________________
॥
७
॥
अन्यदा प्रपंचबदैरपि जुनाचं राजगिरिनगरं राजा झरोध, तत्र समुषसेनो राजा, सप्राकारः कथमपि ग्रहीतुं न शक्यते ॥१०॥ ततो राजा सूरि पप्रच, जगवन् कथं ग्रायोऽयं प्राकारः? सूरिः प्रश्नचिंतामणिशास्त्राछिचार्यात्रवीत् ॥ ११॥ पौत्रस्ते लोजश्म ग्रहीष्यति, ततो हगवाजा तत्रैव हादशवर्षाण्यस्थात् ॥ १२ ॥ ततो उंछुकनाम्नः सुतस्य सुतोऽजनि, स च पर्यकिकान्यस्तः प्रधानैर्जातमात्र एव पुर्गासन्नमानीतः, उन्मुख संमुखं कुन्ता स जुर्गो ग्रहीतः ॥ १३ ॥ परं उर्गाधिष्टाता यकः प्रतोरीस्थो जनान् हंति, ततस्तत्र गत्वा राज्ञोकं यज्ञराजझोकं मुक्त्वा मामेव घातय ॥१४॥
हवे एक दहामो लाखो उपायोयी पण ग्रहण न करी शकाय एका गजगिरि नामना नगरने राजाए | घरी घाव्या, परंतु त्या किल्झे बंधी करीने म्हेया समुद्रसेन राजाने कोइ पण रोने से जीनी शक्यो नहीं |॥ १० ॥ त्यारे राजाए प्राचायजी महाराजने प्रत्युं के हे जगवान् ! आकिझो हवे केवी रोते अशकाय? त्यारे प्राचार्यजी महाराजे पण प्रश्नाचंतामणिशाम्बधी विचारीने कर के ॥ ११ ॥ नागे पात्र नोज प्रा किन्दो सेशे; पछी हस्थी राजा नो कार वर्ष मुधी न्यांन पहाव नावीने रह्यो ॥ १३ ॥ पड़ी एटयामां नेना मुमुक नामना पुत्रनो पुत्र जन्म्यो, तेज वखने प्रधानो ते पुत्रने पालखीमा बेसामी ते किमानी नजदीक माव्या, नया तेनु मुख विद्या सन्मुख करीने से किया सीधो ॥ १३ ॥ परंतु किमानो अधिष्ठायक यह दरवाजामां रबो चको झोकोने हायचा माग्यो, त्यारे राजाए त्यांना कर्य के हे पकराज : लोकोन सीने मनेज ने मारी नाब ॥ १४ ॥
श्री जपलेशरत्नाकर