SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सन्दर्भ : १. वदन्ति तत्त्वत्व विदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्दयते ।।-श्रीमद्भागवत २. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। ___अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ।।- श्रीमद्भागवतगीता ३. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।। धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥~-श्रीमद्भगवदगीता ४. मैत्रायणि उपनिषद्-४।१२।१३ खंड २१, अंक ३ ३२९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.524585
Book TitleTulsi Prajna 1995 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1995
Total Pages174
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy