Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
तिथ्यर्कविषयानुक्रमणिका
२७५ निर्णयः कुन्दसंज्ञा च तस्या एव प्रकीर्तिता । फाल्गुनादिषु मासेषु चतुषु व्रतमोरितम् ॥ ४० ॥ तदुद्यापनरीतिस्तु पूजामन्त्रस्ततः परम् । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ॥ ४१ ॥ पञ्चमीनिर्णयश्चाऽथ सामान्येन प्रकीर्तितः । चैत्रे मासि तु पञ्चम्यां श्रीपूजनमुदीरितम् ॥ ४२ ॥ कल्पादीनां तु कथनं नागपूजननिर्णयः । निर्णयो ऋषिपञ्चम्यास्तत्कृत्यं चापि सर्वशः ।। ४३ ॥ उपाङ्गललितादेव्याः पूजाकालविनिर्णयः । मार्गशुक्लस्य पञ्चम्या निर्णयस्तदनन्तरम् ॥ ४४ ॥ माघमासस्य पञ्चम्यां वसन्तोत्सवनिर्णयः । अथ सिद्धविरुद्धादियोगिनोनिर्णयस्ततः ॥ ४५ ॥ संमोक्तो निर्णयः षष्ठ्याः पञ्चमीवेधनिर्णयः । यात्रा लोलार्कदेवस्य स्कन्दषष्ठोविनिर्णयः ॥ ४६ ॥ कुमारषष्ठयपि प्रोक्ता कपिलाषष्ठिका तथा । तत्कत्यं चापि निर्दिष्ट संज्ञान्तरमुदाहृतम् ॥ ४७॥ विल्वाभिमन्त्रणविधिर्वहिपूजादिवासरः । चम्पाषष्ठी पुनः प्रोक्ता स्कन्दषष्ठयपि सा मता ॥ ४८ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । सप्तमीनिर्णयश्चाऽथ समासेन प्रदर्शितः ॥ ४९ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340