Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
विंशः सर्गः।
६५९
अस्ति सूर्यपुरं नाम बन्दिरं सुन्दरेन्दिरम् ॥ ५ ॥
इतः संबन्धान्तरे, चपुनः, सूर्यपुरं नाम सूरतिवन्दिरं, किं०, सुन्दरेन्दिरं रम्यश्रि, अस्ति; किं०, वसुधावध्वा भूभामिन्याः, भाले भालविभूषणं तिलकतुल्यमिति भावः ॥ ५॥ यदभ्यर्णमभिव्याप्य सवन्ती तपनात्मजा। संव्यानमिव नगरश्रियः शोभा शुभां दधौ ॥ ६ ॥ .
यस्य सूरतिबन्दिरस्य अभ्यर्ण समीपम् , अभिव्याप्य विध्वम् व्याप्तिविषयीकृत्य, तपनात्मजा तापीनाम्नी, सवन्ती नदी, शुभां शोभा दधौ धरति स्मेति, इवोत्प्रेक्ष्यते-नगरस्य श्रियो लक्ष्म्याः , संव्यानं परिधानाम्बरमिवेत्यर्थः ॥ ६ ॥
अथानघस्य सङ्घस्याऽऽग्रहेणानुग्रहप्रभुः। गन्धारबन्दिरात् तत्र नगरे गुरुरीयिवान् ॥ ७ ॥
अथ गुरुः किं०, अनुग्रहः कृपारूपस्तत्र प्रभुः समर्थः खामी वा, तत्र नगरे मूर्यपुरनगरे, अनघस्य निर्दोषस्य, सङ्घस्य आग्रहेण गन्धारवन्दिराद् भृगुकच्छवन्दिरलोकान् रानेरवन्दिरलोकांश्च सन्तोष्य तापीतटिनी नावोत्तीर्य ईयिवान् प्राप्त इति।।७।।
गुरोरागमनोदन्तः प्रासरत् सकले पुरे । तादृशामागता वार्ता यतः खैरविहारिणी ॥८॥
गुरोः सूरेः, आगमनस्य उदन्तः समाचारः, सकले पुरे पासरद् विस्तीर्णवान् , यतः कारणात् , तादृशां पुरुषोत्तमानां वार्ता आगता सती, खैरविहारिणी सर्वत्र गामिनी भवतीत्यर्थः ॥८॥ सङ्घोऽनघोऽथ तत्रत्यो भूरिभूषणभूषितः। प्रत्युजगाम परमगुरुं गुरुमिवाऽमरः ॥ ९ ॥ अथ तत्रत्योऽनयो मनोज्ञः, स्फारालङ्कारनेपथ्यादिमत्त्वा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a388c179badf832bf91204b716480ebaa6451cebc8d7011ce4bb7edbe4dd16d7.jpg)
Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728