Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देहो, सुरपवरो वरविमाणमि ।। ५३ ॥ वस्त्रेणातिपवित्रेण, मृदुना च सुगन्धिना । सावधानतया जैन, बिम्बं कुर्याद्गतोदकम ॥५४॥ कर्पूरकेसरोन्मिश्र-श्रीखण्डेन ततोऽर्चनाम् । कुर्वन् जिनेशितुर्भाले, कुर्वीत तिलकं धुरि ॥ ५५॥ नवाले तिलकैः कार्या, ततः पूजा जगत्पतेः । अहिजानुकरांसेषु, शीर्षे श्रीखण्डयोगतः ॥५६॥ पश्चादालिपयेदङ्गं, घुसणैर्मसृणैर्विभोः । कण्ठे हृदि न्यसेच्छी र्षे, ततः स कुसुमस्रजः ॥ ५७ ॥ मुकुलैः कुसुमैः सृष्टया, विस्फुरदरिसौरभैः। वस्त्रावृतमुखाम्भोजः, पूजयेच्छीजिनं ततः ॥ ५८ ॥ पञ्चवर्णैस्ततः पुष्पै-र्यथास्थानंनियोजितैः। अर्चनां रचनायोगादचयेद्रुचिदां नृणाम् ॥ ५९॥ यतःन शुष्कैः पूजयेद्देवं, कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै- शुभै विकाशिमिः ॥ ६॥ कीटकेनापविद्धानि, शीर्णपर्युषितानि च । वर्जयेद्वर्णनाभेन, वासितं यदशोभनम् ॥ ६१ ॥ पूतिगन्धीन्यगन्धीनि, आम्लगन्धीनि वर्जयेत् । मलमूत्रादिनिर्माणा-दुत्सृष्टानि कृतानि च ॥ ६२ ॥ ग्रन्थिमादिचतुर्भेदैः, पुष्पैः सद्यस्कसौरभैः । निजान्यहृदयानन्द-दायिनी कुरुतेऽर्चनाम ॥ ६३ ॥ ततोऽर्चयेजिनाधीशं, नालिकेरादिमिः फलैः । प्रियकरैरशीर्णाङ्गै- गवल्लीदलैस्तथा ॥ ६४ ॥ अक्षतै रक्षितर्विश्वं. पुरः पुजत्रयं सृजेत् । ज्ञानदर्शनचारित्र-शुद्धये शशिनिर्म लैः ॥ ६५॥ राजतैस्तण्डुलैरये, रचयेदष्टमङ्गलीम् । दर्पणादिसदाकारैमालार्थ दिने दिने ॥ ६६ ॥ यतः- दिप्पण १ भद्दासण २ वद्ध-माण ३ सिरिवच्छ ४ मच्छ ५ वरकलसा ६ । सच्छिय ७ नंदावत्ता ८, लिहिया अट्ट मंगलया ॥ ६७ ॥ वासधूपप्रदीपादि-पूजां कृत्वा ततः पुनः । नैवेद्यं दर्शयेत्पूतं, वारिपात्रपुर
+ दर्पणं भद्रासनं वर्धमानं श्रीवत्समत्स्यवर कलशाः । स्वस्तिकनन्दावत्तौं लिखितान्यष्टाष्ट मङ्गलकानि ॥ १७ ॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 196