Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२६२
तिथ्यर्कः साम्येनैकदेशव्याप्ती खर्वादिशास्त्रं निर्णायकम् । खर्वादिशास्त्रं तु
"खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् ।
खर्वी परौ पूज्या हिंसा स्यात् पूर्वकालिकी ॥” इति । खर्वः साम्यम्, दर्पो वृद्धिः, हिंसा क्षयः । माधवीये शिवराघवसंवादेऽपि
"अमावास्या तु या हि स्यादपरालद्वयेऽपि सा।
क्षये पूर्वाऽपरा वृद्धौ साम्येऽपि च परा स्मृता ।।" इति । स्मृत्यन्तरेऽपि
"तिथिक्षये सिनीवाली तिथिद्धौ कुहूर्मता ।
साम्येऽपि च कुहूर्जेया वेदवेदाङ्गवेदिभिः ॥” इति । कात्स्न्ये नोभयत्रापराह्णव्याप्तावपि तिथिवृद्धित्वात् कुहूरेव ग्राह्या । दिनद्वयेऽपरालव्याप्तौ जाबालि:
"अपराह्णद्वयव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता ॥” इति । श्रादिशब्देन स्त्रीशूद्रौ गृह्यते। तथा च लौगाक्षिराह
"द्विजैः कार्या सिनीवाली साग्निकैः पितृकर्मणि ।
स्त्रीभिः शूद्रैः कुहूईया तथा चानग्निकैर्द्विजैः ॥” इति । सिनीवालीकुहोर्लक्षणमाह व्यासः
"दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता ।" इति । एतदर्थपराण्यन्यानि वचनानि ग्रन्थविस्तरभियेह नोपात्तानी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340