Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
అం
-
60000 డాం
-
आनन्दमेदुरहृदः कलशादिपाठं, सद्भपधूमलहरीसुरभीकृताशाः। मिथ्याशामपि सृजन्ति जिनेन्द्रधर्म-स्थैर्य गमीवचसा रचयन्त उर्ध्याम् ॥८३॥ युग्मम् । नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवाद्यं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्वदानन्दपात्रम्। स्नावं लाक्यनेतुर्दुरितशतहृतिः श्राद्धलोकः क्रमेण, कुर्या देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥ ८४ ॥ अमिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनमित्तिभागान्, भूयोऽपि मिनत्तु भागवती ॥ ८५ ॥ एतद्वृत्तं पठन्तोऽथ, श्रावकाः शुद्धवारिणा। सन्तापशान्तये धारां, जैनबिम्बोपरि व्यधुः ॥ ८६ ॥ गन्धकापयिकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमाहताः ॥ ८७ ॥ ततः पूजां यथोद्दिष्टां, श्रीखण्डकुसुमादिभिः । रचयन्त्यद्भुतां भक्त्या, यथायोगं जिनेशितुः ॥ ८८ ॥ विधि विधाय निःशेष, सम्यक् लवणवारिभिः । चन्दनस्वस्तिकं कृत्वा, रत्नस्थालोपरिस्थितम् ॥ ८९॥ अभ्यर्च्य चन्दनैः पुष्पैः, प्रणम्य च जगत्पतिम् । विधिनोत्तारयत्युच्चै-र्दीपमारात्रिकं सुधीः ॥ ९० ॥ मङ्गलोपपदं दीपं, गजेन्द्रारूढमुज्ज्वलम् । विधत्ते विधिना धीमान् , चर्चितं चन्दनादिभिः ॥ ९१॥ यतः त्रिषष्टीयश्रीआदिचरित्रे-प्रमोदतः सुरगणैः, प्रकीर्णकुसुमोत्करम । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुंगवः ॥ ९२ ॥ श्रेयोदीपं प्रदीपं तं, निवेश्य श्रीजिनाग्रतः । भावपूजाकृते श्राद्धः, कुरुते चैत्यवन्दनाम् ॥ ९३ ॥ इति स्नात्रम् ॥
अथाद्यस्थानकं कुर्वन्नहद्भक्तिचिकीर्षया । विशेषात् कुरुते सम्यग्दृष्टिः पूजां द्विधाहताम् ॥ ९४ ॥ पदस्थध्यानशुद्धात्मा, परमेष्ठिनमस्कृतेः । अष्टोत्तरसहस्रं, तु, जपेदाद्यपदं सुधीः ॥ ९५ ॥ यद्वा पठन् शुचिमनाः परमेष्ठिमन्वं, सम्पत्पदाक्षरलयोत्तमसाम्यशीतः । श्रीखण्डपुष्पवरतण्डुलपूजनेन, भक्तिं महोदयपदं कुरुते जिनस्य ॥ ९६॥ इत्यहत्प्रतिमाया यः, षण्मासी भक्तिमद्भुताम् ।
30000000000000000000000000000000000
ఎం,000 నుంచి
Jain Education International
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 196