________________
यस्तु किंचिदूनं सूत्रार्थमवधारयति, पश्चादपि च तथैव स्मरति स कंउहीनकुटसमानः ॥ ३६ ॥ यस्तु सक्लमपि सूत्रार्थमाचार्याक्तं यथावदवधारयति, पश्चादपि च तथैव स्मृतिपयमवतारयति स संपूर्णकुटसमानः ॥ ३७ ॥ अत्र विकुटसमान एकांतेनाऽयोग्यः, शेषा ययोत्तरं प्रधानाः प्रधानतराः ॥ ३० ॥ संप्रति चासनी दृष्टांतन्नावना, चाननी लोकप्रसिधा यया कणिकादि चाव्यते, तत्र यया चानन्यामुदकं प्रतिप्यमाणं तत्कणादेव गबति. न पुनः कियंतमपि काझमवतिष्ठते ॥३५॥ तथा यस्य सूत्रार्थः प्रदीयमानो यदेव कणे प्रविशति तदेव विस्मृतिपयमुपैति, स चासनीसमानः ॥ ४॥
श्री उपदेशरत्नाकर.
परंतु जे कंक प्रोग एवा सूत्रार्थने धार। गवं उ. अन पाउनथी पण तंज मुनत्र जे याद राख , त कां-18 ग विनाना घमा सरखो , ॥ ३६ ॥ कळी जे शिप्य आचार्य कहवा सघळा सूत्रार्थने यथार्थ र ते धारी राव हे, ६ तथा पाळथी पण तेत्रीज रीत याद राखे , ने संपूर्ण घमा सरखो ३ ॥३७ ॥ अही जिद्रवाळा घमा सरखो
एकांते अयोग्य , अने काकीना उत्तरोत्तर श्रेष्ट तथा वधारे श्रेष्ठ ॥ ७ ॥ हवं चाळणीना दृष्टांतनी नावना कहे जे चाळणी ए दुनियामां प्रसिक , के जेबमे करीन कणकी (आटो) आदिक चाळवामां आवे ते चाळामीमा रेमातुं पाणी जेम तुरतज निकली जाय , परंतु थामी वखत पण गरी शकतुं नी ॥ ३५॥ तेम जेने उपदेशातो सूत्रार्य ज्यारे कार्गमा प्रवेश कर के न्यारेज जूझी जवामां आवे के शिष्य चालाग। इग्बो ॥४०॥