Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 308
________________ २७२ तिथ्यर्कविषयानुक्रमणिका तदभावे घटानां तु दानमुक्तं फलप्रदम् । अभ्यङ्गनित्यता प्रोक्ता ज्येष्ठप्रतिपदः कृतिः ॥१०॥ भाद्रशुक्लप्रतिपदः कृत्यमुक्तं महालयः । आश्विनस्य सिते पक्षे नवरात्रानुवर्णनम् ॥ ११ ॥ कलशस्थापनं कालकीर्तनं तु ततः परम् । त्रिरात्रं चैकरात्रं च फलभेदेन कीर्तितम् ॥ १२ ॥ वेदिकानिर्मितिश्चात्र कलशद्रव्यकीत्तनम् । प्रतिमाद्रव्यकथनं तदाकारप्रकीर्तनम् ॥ १३ ॥ वेदिकापरिमाणं च नियमाः पूजकस्य च । देवीपूजाप्रयोगस्तु कुमारीपूजनं ततः ॥ १४ ॥ वयाप्रमाणं तस्यास्तु पूजनानह कन्यकाः । कन्याभावे प्रतिनिधिश्चण्डीपाठजपे विधिः ॥ १५ ॥ सूतके पूजन प्रोक्तं देव्यास्तत्र विशेषतः । भेदोऽपि कथितश्चात्र मलमासनिषेधनम् । १६ ।। चतुर्णामपि वर्णानामधिकारः प्रकीर्तितः । अश्वपूजा ततः प्रोक्ता तद्विधानक्रमोपि हि ॥ १७ ॥ अथायुधानां पूनाया मन्त्राः सर्वे यथाक्रमम् । निर्दिष्टाः कार्तिकस्यापि प्रतिपनिर्णयः शुभः ॥ १८ ॥ तैलाभ्यङ्गस्य कथनं द्यूत पर्वतपूजनम् । बल्यर्चनानुकथनं चैत्रप्रतिपदः कृतिः ॥ १९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340