Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२७६
तिथ्यर्कविषयानुक्रमणिका मधुमासस्य शुक्लायां सप्तम्यां भास्करार्चनम् । वैशाखशुक्लसप्तम्यां गङ्गापूजननिर्णयौ ॥ ५० ॥ आषाढशुक्लसप्तम्यां सूर्यपूजनवर्णनम् । इषस्य शुक्लसप्तम्यां देवीपूजननिर्णयः ॥ ५१ ॥ त्रिरात्रकालकथनं दुर्गापूजागृहादिकम् ।। विल्वशाखार्चनं पश्चाच्छाखानयनवर्त्म च ॥ ५२ ।। मूलः पूजनं देव्याः सरस्वत्याः समीरितम् । स्थापितायां महादेव्यामध्यापननिषेधनम् ।। ५३ ॥ मार्गशीर्षादिमासेषु सप्तमीश्राद्धकीर्तनम् । सहसः शुक्ल सप्तम्यां मित्रपूजनमीरितम् ।। ५४ ॥ तत्प्रयोगोऽथ माघस्य सप्तमीनिर्णयः क्रमात । दीपदानविधिः प्रोक्तो रथदानं तथैव च ॥ ५५ ॥ तत्र लोलार्कयात्रा च विजयासप्तमी तथा । योगः पद्मकसंज्ञस्तु सिद्धासिद्धकथानकम् ।। ५६ ॥ योगिनीनिर्णयः पश्चादष्टमीनिर्णयस्तथा । सर्वाष्टमीषु दुर्गायाः पूजनं समुदीरितम् ।। ५७ ॥ चैत्राष्टम्यां भवान्यास्तु यात्रोक्ता शोकनाशिनी । अशोककलिकाभुक्तिस्तत्रोक्ता मन्त्रपूर्वकम् ॥ ५८ ॥ स्नानं लौहित्यतायेन बुधयोगप्रशंसनम् । सहकारफलैः स्नानं वैशाखे ह्यष्टमीदिने ।। ५९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340