Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 337
________________ अशुद्धम् प्रतिपदा तिथीन यामले जयायै नमः ब्रह्माणों प्राश्वयुक शुल कालिकादर्श चतुर्ष्वपि पक्षेषु स्याद सामाख्याता ततत्परतः ननु कुर्वति ● दत्वा या ऋतु मत्कृताचारादर्शे हिपतितं गोभिरत्नै शुद्धिपत्रम् शुद्धम् प्रतिपदादितिथीनां रुद्रयामले जयायै नमः ब्राह्मण श्राश्वयुक्शुक्ल कालादर्शे चतुर्ष्वसितपक्षेषु स्याद् समाख्याता तत्परतः न तु कुर्वीत दत्वा क्रतु० मत्कृताचारार्के हि पतितं गोभीरलै सप्तमीयेोगप्रशस्त्यात् सप्तमीयेोगप्राशस्त्यात् उपोषणाङ्गत्वेन नार्घ्यदानम् उपोषणाङ्गत्वेनार्घ्यदानम् दिति मन्त्रेण दिति च मन्त्रेण मपराह्ने मपराद्वे अपराह्ने अपराह्ने Shree Sudharmaswami Gyanbhandar-Umara, Surat पृष्ठे पङ्कौ १४ १६ १८ - १ २०- १५ ३१-२० ३२- १८ ४४-१६ - ६ -5 ४५ ४५ ४५–११ ४७--- २ ५६—— ६३–१८ ७६ ७८-६ ८३ – १५ ८६–१४ १०३—६ १०५ - १८ १२४-१४ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 335 336 337 338 339 340