________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १. श्लोकानुक्रमणिका
भ. श्लो . [अ] अकम्पनादयो भूपा २.६५ अकम्पनोऽन्धवेलाख्यः १९.२०७ अकारणजगद्बन्धवो १.६४ अकृच्छायामराधीशाः १५.३८ अग्निवाहननामामित- १४.५६ अङ्गाङ्गबाह्यसद्भाव- १९.१५१ अजीवतत्त्वमादेयं १७.४९ अज्ञानतपसाथासौ २.१०५ अज्ञानतपसा मूढा १७.९१ अज्ञानेन कृतं पापं अज्ञानोच्छित्तये शान- १६.३ अटवीग्रामखेटादीन् ५.१७,४.१०८ अटाधुभूननाथानां ८.९१ अणुस्कन्धविभेदाभ्यां १६.११७ अतः कालं विना ते १६.१३८ अतः पुण्यात्मिके पुण्यं ७.८५ अतः स्वामिन् नमस्तुभ्यं १२.२७ अतस्तत्र मुनीन्द्र २.२२
अतस्त्वं त्रिजगत्स्वामी१५.१५३ - अतिकायो महाकाय १४.६० अतीता मेऽपरेऽनन्ताः १.३६ अतीव रूपसौन्दर्य- ७.३७ अतीव कामसेवान्धः १७.१०० अतो गत्वा करोम्याशु १५.११२ अतो गत्वा विधेहि त्वं ७.४४ अतो न जलं तीर्थ १५.१८५ अतोऽत्यल्पायुषां नैवा- १०.८७ अतो धर्मसमो बन्धुः ६.१५४ अतोऽत्र शास्त्रकर्तृणां १.७१ अतोऽत्रासन्नभव्यानां १६.६४ अतोऽत्रेदं जगत्पूज्यं २.८८
अ. श्लो .
अ. श्लो. अतो देव नमस्तुभ्यं ९.८१, अथ तस्मिन् खगादा- ३.७१
१९.३८,१५.६८,१५.१६२ अथ ते सप्ततत्त्वा हि १७.२ अतो देव वयं कुर्मः ८.९४ अथ ते सामरा देवा- १५.२८ अतो देव विधेहि त्वं १९.३१ अथ दुःषमकालाख्यः १८.११९ अतो देवात्र कि साध्यं १९.३६ अथ देवगतिः पञ्च १९.२२२ अतो दुर्गतिनाशाय ४.२२ अथ नाथ भवद्वाक्यांशु- १९.१४ अतो धीर कुरूद्योगं १२.२५ अथ नाथ वयं धन्याः १९.८८ अतो नक्षीयते यावत् ३.१२ अथ पुद्गल एवात्र १६.११५ अतो ये विषयासक्ता ५.९६ अथ प्राग्घातकीखण्डे ४.७२ अतो विचक्षणे: कार्यः ४.१०२ अथ मङ्गलधारिण्यः ८.२ अतो वैषयिक सौख्यं ५.९ अथ मोहाक्षशश्वौधा- १२.२३ अतोऽस्माभिर्न बोध्यस्त्वं १२.१० अथवा निखिला जीवाः १७.४७ अतोऽहमधुना छित्वा ५.१०३ अथवा महतो योगाद् १५.११७ अतोऽहं च क्व गच्छामि ३.१२९ अथवा मोहिनां तत्किं ३.२९ अतोऽस्य परमं धैर्यं. ४.५३ अथवा सूक्ष्मसूक्ष्मादि- १६.११८ अत्यन्तदुर्लभो बोधि- ११.११३ अथवा स्वर्गसाम्राज्यं ६.१५३ अत्यन्तमोहितः पाप- १७.६९ अथवाहमिहानीतः ६.११३ अत्यासन्नभवप्रान्ते १५.८० अथ शान्ते जन- १९.२,१२.९२ अत्र तेषां समस्तानां ३.१२८ अथ सद्धातकीखण्डे ५.३५ अत्र नाथ नम- १०.३६,१३.८० अथ सारस्वता देवा १२.२ अत्रः निःसङ्गनिश्चेल- १९.१४४ अथ सौधर्मकल्पेशः ८.६९ अत्र संकल्पिताः कामाः ६.१२० अथ सौधर्मकल्पेशो ७.४२ अत्रापि पूर्ववद् ज्ञया १४.१६२. अथ सौधर्मनाकेशो - ९.८ अथ कालत्रयोत्पन्नं १५.१०२ अथ स्वामी महावीरः ११.२ अथ काश्चिच्च धान्यस्त्वं १०.२ अथातो निर्गते सूनी १२.६९ अथ गौतम धीमंस्त्वं १८.२ अथान्यदा निजोद्याने ३.१८ अथ चेटकराजस्य १३.८४ अथान्येधुर्महावीरः १०.८१ अथ जम्बूद्रुमोपेतो २.२ अथान्येद्युः स कालाप्त्या ५.२ अथ जम्बूमति द्वीपे ४.१२१ । अथान्येयुः सुराः प्राहुः १०.२३ अथ जम्बाह्वये द्वीपे ५.१३४ अथाभिषेकसंपूर्णे ९.४८ अथ तत्केवलोत्पत्ति- १४.२ ।। अथासौ कर्मशत्रुघ्नं १२.१३७ अथ तज्ज्ञानपूजायै १४.१२ । अथासो गौतमस्वामी १६.२
For Private And Personal Use Only