Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 720
________________ एकविंशः सर्गः। ६९५ मेरुः, भुवनाम्भोजे जगत्कमले, कर्णिका भवेत् , पमनालतामालम्बते, तावत्कालम्, इदं विजयप्रशस्तिनामकं, काव्यं सतां पुसां, मङ्गलं कल्याणं, कुर्वत् , सदा नित्यं, विजयतां शाश्वतं विजयवद् भूयादिति भावार्थः ॥ ७० ॥ . ............................. . इतीति समस्तं पाठसिद्धम् । इति सुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्यपण्डितपुण्डरीकप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां सुखावबोधिकायां श्रीविजयमदीपिकाभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामेकविंशः सर्गोऽर्थतः समर्थितः॥ तत्समाप्तौ च समाप्ता श्रीविजयप्रशस्तिमहाकाव्यवृत्तिः। MATANI ASEANR KALA

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728