीवाभिधो धीमा- ३.७० अश्वग्रीवोऽपि तेनाप्य ३.१०४ अश्वग्रीवोऽर्धचक्री च १८.११४ अश्ववाहनमारूढ- १४.४२ अष्टकर्माङ्गनिर्मुक्ता १६.३४ अष्टमीन्दुसमाकार- ७.३६ अष्टम्यां च चतुर्दश्यां ४.१२९ अष्टम्यां यच्चतुर्दश्यां १८.५६ अष्टमे वत्सरे देवो १०.१६ अष्टादशसमुद्रायु- ५.१२६ अष्टादशसहस्रअष्टादशसहस्रप्रम- ६.८१ अष्टादशसहस्राब्द ५.१२७ अष्टादशसहस्रोध- १३.१०२ अष्टानवतिभेदादि- १६.४९ अष्टाविमा महादेव्यो ६.१३४ अष्टाशीत्यङ्गुलान्येषां १४.१४० अष्टोच्छ्रिता पवित्राङ्गा ८.११९ अष्टोत्तरसहस्रप्रमैः १०.१९ अष्टौ मंगलवस्तूनि । ८.८५ अष्टौ स्पर्शास्तथा देव १९.२२४ असमगुणनिधानं १४.१८६ असंख्यनृसुराराध्यो ८.१८ असंख्यसंख्यविस्तारा: ६.१२६ असंख्यातप्रदेशी १६.१०४ असंख्याताः स्वदेव्याख्या १४.५३ अस्माकं प्राणसंदेहो २.८१ अस्मिन् वनान्तरेऽभूवन् १४.१३३ अस्यादी द्विकरोत्सेधा १८.१२३ अस्याऽसन् परपुण्येन ५.५० अस्यास्तोरणमाङ्गल्य- १४.१४८ अस्यां मम प्रतिज्ञायां १५.९६ अहमिन्द्रपदं केचित् १९.२८ अहमिन्द्रसुरेशादीन् ४.१०० अहमिन्द्रादयो देवा १६.१७९
२९
अहं चोपरि गच्छामि ३.२३ अहिंसादीनि साराणि १८.७४ अहिंसालक्षणो धर्मों २.९ अहिंसासत्यमस्तेयं ४.९० अहो ईदृक् तपःकर्ता २.१०६ अहो एष जगद्-भर्ता २.८० अहो एष मयोपायो १५.८५ अहो केयं धरा निन्द्या ३.११९ अहो कोऽहं सुपुण्यात्मा ६.१०८ अहो दृग्ज्ञानवृत्तादि- . ५.५ अहो धिगस्तु मोहोऽयं ३.३६ अहो तीर्थेशिनामेषा १६.३१ अहो परहितार्थेष ४.९८ अहो पश्य पितृव्योऽयं ३.२८ अहो पश्य महच्चित्रं १२.६१ अहो पश्येदमत्यन्तं ७.५३ अहो पश्येदमत्रैष १३.३२ अहो पुण्यविधिः पंसां १३.९५ अहो प्रभोः सुमाहात्म्यं १२.४८ अहो भुक्ता जगत्साराः ५.९५ । अहो मध्ये मुनीशानां १५.८१ अहो मन्येऽहमत्रै १५.१०९ अहो मया पुरा घोरं ६.१४९ अहो मया पुरा जीव ३.१२२ अहो मिथ्यात्वमार्गोऽयं १८.१३३ अहो यथेदमभ्रं हि ३.११ अहो यथेह लभ्यन्ते १३.२९ अहो वृत्तेन येनैष ६.१५७ अहो वृथा गतान्यत्र १०.८४ अहो वीर जिनस्वामी १०.२४
आगत्योत्क्षिप्य तं केचित् ३.१३४ आचार्याणां गणार्थ्यानां ६.९० आचार्यादि-मनोज्ञान्तानां ६.४४ आचार्योऽध्यापकः शिष्यः ६.८७ आचार्योक्तं श्रुतं सम्यक १.७४ आचाराख्यादिमाङ्गोक्त१९.१४६ आजगाम सुरैः साधं १२.८७ आजन्मान्तं प्रपाल्योच्चः २.३७ आज्ञाख्यं मार्गसम्यक्त्वं १९.१४१ - आज्ञापायविपाकास्य- ६.५१ आज्ञश्वर्यादृते शक- १४.२८ आतापनादियोगेषु १८.१५८ आत्मनः स्यात्पृथग्भूतं ११.४७ आतापनादियोगोत्थान् १२.९७ आदर्शप्रमुखा अष्टौ १९.७७ आदिकल्पाधिपो देवः ७.१२३ आदितीर्थकरोत्पन्न- ३.८८ आदितीर्थकरोत्पत्ती २.५७ आदौ तं मुक्तिभार- १२.३८ आदौ तां शिबिकामूहुः १२.४६ आदी दृष्टिविशुद्धयर्थ ६.६२ आदौ मूलगुणान् सम्यक् १८.७९ आदो समयसारं स ९.११४ आद्यक्ष्मान्तावधिज्ञान- ४.६७ आद्यन्तदुःखसन्मिश्र- १२.११३ आद्यं संहननं तस्य १०.६२ आद्या: कषायचत्वारो १३.११० आद्याद्विगुणसंख्याता १४.३५ आद्यादिसप्तमान्तं १७.७२ आनतेन्द्रादयः शेषाः १४.४७ आनन्दनाटकं दिव्यं ९.१११ आपादमस्तकान्तं १६.१७४ भामनन्ति मुनीन्द्रास्त्वां ८.९० आयाते मन्दतां यौवन-१०.१०२ आयान्ती सा नभोभागा १५.३ आयुर्नित्यं यमाक्रान्तं ११.५ आयुविश्ववपुर्भोग- ५.७७ आर्तरौद्रातिदुर्ध्यानः १७.५ आराधिता जगत्पूज्या: ६.१७ आराध्याराधनाः सर्वाः ४.११२
[ ] आकर्ण्य तद्वचः केचित् १३.३४ आकर्ण्य तद्वचो योगी ४:८५ आकिञ्चन्यमनुष्ठेयं - ६.१३ आकिञ्चन्यं महद्ब्रह्म- १८.८१ आक्रन्ददुःखशोकादीन् १७.१२० आक्रम्य मागधादींश्च ५.४७ आकृष्टा धर्ममन्त्रेण ११.१२८ आगच्छन्ती नपो वीक्ष्य ७.९०
For Private And Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296