________________
२७०
तिथ्यर्कः काहं मन्दमतिः क्यायं धर्मशास्त्रसुधानिधिः । तस्माद्भक्तेविलासोऽयं मार्तण्डाइनिसरोजयाः ॥३॥ ग्रन्थेऽस्मिन् विमलमतेर्दिवाकरस्य
तिथ्यर्के गुणगणवत्त्वमेव मुख्यम् । तत्सन्तः शिरसि धृताञ्जलिस्तु याचे
निःशङ्ख सदसदिहोदितं विमृश्यम् ॥ ४ ॥ उक्तं नात्र मया स्वयं स्वरचितं यद्भट्टपादादिभिः
प्रोक्त कालविनिर्णये तदखिलं स्पष्टं परज्ञप्तये । सन्दिष्टं गुरुदत्तमन्त्रकपया शार्दूलविक्रीडितं
तेन श्रीरविमण्डलान्तर्गतो नारायणः पीयताम् ॥५॥ यद्वाक्याद्विधिवाक्यानामपूर्वार्थाभिधानता नीलकण्ठेजयत्ययं मीमांसकधुरन्धरः ॥ ६ ॥ नमः सवित्रे रामाय शम्भवे गुरवे तथा । मात्रे भवान्यै वाग्देव्यौ कुलदेव्यै श्रिये नमः ॥ ७ ॥ इति श्रीभारद्वाजबालकृष्णात्मजसकलविबुधचूडा
मणिमहादेवात्मजसकलविद्यानिधानश्रीदिवाकरविरचिते धर्मशास्त्रसुधानिधौ
तिथ्यर्कः समाप्तिमगमत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com