Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 316
________________ २८० तिथ्यर्कविषयानुक्रमणिका वैकादशी द्वेषा शुद्धा विद्धेति भेदतः । शुद्धा त्रिधेति सम्प्रोक्तमरुणोदयलक्षणम् ।। ९० || लक्षणं वैष्णवस्योक्तं ततः स्मार्तविनिर्णयः । शुद्धा विद्धेति संप्रोक्ता शुद्धा स्यात्तु चतुर्विधा ॥ ९९ ॥ २ एकादश्यधिका द्वादश्यधिका चोभयाधिका । उभयाधिक्यरहिता विद्धा चैवं प्रकीर्त्तिता ॥ ९२ ॥ नित्यकाम्यभेदेन द्विविधं व्रतमीरितम् । काम्यासमापने दोष कीर्त्तनं क्षयलक्षणम् ॥ ९३ ॥ उपवासनिषेधे च भक्ष्यनिर्णय ईरितः । हविष्यद्रव्यकथनं भोजनाद्यप्रणाशकम् || ९४ ॥ चैत्रस्यैकादशीकृत्यं विस्तरेणानुवर्णितम् । वैशाखस्तानकालस्तु निर्जलैकादशीव्रतम् ।। ९५ ।। शयनीनिर्णयः पश्चान्मलमासनिषेधनम् । चातुर्मासव्रतारम्भकालाः सर्व इहोदिता: ।। ९६ ।। स्तादिदोषो नास्तीति व्रतसंख्या च कीर्त्तिता । नित्यत्वमेषां कथितं शाकभेदाः प्रकीर्त्तिताः ॥ ९७ ॥ द्विदलानां हि संख्यानं वर्ज्यवस्तु निदर्शनम् । काम्यव्रतानां कथनं समाप्तौ दानकीर्त्तनम् ॥ ९८ ॥ व्रतग्रहणमार्गस्तु श्रावणैकादशीकृतिः । नभस्यैकादशीकृत्ये दुग्धव्रतविचारणम् ।। ९९ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340