Book Title: Updeshratnakar
Author(s): Munisundarsuri, Munisundarsuri
Publisher: Jain Dharm Vidya Prasarak Varg
View full book text
________________
|| PURI
कुटयितुमार तिरेनेवांचन्. न वयं चौग यनयो वयं, त्वं श्राधः, किमस्मान् कृष्टयसि. राजाह को वेदकः कीदृश इत्यायुनियुक्तिन्तिः प्रतिबोधिता इति ॥ ३० ॥ मातृसमाश्च य माम्नैव प्रायः शियति श्रीश्रेणिकवत् ॥ ३८१ ॥ अन्यदा सौ. धर्मेण कृतां श्रीसम्यक्त्वदा विषय श्रीश्रेणिकनृपप्रशंसां, अश्रद्दधानः सुरः परीक्षितुमनाः माधुवषो नद्यां मत्स्यान गृहीतुं जातकपादिविकर्म कुर्वन् ॥ ३३ ॥ श्रीश्रेणिकेन तदा श्रीवीरजिनं वंदित्वा पुरं प्रत्यागबता दृष्टश्चिंतितं च हा धिगेष निष्कलंकहितीयंनिर्मन्नं नगवबासनं कलंकयति ॥ ३३ ॥ ततो यथाऽन्ये न पश्यति, तथनं निवर्तयाम्यस्माद्दुष्कर्मणः, नतो नियंजनेन साम्ना तबिदा ॥३०॥
नया नेओने मार मारवा मांझयो, त्यारे नेत्रो कहेवा बाग्या के, अमो चोर नयी पण माधुओ बीय, 18 अन तमो धावक थान शामाटे मारा गे? त्यारे गजाप कोण को होय ? न शं जगाय ? इत्यादि वचन युनियी नेान पनियोध्या ॥ 300 ।। माना समान श्रावको नेओने जाएवा, के जा पाये करीने मीठे वचनेज श्रेणिकाजानी पेठे शिस्वामण आप हे ।। ३१ । एक चम्बते साधर्मेंद्र समकीतनी दृढनाना संबंधमा श्रीश्रेणिकराजानी प्रशंसा करी: नेपर श्रद्धा नहीं करनारा एक देव तेनी परी का करवानी इच्छायी साधना वष प्रा नदीमांची मांज्या पकमनः माटे जान, नाग्ववा आदिकर्नु कार्य करवा लाग्यो || G || ने बवते श्रीवारमनुने बांदीने पाछा बळना श्रेणिकगजाप नेने नाऽने विवायु के, अरे ! बहु ग्वोटुं थयु ! या साधु बीमा निकत्रक चंद्र सरग्वा निर्मन. एवा प्रजनः शासनने कअंकीन करे ॥ ३०३॥ माटे जनामां नेने वीजा न जुर नेटक्षामा नेने आ मुष्काय यी इं अटकावं, म विचारी एकांत जा नेने मीठे वचन तेमगे शिग्चायण आपी। 217 1
बीसपदेशरत्नाकर
।

Page Navigation
1 ... 423 424 425 426 427 428 429 430