________________
सन्दर्भ : १. वदन्ति तत्त्वत्व विदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्दयते ।।-श्रीमद्भागवत २. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। ___अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ।।- श्रीमद्भागवतगीता ३. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥~-श्रीमद्भगवदगीता ४. मैत्रायणि उपनिषद्-४।१२।१३
खंड २१, अंक ३
३२९
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org