Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
एकविंशः सर्गः।
६७५ इतीति निखिलं निगदसिद्धम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिगौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुण्डरीकमख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां श्रीविजयप्रदीपिकाभिधानधारिकायां .. . सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां विंशः सर्गोऽर्थतः
समर्थितः ॥
अहम्
अथैकविंशः सर्गः।
.*०
अथ एकविंशः सर्गो निसर्गेण सुगमोऽपि किश्चिद् वित्रियतेअथ सङ्घाग्रहाद् देवपत्तने बृहती स्थितिम् । कृत्वा प्रतिष्ठयोईन्द्वमद्वन्द्वमहिमं तथा ॥१॥ ततः पत्तनतो वाचंयमयामवतीपतिः । पुलिने पयसांपत्युः प्रयाणैः प्रगुणश्वलन् ॥ २ ॥ क्रमेण तटिनीनाथतटभूतलभूषणम् । अलञ्चकार नगरं देवतः कुलपाटकम् ॥ ३ ॥
(त्रिभिर्विशेषकम् ) अथ देवपत्तने बृहती स्थितिं कृत्वा ज्येष्ठस्थितिं विधाय, तथा अद्वन्द्वमहिममद्वितीयमाहात्म्यं, प्रतिष्ठयोः द्वन्दं प्रतिष्ठाद्वयं, विधाय च ॥ १॥ किं कृतवानिति श्लोकद्वयंनाह-ततः परनतो देवपत्तनाव, वाचंयमयामवतीपनिः यतियामिनीशः, पयसां
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e2c2ee9150096a7c81a9a2c000dd293e3c5fd5d576403227871135577610cf98.jpg)
Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728