Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 306
________________ २७० तिथ्यर्कः काहं मन्दमतिः क्यायं धर्मशास्त्रसुधानिधिः । तस्माद्भक्तेविलासोऽयं मार्तण्डाइनिसरोजयाः ॥३॥ ग्रन्थेऽस्मिन् विमलमतेर्दिवाकरस्य तिथ्यर्के गुणगणवत्त्वमेव मुख्यम् । तत्सन्तः शिरसि धृताञ्जलिस्तु याचे निःशङ्ख सदसदिहोदितं विमृश्यम् ॥ ४ ॥ उक्तं नात्र मया स्वयं स्वरचितं यद्भट्टपादादिभिः प्रोक्त कालविनिर्णये तदखिलं स्पष्टं परज्ञप्तये । सन्दिष्टं गुरुदत्तमन्त्रकपया शार्दूलविक्रीडितं तेन श्रीरविमण्डलान्तर्गतो नारायणः पीयताम् ॥५॥ यद्वाक्याद्विधिवाक्यानामपूर्वार्थाभिधानता नीलकण्ठेजयत्ययं मीमांसकधुरन्धरः ॥ ६ ॥ नमः सवित्रे रामाय शम्भवे गुरवे तथा । मात्रे भवान्यै वाग्देव्यौ कुलदेव्यै श्रिये नमः ॥ ७ ॥ इति श्रीभारद्वाजबालकृष्णात्मजसकलविबुधचूडा मणिमहादेवात्मजसकलविद्यानिधानश्रीदिवाकरविरचिते धर्मशास्त्रसुधानिधौ तिथ्यर्कः समाप्तिमगमत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340