Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 339
________________ अच्युतग्रन्थमालातःप्रकाशितानां पुस्तकानां सूचीपत्रम् । (क) विभागे १. भगवन्नामकौमुदी-श्रीलक्ष्मीधरविरचिता श्रीमदनन्तदेवनि मितप्रकाशटीकासहिता, प्राचार्यवरगोस्वामिदामोदरलालशामितप्रकाशटाकाता। त्रिभिः सम्पादिता। मू०-पा० १० २. भक्तिरसायनम्-श्रीमधुसूदनसरस्वतीविरचितम् । प्रथमोल्लासे मूलकृद्रचितया टीकया, शेषद्वयोल्लासे प्राचार्यवरगोस्वामिदामोदरलालशास्त्रिविरचितया प्रेमप्रपया टीकया सहितम् । मू०-पा० १२ ३. शुल्बसूत्रम्-श्रीमहर्षिकात्यायनप्रणीतम् । वेदाचार्यश्रीविद्या धरशर्माविरचितया सरलया वृत्त्या सहितम् । तैरेव सम्पादितम् । मू०-आ०४ ४. कात्यायनप्रौतसूत्रम्-श्रीमहर्षिकात्यायनप्रणीतम् । वेदाचार्य श्रीविद्याधरशर्माविरचितया सरलया वृत्त्या समेतम् । तैरेव सम्पादितम् । मू०-२०६ ५. प्रत्यक्तत्वचिन्तामणिः-(प्रथमो भागः) श्रीसदानन्दविद्व द्विरचितः ग्रन्थकुद्रचितया स्वोपज्ञस्वप्रभाख्यटीकया सहितः, साहित्याचार्यश्रीकृष्णपन्तशास्त्रिणा सम्पादितः । मू०-रु० २ ६. भक्तिरमामृतसिन्धुः-श्रीरूपगोस्वामिविरचितः । श्रीजीवगो स्वामिकृतदुर्गमसङ्गमनीटीकोपेतः, प्राचार्यवरगोस्वामिश्रीदामोदरलालशानिभिः सम्पादितः । मू०-२०३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 337 338 339 340